Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kutaḥ sṛṣṭamidaṃ viśvaṃ jagatsthāvarajaṅgamam |
pralaye ca kamabhyeti tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ |
sabhūmiḥ sāgnipavano loko'yaṃ kena nirmitaḥ || 2 ||
[Analyze grammar]

kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ |
śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham || 3 ||
[Analyze grammar]

kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ |
asmāllokādamuṃ lokaṃ sarvaṃ śaṃsatu no bhavān || 4 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
bhṛguṇābhihitaṃ śreṣṭhaṃ bharadvājāya pṛcchate || 5 ||
[Analyze grammar]

kailāsaśikhare dṛṣṭvā dīpyamānamivaujasā |
bhṛguṃ maharṣimāsīnaṃ bharadvājo'nvapṛcchata || 6 ||
[Analyze grammar]

sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ |
sabhūmiḥ sāgnipavano loko'yaṃ kena nirmitaḥ || 7 ||
[Analyze grammar]

kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ |
śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham || 8 ||
[Analyze grammar]

kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ |
paralokamimaṃ cāpi sarvaṃ śaṃsatu no bhavān || 9 ||
[Analyze grammar]

evaṃ sa bhagavānpṛṣṭo bharadvājena saṃśayam |
maharṣirbrahmasaṃkāśaḥ sarvaṃ tasmai tato'bravīt || 10 ||
[Analyze grammar]

mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ |
anādinidhano devastathābhedyo'jarāmaraḥ || 11 ||
[Analyze grammar]

avyakta iti vikhyātaḥ śāśvato'thākṣaro'vyayaḥ |
yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca || 12 ||
[Analyze grammar]

so'sṛjatprathamaṃ devo mahāntaṃ nāma nāmataḥ |
ākāśamiti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ || 13 ||
[Analyze grammar]

ākāśādabhavadvāri salilādagnimārutau |
agnimārutasaṃyogāttataḥ samabhavanmahī || 14 ||
[Analyze grammar]

tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā |
tasmātpadmātsamabhavadbrahmā vedamayo nidhiḥ || 15 ||
[Analyze grammar]

ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt |
brahmā vai sumahātejā ya ete pañca dhātavaḥ || 16 ||
[Analyze grammar]

śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī |
samudrāstasya rudhiramākāśamudaraṃ tathā || 17 ||
[Analyze grammar]

pavanaścaiva niḥśvāsastejo'gnirnimnagāḥ sirāḥ |
agnīṣomau tu candrārkau nayane tasya viśrute || 18 ||
[Analyze grammar]

nabhaścordhvaṃ śirastasya kṣitiḥ pādau diśo bhujau |
durvijñeyo hyanantatvātsiddhairapi na saṃśayaḥ || 19 ||
[Analyze grammar]

sa eva bhagavānviṣṇurananta iti viśrutaḥ |
sarvabhūtātmabhūtastho durvijñeyo'kṛtātmabhiḥ || 20 ||
[Analyze grammar]

ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai |
yataḥ samabhavadviśvaṃ pṛṣṭo'haṃ yadiha tvayā || 21 ||
[Analyze grammar]

bharadvāja uvāca |
gaganasya diśāṃ caiva bhūtalasyānilasya ca |
kānyatra parimāṇāni saṃśayaṃ chindhi me'rthataḥ || 22 ||
[Analyze grammar]

bhṛguruvāca |
anantametadākāśaṃ siddhacāraṇasevitam |
ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate || 23 ||
[Analyze grammar]

ūrdhvaṃ gateradhastāttu candrādityau na dṛśyataḥ |
tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ || 24 ||
[Analyze grammar]

te cāpyantaṃ na paśyanti nabhasaḥ prathitaujasaḥ |
durgamatvādanantatvāditi me viddhi mānada || 25 ||
[Analyze grammar]

upariṣṭopariṣṭāttu prajvaladbhiḥ svayaṃprabhaiḥ |
niruddhametadākāśamaprameyaṃ surairapi || 26 ||
[Analyze grammar]

pṛthivyante samudrāstu samudrānte tamaḥ smṛtam |
tamaso'nte jalaṃ prāhurjalasyānte'gnireva ca || 27 ||
[Analyze grammar]

rasātalānte salilaṃ jalānte pannagādhipaḥ |
tadante punarākāśamākāśānte punarjalam || 28 ||
[Analyze grammar]

evamantaṃ bhagavataḥ pramāṇaṃ salilasya ca |
agnimārutatoyebhyo durjñeyaṃ daivatairapi || 29 ||
[Analyze grammar]

agnimārutatoyānāṃ varṇāḥ kṣititalasya ca |
ākāśasadṛśā hyete bhidyante tattvadarśanāt || 30 ||
[Analyze grammar]

paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca |
trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā |
adṛśyāya tvagamyāya kaḥ pramāṇamudāharet || 31 ||
[Analyze grammar]

siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ |
tadā gauṇamanantasya nāmānanteti viśrutam |
nāmadheyānurūpasya mānasasya mahātmanaḥ || 32 ||
[Analyze grammar]

yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ |
ko'nyastadvedituṃ śakto yo'pi syāttadvidho'paraḥ || 33 ||
[Analyze grammar]

tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimānprabhuḥ |
brahmā dharmamayaḥ pūrvaḥ prajāpatiranuttamaḥ || 34 ||
[Analyze grammar]

bharadvāja uvāca |
puṣkarādyadi saṃbhūto jyeṣṭhaṃ bhavati puṣkaram |
brahmāṇaṃ pūrvajaṃ cāha bhavānsaṃdeha eva me || 35 ||
[Analyze grammar]

bhṛguruvāca |
mānasasyeha yā mūrtirbrahmatvaṃ samupāgatā |
tasyāsanavidhānārthaṃ pṛthivī padmamucyate || 36 ||
[Analyze grammar]

karṇikā tasya padmasya merurgaganamucchritaḥ |
tasya madhye sthito lokānsṛjate jagataḥ prabhuḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 175

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: