Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yadyasti dattamiṣṭaṃ vā tapastaptaṃ tathaiva ca |
gurūṇāṃ cāpi śuśrūṣā tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
ātmanānarthayuktena pāpe niviśate manaḥ |
sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate || 2 ||
[Analyze grammar]

durbhikṣādeva durbhikṣaṃ kleśātkleśaṃ bhayādbhayam |
mṛtebhyaḥ pramṛtaṃ yānti daridrāḥ pāpakāriṇaḥ || 3 ||
[Analyze grammar]

utsavādutsavaṃ yānti svargātsvargaṃ sukhātsukham |
śraddadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ || 4 ||
[Analyze grammar]

vyālakuñjaradurgeṣu sarpacorabhayeṣu ca |
hastāvāpena gacchanti nāstikāḥ kimataḥ param || 5 ||
[Analyze grammar]

priyadevātitheyāśca vadānyāḥ priyasādhavaḥ |
kṣemyamātmavatāṃ mārgamāsthitā hastadakṣiṇam || 6 ||
[Analyze grammar]

pulākā iva dhānyeṣu puttikā iva pakṣiṣu |
tadvidhāste manuṣyeṣu yeṣāṃ dharmo na kāraṇam || 7 ||
[Analyze grammar]

suśīghramapi dhāvantaṃ vidhānamanudhāvati |
śete saha śayānena yena yena yathā kṛtam || 8 ||
[Analyze grammar]

upatiṣṭhati tiṣṭhantaṃ gacchantamanugacchati |
karoti kurvataḥ karma chāyevānuvidhīyate || 9 ||
[Analyze grammar]

yena yena yathā yadyatpurā karma samācitam |
tattadeva naro bhuṅkte nityaṃ vihitamātmanā || 10 ||
[Analyze grammar]

svakarmaphalavikṣiptaṃ vidhānaparirakṣitam |
bhūtagrāmamimaṃ kālaḥ samantātparikarṣati || 11 ||
[Analyze grammar]

acodyamānāni yathā puṣpāṇi ca phalāni ca |
svakālaṃ nātivartante tathā karma purākṛtam || 12 ||
[Analyze grammar]

saṃmānaścāvamānaśca lābhālābhau kṣayodayau |
pravṛttā vinivartante vidhānānte punaḥ punaḥ || 13 ||
[Analyze grammar]

ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham |
garbhaśayyāmupādāya bhujyate paurvadehikam || 14 ||
[Analyze grammar]

bālo yuvā ca vṛddhaśca yatkaroti śubhāśubham |
tasyāṃ tasyāmavasthāyāṃ bhuṅkte janmani janmani || 15 ||
[Analyze grammar]

yathā dhenusahasreṣu vatso vindati mātaram |
tathā pūrvakṛtaṃ karma kartāramanugacchati || 16 ||
[Analyze grammar]

samunnamagrato vastraṃ paścācchudhyati karmaṇā |
upavāsaiḥ prataptānāṃ dīrghaṃ sukhamanantakam || 17 ||
[Analyze grammar]

dīrghakālena tapasā sevitena tapovane |
dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ || 18 ||
[Analyze grammar]

śakunīnāmivākāśe matsyānāmiva codake |
padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ || 19 ||
[Analyze grammar]

alamanyairupālambhaiḥ kīrtitaiśca vyatikramaiḥ |
peśalaṃ cānurūpaṃ ca kartavyaṃ hitamātmanaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 174

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: