Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ |
īśvaraśca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam || 1 ||
[Analyze grammar]

devatānāmṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām |
yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ || 2 ||
[Analyze grammar]

sarveṣāṃ prāṇināṃ loke tiryakṣvapi nivāsinām |
sarvavyāpī mahātejā daṇḍaḥ śreyāniti prabho || 3 ||
[Analyze grammar]

ityetaduktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram |
dṛśyate lokamāsaktaṃ sasurāsuramānuṣam || 4 ||
[Analyze grammar]

etadicchāmyahaṃ jñātuṃ tattvena bharatarṣabha |
ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃrūpaḥ kiṃparāyaṇaḥ || 5 ||
[Analyze grammar]

kimātmakaḥ kathaṃbhūtaḥ katimūrtiḥ kathaṃprabhuḥ |
jāgarti sa kathaṃ daṇḍaḥ prajāsvavahitātmakaḥ || 6 ||
[Analyze grammar]

kaśca pūrvāparamidaṃ jāgarti paripālayan |
kaśca vijñāyate pūrvaṃ ko'paro daṇḍasaṃjñitaḥ |
kiṃsaṃsthaśca bhaveddaṇḍaḥ kā cāsya gatiriṣyate || 7 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ |
yasminhi sarvamāyattaṃ sa daṇḍa iha kevalaḥ || 8 ||
[Analyze grammar]

dharmasyākhyā mahārāja vyavahāra itīṣyate |
tasya lopaḥ kathaṃ na syāllokeṣvavahitātmanaḥ |
ityarthaṃ vyavahārasya vyavahāratvamiṣyate || 9 ||
[Analyze grammar]

api caitatpurā rājanmanunā proktamāditaḥ |
supraṇītena daṇḍena priyāpriyasamātmanā |
prajā rakṣati yaḥ samyagdharma eva sa kevalaḥ || 10 ||
[Analyze grammar]

athoktametadvacanaṃ prāgeva manunā purā |
janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat || 11 ||
[Analyze grammar]

prāgidaṃ vacanaṃ proktamataḥ prāgvacanaṃ viduḥ |
vyavahārasya cākhyānādvyavahāra ihocyate || 12 ||
[Analyze grammar]

daṇḍāttrivargaḥ satataṃ supraṇītātpravartate |
daivaṃ hi paramo daṇḍo rūpato'gnirivocchikhaḥ || 13 ||
[Analyze grammar]

nīlotpaladalaśyāmaścaturdaṃṣṭraścaturbhujaḥ |
aṣṭapānnaikanayanaḥ śaṅkukarṇordhvaromavān || 14 ||
[Analyze grammar]

jaṭī dvijihvastāmrāsyo mṛgarājatanucchadaḥ |
etadrūpaṃ bibhartyugraṃ daṇḍo nityaṃ durāvaraḥ || 15 ||
[Analyze grammar]

asirgadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ |
musalaṃ paraśuścakraṃ prāso daṇḍarṣṭitomarāḥ || 16 ||
[Analyze grammar]

sarvapraharaṇīyāni santi yānīha kānicit |
daṇḍa eva hi sarvātmā loke carati mūrtimān || 17 ||
[Analyze grammar]

bhindaṃśchindanrujankṛntandārayanpāṭayaṃstathā |
ghātayannabhidhāvaṃśca daṇḍa eva caratyuta || 18 ||
[Analyze grammar]

asirviśasano dharmastīkṣṇavartmā durāsadaḥ |
śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ || 19 ||
[Analyze grammar]

śāstraṃ brāhmaṇamantraśca śāstā prāgvacanaṃ gataḥ |
dharmapālo'kṣaro devaḥ satyago nityago grahaḥ || 20 ||
[Analyze grammar]

asaṅgo rudratanayo manujyeṣṭhaḥ śivaṃkaraḥ |
nāmānyetāni daṇḍasya kīrtitāni yudhiṣṭhira || 21 ||
[Analyze grammar]

daṇḍo hi bhagavānviṣṇuryajño nārāyaṇaḥ prabhuḥ |
śaśvadrūpaṃ mahadbibhranmahāpuruṣa ucyate || 22 ||
[Analyze grammar]

yathoktā brahmakanyeti lakṣmīrnītiḥ sarasvatī |
daṇḍanītirjagaddhātrī daṇḍo hi bahuvigrahaḥ || 23 ||
[Analyze grammar]

arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale |
daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau || 24 ||
[Analyze grammar]

kāmākāmāvṛturmāsaḥ śarvarī divasaḥ kṣaṇaḥ |
aprasādaḥ prasādaśca harṣaḥ krodhaḥ śamo damaḥ || 25 ||
[Analyze grammar]

daivaṃ puruṣakāraśca mokṣāmokṣau bhayābhaye |
hiṃsāhiṃse tapo yajñaḥ saṃyamo'tha viṣāviṣam || 26 ||
[Analyze grammar]

antaścādiśca madhyaṃ ca kṛtyānāṃ ca prapañcanam |
madaḥ pramādo darpaśca dambho dhairyaṃ nayānayau || 27 ||
[Analyze grammar]

aśaktiḥ śaktirityeva mānastambhau vyayāvyayau |
vinayaśca visargaśca kālākālau ca bhārata || 28 ||
[Analyze grammar]

anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca |
klībatā vyavasāyaśca lābhālābhau jayājayau || 29 ||
[Analyze grammar]

tīkṣṇatā mṛdutā mṛtyurāgamānāgamau tathā |
virāddhiścaiva rāddhiśca kāryākārye balābale || 30 ||
[Analyze grammar]

asūyā cānasūyā ca dharmādharmau tathaiva ca |
apatrapānapatrape hrīśca saṃpadvipacca ha || 31 ||
[Analyze grammar]

tejaḥ karmaṇi pāṇḍityaṃ vākśaktistattvabuddhitā |
evaṃ daṇḍasya kauravya loke'sminbahurūpatā || 32 ||
[Analyze grammar]

na syādyadīha daṇḍo vai pramatheyuḥ parasparam |
bhayāddaṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira || 33 ||
[Analyze grammar]

daṇḍena rakṣyamāṇā hi rājannaharahaḥ prajāḥ |
rājānaṃ vardhayantīha tasmāddaṇḍaḥ parāyaṇam || 34 ||
[Analyze grammar]

vyavasthāpayati kṣipramimaṃ lokaṃ nareśvara |
satye vyavasthito dharmo brāhmaṇeṣvavatiṣṭhate || 35 ||
[Analyze grammar]

dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca |
babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ || 36 ||
[Analyze grammar]

prītāśca devatā nityamindre paridadatyuta |
annaṃ dadāti śakraścāpyanugṛhṇannimāḥ prajāḥ || 37 ||
[Analyze grammar]

prāṇāśca sarvabhūtānāṃ nityamanne pratiṣṭhitāḥ |
tasmātprajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca || 38 ||
[Analyze grammar]

evaṃprayojanaścaiva daṇḍaḥ kṣatriyatāṃ gataḥ |
rakṣanprajāḥ prajāgarti nityaṃ suvihito'kṣaraḥ || 39 ||
[Analyze grammar]

īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ |
bhūtātmā jīva ityeva nāmabhiḥ procyate'ṣṭabhiḥ || 40 ||
[Analyze grammar]

adadaddaṇḍa evāsmai dhruvamaiśvaryameva ca |
bale nayaśca saṃyuktaḥ sadā pañcavidhātmakaḥ || 41 ||
[Analyze grammar]

kulabāhudhanāmātyāḥ prajñā coktā balāni ca |
āhāryaṃ cāṣṭakairdravyairbalamanyadyudhiṣṭhira || 42 ||
[Analyze grammar]

hastino'śvā rathāḥ pattirnāvo viṣṭistathaiva ca |
daiśikāścārakāścaiva tadaṣṭāṅgaṃ balaṃ smṛtam || 43 ||
[Analyze grammar]

aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ |
aśvārohāḥ padātāśca mantriṇo rasadāśca ye || 44 ||
[Analyze grammar]

bhikṣukāḥ prāḍvivākāśca mauhūrtā daivacintakāḥ |
kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca || 45 ||
[Analyze grammar]

saptaprakṛti cāṣṭāṅgaṃ śarīramiha yadviduḥ |
rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca || 46 ||
[Analyze grammar]

īśvareṇa prayatnena dhāraṇe kṣatriyasya hi |
daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam |
rājñāṃ pūjyatamo nānyo yathādharmapradarśanaḥ || 47 ||
[Analyze grammar]

brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca |
bhartṛpratyaya utpanno vyavahārastathāparaḥ |
tasmādyaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ || 48 ||
[Analyze grammar]

vyavahārastu vedātmā vedapratyaya ucyate |
maulaśca naraśārdūla śāstroktaśca tathāparaḥ || 49 ||
[Analyze grammar]

ukto yaścāpi daṇḍo'sau bhartṛpratyayalakṣaṇaḥ |
jñeyo na sa narendrastho daṇḍapratyaya eva ca || 50 ||
[Analyze grammar]

daṇḍapratyayadṛṣṭo'pi vyavahārātmakaḥ smṛtaḥ |
vyavahāraḥ smṛto yaśca sa vedaviṣayātmakaḥ || 51 ||
[Analyze grammar]

yaśca vedaprasūtātmā sa dharmo guṇadarśakaḥ |
dharmapratyaya utpanno yathādharmaḥ kṛtātmabhiḥ || 52 ||
[Analyze grammar]

vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira |
trīndhārayati lokānvai satyātmā bhūtivardhanaḥ || 53 ||
[Analyze grammar]

yaśca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ |
vyavahāraśca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ |
yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ || 54 ||
[Analyze grammar]

brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ |
lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām |
samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt || 55 ||
[Analyze grammar]

tato no vyavahāro'yaṃ bhartṛpratyayalakṣaṇaḥ |
tasmādidamavocāma vyavahāranidarśanam || 56 ||
[Analyze grammar]

mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ |
nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 121

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: