Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bharadvāja uvāca |
prajāvisargaṃ vividhaṃ kathaṃ sa sṛjate prabhuḥ |
merumadhye sthito brahmā tadbrūhi dvijasattama || 1 ||
[Analyze grammar]

bhṛguruvāca |
prajāvisargaṃ vividhaṃ mānaso manasāsṛjat |
saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam || 2 ||
[Analyze grammar]

yatprāṇāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ |
parityaktāśca naśyanti tenedaṃ sarvamāvṛtam || 3 ||
[Analyze grammar]

pṛthivī parvatā meghā mūrtimantaśca ye pare |
sarvaṃ tadvāruṇaṃ jñeyamāpastastambhire punaḥ || 4 ||
[Analyze grammar]

bharadvāja uvāca |
kathaṃ salilamutpannaṃ kathaṃ caivāgnimārutau |
kathaṃ ca medinī sṛṣṭetyatra me saṃśayo mahān || 5 ||
[Analyze grammar]

bhṛguruvāca |
brahmakalpe purā brahmanbrahmarṣīṇāṃ samāgame |
lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām || 6 ||
[Analyze grammar]

te'tiṣṭhandhyānamālambya maunamāsthāya niścalāḥ |
tyaktāhārāḥ pavanapā divyaṃ varṣaśataṃ dvijāḥ || 7 ||
[Analyze grammar]

teṣāṃ dharmamayī vāṇī sarveṣāṃ śrotramāgamat |
divyā sarasvatī tatra saṃbabhūva nabhastalāt || 8 ||
[Analyze grammar]

purā stimitaniḥśabdamākāśamacalopamam |
naṣṭacandrārkapavanaṃ prasuptamiva saṃbabhau || 9 ||
[Analyze grammar]

tataḥ salilamutpannaṃ tamasīvāparaṃ tamaḥ |
tasmācca salilotpīḍādudatiṣṭhata mārutaḥ || 10 ||
[Analyze grammar]

yathā bhājanamacchidraṃ niḥśabdamiva lakṣyate |
taccāmbhasā pūryamāṇaṃ saśabdaṃ kurute'nilaḥ || 11 ||
[Analyze grammar]

tathā salilasaṃruddhe nabhaso'nte nirantare |
bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān || 12 ||
[Analyze grammar]

sa eṣa carate vāyurarṇavotpīḍasaṃbhavaḥ |
ākāśasthānamāsādya praśāntiṃ nādhigacchati || 13 ||
[Analyze grammar]

tasminvāyvambusaṃgharṣe dīptatejā mahābalaḥ |
prādurbhavatyūrdhvaśikhaḥ kṛtvā vitimiraṃ nabhaḥ || 14 ||
[Analyze grammar]

agniḥ pavanasaṃyuktaḥ khātsamutpatate jalam |
so'gnirmārutasaṃyogādghanatvamupapadyate || 15 ||
[Analyze grammar]

tasyākāśe nipatitaḥ snehastiṣṭhati yo'paraḥ |
sa saṃghātatvamāpanno bhūmitvamupagacchati || 16 ||
[Analyze grammar]

rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā |
bhūmiryoniriha jñeyā yasyāṃ sarvaṃ prasūyate || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 176

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: