Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tatasteṣāṃ samastānāmṛṣīṇāmṛṣisattamaḥ |
ṛṣabho nāma viprarṣiḥ smayanniva tato'bravīt || 1 ||
[Analyze grammar]

purāhaṃ rājaśārdūla tīrthānyanucaranprabho |
samāsāditavāndivyaṃ naranārāyaṇāśramam || 2 ||
[Analyze grammar]

yatra sā badarī ramyā hrado vaihāyasastathā |
yatra cāśvaśirā rājanvedānpaṭhati śāśvatān || 3 ||
[Analyze grammar]

tasminsarasi kṛtvāhaṃ vidhivattarpaṇaṃ purā |
pitṝṇāṃ devatānāṃ ca tato''śramamiyāṃ tadā || 4 ||
[Analyze grammar]

remāte yatra tau nityaṃ naranārāyaṇāvṛṣī |
adūrādāśramaṃ kaṃcidvāsārthamagamaṃ tataḥ || 5 ||
[Analyze grammar]

tataścīrājinadharaṃ kṛśamuccamatīva ca |
adrākṣamṛṣimāyāntaṃ tanuṃ nāma taponidhim || 6 ||
[Analyze grammar]

anyairnarairmahābāho vapuṣāṣṭaguṇānvitam |
kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kvacit || 7 ||
[Analyze grammar]

śarīramapi rājendra tasya kāniṣṭhikāsamam |
grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ || 8 ||
[Analyze grammar]

śiraḥ kāyānurūpaṃ ca karṇau netre tathaiva ca |
tasya vākcaiva ceṣṭā ca sāmānye rājasattama || 9 ||
[Analyze grammar]

dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ |
pādau tasyābhivādyātha sthitaḥ prāñjaliragrataḥ || 10 ||
[Analyze grammar]

nivedya nāma gotraṃ ca pitaraṃ ca nararṣabha |
pradiṣṭe cāsane tena śanairahamupāviśam || 11 ||
[Analyze grammar]

tataḥ sa kathayāmāsa kathā dharmārthasaṃhitāḥ |
ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ || 12 ||
[Analyze grammar]

tasmiṃstu kathayatyeva rājā rājīvalocanaḥ |
upāyājjavanairaśvaiḥ sabalaḥ sāvarodhanaḥ || 13 ||
[Analyze grammar]

smaranputramaraṇye vai naṣṭaṃ paramadurmanāḥ |
bhūridyumnapitā dhīmānraghuśreṣṭho mahāyaśāḥ || 14 ||
[Analyze grammar]

iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ |
evamāśākṛto rājaṃścaranvanamidaṃ purā || 15 ||
[Analyze grammar]

durlabhaḥ sa mayā draṣṭuṃ nūnaṃ paramadhārmikaḥ |
ekaḥ putro mahāraṇye naṣṭa ityasakṛttadā || 16 ||
[Analyze grammar]

durlabhaḥ sa mayā draṣṭumāśā ca mahatī mama |
tayā parītagātro'haṃ mumūrṣurnātra saṃśayaḥ || 17 ||
[Analyze grammar]

etacchrutvā sa bhagavāṃstanurmunivarottamaḥ |
avākśirā dhyānaparo muhūrtamiva tasthivān || 18 ||
[Analyze grammar]

tamanudhyāntamālakṣya rājā paramadurmanāḥ |
uvāca vākyaṃ dīnātmā mandaṃ mandamivāsakṛt || 19 ||
[Analyze grammar]

durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet |
bravītu bhagavānetadyadi guhyaṃ na tanmayi || 20 ||
[Analyze grammar]

maharṣirbhagavāṃstena pūrvamāsīdvimānitaḥ |
bāliśāṃ buddhimāsthāya mandabhāgyatayātmanaḥ || 21 ||
[Analyze grammar]

arthayankalaśaṃ rājankāñcanaṃ valkalāni ca |
nirviṇṇaḥ sa tu viprarṣirnirāśaḥ samapadyata || 22 ||
[Analyze grammar]

evamuktvābhivādyātha tamṛṣiṃ lokapūjitam |
śrānto nyaṣīdaddharmātmā yathā tvaṃ narasattama || 23 ||
[Analyze grammar]

arghyaṃ tataḥ samānīya pādyaṃ caiva mahānṛṣiḥ |
āraṇyakena vidhinā rājñe sarvaṃ nyavedayat || 24 ||
[Analyze grammar]

tataste munayaḥ sarve parivārya nararṣabham |
upāviśanpuraskṛtya saptarṣaya iva dhruvam || 25 ||
[Analyze grammar]

apṛcchaṃścaiva te tatra rājānamaparājitam |
prayojanamidaṃ sarvamāśramasya praveśanam || 26 ||
[Analyze grammar]

rājovāca |
vīradyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ |
bhūridyumnaṃ sutaṃ naṣṭamanveṣṭuṃ vanamāgataḥ || 27 ||
[Analyze grammar]

ekaputraḥ sa viprāgrya bāla eva ca so'nagha |
na dṛśyate vane cāsmiṃstamanveṣṭuṃ carāmyaham || 28 ||
[Analyze grammar]

ṛṣabha uvāca |
evamukte tu vacane rājñā muniradhomukhaḥ |
tūṣṇīmevābhavattatra na ca pratyuktavānnṛpam || 29 ||
[Analyze grammar]

sa hi tena purā vipro rājñā nātyarthamānitaḥ |
āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ || 30 ||
[Analyze grammar]

pratigrahamahaṃ rājñāṃ na kariṣye kathaṃcana |
anyeṣāṃ caiva varṇānāmiti kṛtvā dhiyaṃ tadā || 31 ||
[Analyze grammar]

āśā hi puruṣaṃ bālaṃ lālāpayati tasthuṣī |
tāmahaṃ vyapaneṣyāmi iti kṛtvā vyavasthitaḥ || 32 ||
[Analyze grammar]

rājovāca |
āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham |
bravītu bhagavānetattvaṃ hi dharmārthadarśivān || 33 ||
[Analyze grammar]

ṛṣabha uvāca |
tataḥ saṃsmṛtya tatsarvaṃ smārayiṣyannivābravīt |
rājānaṃ bhagavānviprastataḥ kṛśatanustanuḥ || 34 ||
[Analyze grammar]

kṛśatve na samaṃ rājannāśāyā vidyate nṛpa |
tasyā vai durlabhatvāttu prārthitāḥ pārthivā mayā || 35 ||
[Analyze grammar]

rājovāca |
kṛśākṛśe mayā brahmangṛhīte vacanāttava |
durlabhatvaṃ ca tasyaiva vedavākyamiva dvija || 36 ||
[Analyze grammar]

saṃśayastu mahāprājña saṃjāto hṛdaye mama |
tanme sattama tattvena vaktumarhasi pṛcchataḥ || 37 ||
[Analyze grammar]

tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavānidam |
yadi guhyaṃ na te vipra loke'sminkiṃ nu durlabham || 38 ||
[Analyze grammar]

kṛśatanuruvāca |
durlabho'pyatha vā nāsti yo'rthī dhṛtimivāpnuyāt |
sudurlabhatarastāta yo'rthinaṃ nāvamanyate || 39 ||
[Analyze grammar]

saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ |
saktā yā sarvabhūteṣu sāśā kṛśatarī mayā || 40 ||
[Analyze grammar]

ekaputraḥ pitā putre naṣṭe vā proṣite tathā |
pravṛttiṃ yo na jānāti sāśā kṛśatarī mayā || 41 ||
[Analyze grammar]

prasave caiva nārīṇāṃ vṛddhānāṃ putrakāritā |
tathā narendra dhanināmāśā kṛśatarī mayā || 42 ||
[Analyze grammar]

ṛṣabha uvāca |
etacchrutvā tato rājansa rājā sāvarodhanaḥ |
saṃspṛśya pādau śirasā nipapāta dvijarṣabhe || 43 ||
[Analyze grammar]

rājovāca |
prasādaye tvā bhagavanputreṇecchāmi saṃgatim |
vṛṇīṣva ca varaṃ vipra yamicchasi yathāvidhi || 44 ||
[Analyze grammar]

ṛṣabha uvāca |
abravīcca hi taṃ vākyaṃ rājā rājīvalocanaḥ |
satyametadyathā vipra tvayoktaṃ nāstyato mṛṣā || 45 ||
[Analyze grammar]

tataḥ prahasya bhagavāṃstanurdharmabhṛtāṃ varaḥ |
putramasyānayatkṣipraṃ tapasā ca śrutena ca || 46 ||
[Analyze grammar]

taṃ samānāyya putraṃ tu tadopālabhya pārthivam |
ātmānaṃ darśayāmāsa dharmaṃ dharmabhṛtāṃ varaḥ || 47 ||
[Analyze grammar]

saṃdarśayitvā cātmānaṃ divyamadbhutadarśanam |
vipāpmā vigatakrodhaścacāra vanamantikāt || 48 ||
[Analyze grammar]

etaddṛṣṭaṃ mayā rājaṃstataśca vacanaṃ śrutam |
āśāmapanayasvāśu tataḥ kṛśatarīmimām || 49 ||
[Analyze grammar]

bhīṣma uvāca |
sa tatrokto mahārāja ṛṣabheṇa mahātmanā |
sumitro'panayatkṣipramāśāṃ kṛśatarīṃ tadā || 50 ||
[Analyze grammar]

evaṃ tvamapi kaunteya śrutvā vāṇīmimāṃ mama |
sthiro bhava yathā rājanhimavānacalottamaḥ || 51 ||
[Analyze grammar]

tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣvarthakṛteṣviha |
śrutvā mama mahārāja na saṃtaptumihārhasi || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 126

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: