Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaha mahāprājña puṇḍarīkākṣamacyutam |
kartāramakṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam || 1 ||
[Analyze grammar]

nārāyaṇaṃ hṛṣīkeśaṃ govindamaparājitam |
tattvena bharataśreṣṭha śrotumicchāmi keśavam || 2 ||
[Analyze grammar]

bhīṣma uvāca |
śruto'yamartho rāmasya jāmadagnyasya jalpataḥ |
nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca || 3 ||
[Analyze grammar]

asito devalastāta vālmīkiśca mahātapāḥ |
mārkaṇḍeyaśca govinde kathayatyadbhutaṃ mahat || 4 ||
[Analyze grammar]

keśavo bharataśreṣṭha bhagavānīśvaraḥ prabhuḥ |
puruṣaḥ sarvamityeva śrūyate bahudhā vibhuḥ || 5 ||
[Analyze grammar]

kiṃ tu yāni vidurloke brāhmaṇāḥ śārṅgadhanvanaḥ |
māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira || 6 ||
[Analyze grammar]

yāni cāhurmanuṣyendra ye purāṇavido janāḥ |
aśeṣeṇa hi govinde kīrtayiṣyāmi tānyaham || 7 ||
[Analyze grammar]

mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ |
vāyurjyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat || 8 ||
[Analyze grammar]

sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ |
apsveva śayanaṃ cakre mahātmā puruṣottamaḥ || 9 ||
[Analyze grammar]

sarvatejomayastasmiñśayānaḥ śayane śubhe |
so'grajaṃ sarvabhūtānāṃ saṃkarṣaṇamacintayat || 10 ||
[Analyze grammar]

āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma |
sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī || 11 ||
[Analyze grammar]

tatastasminmahābāho prādurbhūte mahātmani |
bhāskarapratimaṃ divyaṃ nābhyāṃ padmamajāyata || 12 ||
[Analyze grammar]

sa tatra bhagavāndevaḥ puṣkare bhāsayandiśaḥ |
brahmā samabhavattāta sarvabhūtapitāmahaḥ || 13 ||
[Analyze grammar]

tasminnapi mahābāho prādurbhūte mahātmani |
tamasaḥ pūrvajo jajñe madhurnāma mahāsuraḥ || 14 ||
[Analyze grammar]

tamugramugrakarmāṇamugrāṃ buddhiṃ samāsthitam |
brahmaṇopacitiṃ kurvañjaghāna puruṣottamaḥ || 15 ||
[Analyze grammar]

tasya tāta vadhātsarve devadānavamānavāḥ |
madhusūdanamityāhurvṛṣabhaṃ sarvasātvatām || 16 ||
[Analyze grammar]

brahmā tu sasṛje putrānmānasāndakṣasaptamān |
marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum || 17 ||
[Analyze grammar]

marīciḥ kaśyapaṃ tāta putraṃ cāsṛjadagrajam |
mānasaṃ janayāmāsa taijasaṃ brahmasattamam || 18 ||
[Analyze grammar]

aṅguṣṭhādasṛjadbrahmā marīcerapi pūrvajam |
so'bhavadbharataśreṣṭha dakṣo nāma prajāpatiḥ || 19 ||
[Analyze grammar]

tasya pūrvamajāyanta daśa tisraśca bhārata |
prajāpaterduhitarastāsāṃ jyeṣṭhābhavadditiḥ || 20 ||
[Analyze grammar]

sarvadharmaviśeṣajñaḥ puṇyakīrtirmahāyaśāḥ |
mārīcaḥ kaśyapastāta sarvāsāmabhavatpatiḥ || 21 ||
[Analyze grammar]

utpādya tu mahābhāgastāsāmavarajā daśa |
dadau dharmāya dharmajño dakṣa eva prajāpatiḥ || 22 ||
[Analyze grammar]

dharmasya vasavaḥ putrā rudrāścāmitatejasaḥ |
viśvedevāśca sādhyāśca marutvantaśca bhārata || 23 ||
[Analyze grammar]

aparāstu yavīyasyastābhyo'nyāḥ saptaviṃśatiḥ |
somastāsāṃ mahābhāgaḥ sarvāsāmabhavatpatiḥ || 24 ||
[Analyze grammar]

itarāstu vyajāyanta gandharvāṃsturagāndvijān |
gāśca kiṃpuruṣānmatsyānaudbhidāṃśca vanaspatīn || 25 ||
[Analyze grammar]

ādityānaditirjajñe devaśreṣṭhānmahābalān |
teṣāṃ viṣṇurvāmano'bhūdgovindaścābhavatprabhuḥ || 26 ||
[Analyze grammar]

tasya vikramaṇādeva devānāṃ śrīrvyavardhata |
dānavāśca parābhūtā daiteyī cāsurī prajā || 27 ||
[Analyze grammar]

vipracittipradhānāṃśca dānavānasṛjaddanuḥ |
ditistu sarvānasurānmahāsattvānvyajāyata || 28 ||
[Analyze grammar]

ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ |
pūrvāhṇaṃ cāparāhṇaṃ ca sarvamevānvakalpayat || 29 ||
[Analyze grammar]

buddhyāpaḥ so'sṛjanmeghāṃstathā sthāvarajaṅgamān |
pṛthivīṃ so'sṛjadviśvāṃ sahitāṃ bhūritejasā || 30 ||
[Analyze grammar]

tataḥ kṛṣṇo mahābāhuḥ punareva yudhiṣṭhira |
brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhādasṛjata prabhuḥ || 31 ||
[Analyze grammar]

bāhubhyāṃ kṣatriyaśataṃ vaiśyānāmūrutaḥ śatam |
padbhyāṃ śūdraśataṃ caiva keśavo bharatarṣabha || 32 ||
[Analyze grammar]

sa evaṃ caturo varṇānsamutpādya mahāyaśāḥ |
adhyakṣaṃ sarvabhūtānāṃ dhātāramakarotprabhuḥ || 33 ||
[Analyze grammar]

yāvadyāvadabhūcchraddhā dehaṃ dhārayituṃ nṛṇām |
tāvattāvadajīvaṃste nāsīdyamakṛtaṃ bhayam || 34 ||
[Analyze grammar]

na caiṣāṃ maithuno dharmo babhūva bharatarṣabha |
saṃkalpādeva caiteṣāmapatyamudapadyata || 35 ||
[Analyze grammar]

tatra tretāyuge kāle saṃkalpājjāyate prajā |
na hyabhūnmaithuno dharmasteṣāmapi janādhipa || 36 ||
[Analyze grammar]

dvāpare maithuno dharmaḥ prajānāmabhavannṛpa |
tathā kaliyuge rājandvaṃdvamāpedire janāḥ || 37 ||
[Analyze grammar]

eṣa bhūtapatistāta svadhyakṣaśca prakīrtitaḥ |
niradhyakṣāṃstu kaunteya kīrtayiṣyāmi tānapi || 38 ||
[Analyze grammar]

dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ |
utsāḥ pulindāḥ śabarāścūcupā maṇḍapaiḥ saha || 39 ||
[Analyze grammar]

uttarāpathajanmānaḥ kīrtayiṣyāmi tānapi |
yaunakāmbojagāndhārāḥ kirātā barbaraiḥ saha || 40 ||
[Analyze grammar]

ete pāpakṛtastāta caranti pṛthivīmimām |
śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa || 41 ||
[Analyze grammar]

naite kṛtayuge tāta caranti pṛthivīmimām |
tretāprabhṛti vartante te janā bharatarṣabha || 42 ||
[Analyze grammar]

tatastasminmahāghore saṃdhyākāle yugāntike |
rājānaḥ samasajjanta samāsādyetaretaram || 43 ||
[Analyze grammar]

evameṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ |
devadevarṣirācaṣṭa nāradaḥ sarvalokadṛk || 44 ||
[Analyze grammar]

nārado'pyatha kṛṣṇasya paraṃ mene narādhipa |
śāśvatatvaṃ mahābāho yathāvadbharatarṣabha || 45 ||
[Analyze grammar]

evameṣa mahābāhuḥ keśavaḥ satyavikramaḥ |
acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 200

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: