Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
aṅgeṣu rājā dyutimānvasuhoma iti śrutaḥ || 1 ||
[Analyze grammar]

sa rājā dharmanityaḥ sansaha patnyā mahātapāḥ |
muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam || 2 ||
[Analyze grammar]

tatra śṛṅge himavato merau kanakaparvate |
yatra muñjavaṭe rāmo jaṭāharaṇamādiśat || 3 ||
[Analyze grammar]

tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ |
muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ || 4 ||
[Analyze grammar]

sa tatra bahubhiryuktaḥ sadā śrutimayairguṇaiḥ |
brāhmaṇānāmanumato devarṣisadṛśo'bhavat || 5 ||
[Analyze grammar]

taṃ kadācidadīnātmā sakhā śakrasya mānitaḥ |
abhyāgacchanmahīpālo māndhātā śatrukarśanaḥ || 6 ||
[Analyze grammar]

so'bhisṛtya tu māndhātā vasuhomaṃ narādhipam |
dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata || 7 ||
[Analyze grammar]

vasuhomo'pi rājño vai gāmarghyaṃ ca nyavedayat |
aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā || 8 ||
[Analyze grammar]

sadbhirācaritaṃ pūrvaṃ yathāvadanuyāyinam |
apṛcchadvasuhomastaṃ rājankiṃ karavāṇi te || 9 ||
[Analyze grammar]

so'bravītparamaprīto māndhātā rājasattamam |
vasuhomaṃ mahāprājñamāsīnaṃ kurunandana || 10 ||
[Analyze grammar]

bṛhaspatermataṃ rājannadhītaṃ sakalaṃ tvayā |
tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa || 11 ||
[Analyze grammar]

tadahaṃ śrotumicchāmi daṇḍa utpadyate katham |
kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramamucyate || 12 ||
[Analyze grammar]

kathaṃ kṣatriyasaṃsthaśca daṇḍaḥ saṃpratyavasthitaḥ |
brūhi me sumahāprājña dadāmyācāryavetanam || 13 ||
[Analyze grammar]

vasuhoma uvāca |
śṛṇu rājanyathā daṇḍaḥ saṃbhūto lokasaṃgrahaḥ |
prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ || 14 ||
[Analyze grammar]

brahmā yiyakṣurbhagavānsarvalokapitāmahaḥ |
ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam || 15 ||
[Analyze grammar]

sa garbhaṃ śirasā devo varṣapūgānadhārayat |
pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato'patat || 16 ||
[Analyze grammar]

sa kṣupo nāma saṃbhūtaḥ prajāpatirariṃdama |
ṛtvigāsīttadā rājanyajñe tasya mahātmanaḥ || 17 ||
[Analyze grammar]

tasminpravṛtte satre tu brahmaṇaḥ pārthivarṣabha |
hṛṣṭarūpapracāratvāddaṇḍaḥ so'ntarhito'bhavat || 18 ||
[Analyze grammar]

tasminnantarhite cātha prajānāṃ saṃkaro'bhavat |
naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate || 19 ||
[Analyze grammar]

peyāpeyaṃ kutaḥ siddhirhiṃsanti ca parasparam |
gamyāgamyaṃ tadā nāsītparasvaṃ svaṃ ca vai samam || 20 ||
[Analyze grammar]

parasparaṃ vilumpante sārameyā ivāmiṣam |
abalaṃ balino jaghnurnirmaryādamavartata || 21 ||
[Analyze grammar]

tataḥ pitāmaho viṣṇuṃ bhagavantaṃ sanātanam |
saṃpūjya varadaṃ devaṃ mahādevamathābravīt || 22 ||
[Analyze grammar]

atra sādhvanukampāṃ vai kartumarhasi kevalam |
saṃkaro na bhavedatra yathā vai tadvidhīyatām || 23 ||
[Analyze grammar]

tataḥ sa bhagavāndhyātvā ciraṃ śūlajaṭādharaḥ |
ātmānamātmanā daṇḍamasṛjaddevasattamaḥ || 24 ||
[Analyze grammar]

tasmācca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm |
asṛjaddaṇḍanītiḥ sā triṣu lokeṣu viśrutā || 25 ||
[Analyze grammar]

bhūyaḥ sa bhagavāndhyātvā ciraṃ śūlavarāyudhaḥ |
tasya tasya nikāyasya cakāraikaikamīśaram || 26 ||
[Analyze grammar]

devānāmīśvaraṃ cakre devaṃ daśaśatekṣaṇam |
yamaṃ vaivasvataṃ cāpi pitṝṇāmakarotpatim || 27 ||
[Analyze grammar]

dhanānāṃ rakṣasāṃ cāpi kuberamapi ceśvaram |
parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim || 28 ||
[Analyze grammar]

apāṃ rājye surāṇāṃ ca vidadhe varuṇaṃ prabhum |
mṛtyuṃ prāṇeśvaramatho tejasāṃ ca hutāśanam || 29 ||
[Analyze grammar]

rudrāṇāmapi ceśānaṃ goptāraṃ vidadhe prabhuḥ |
mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam || 30 ||
[Analyze grammar]

vasiṣṭhamīśaṃ viprāṇāṃ vasūnāṃ jātavedasam |
tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram || 31 ||
[Analyze grammar]

vīrudhāmaṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam |
kumāraṃ dvādaśabhujaṃ skandaṃ rājānamādiśat || 32 ||
[Analyze grammar]

kālaṃ sarveśamakarotsaṃhāravinayātmakam |
mṛtyoścaturvibhāgasya duḥkhasya ca sukhasya ca || 33 ||
[Analyze grammar]

īśvaraḥ sarvadehastu rājarājo dhanādhipaḥ |
sarveṣāmeva rudrāṇāṃ śūlapāṇiriti śrutiḥ || 34 ||
[Analyze grammar]

tamekaṃ brahmaṇaḥ putramanujātaṃ kṣupaṃ dadau |
prajānāmadhipaṃ śreṣṭhaṃ sarvadharmabhṛtāmapi || 35 ||
[Analyze grammar]

mahādevastatastasminvṛtte yajñe yathāvidhi |
daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau || 36 ||
[Analyze grammar]

viṣṇuraṅgirase prādādaṅgirā munisattamaḥ |
prādādindramarīcibhyāṃ marīcirbhṛgave dadau || 37 ||
[Analyze grammar]

bhṛgurdadāvṛṣibhyastu taṃ daṇḍaṃ dharmasaṃhitam |
ṛṣayo lokapālebhyo lokapālāḥ kṣupāya ca || 38 ||
[Analyze grammar]

kṣupastu manave prādādādityatanayāya ca |
putrebhyaḥ śrāddhadevastu sūkṣmadharmārthakāraṇāt |
taṃ dadau sūryaputrastu manurvai rakṣaṇātmakam || 39 ||
[Analyze grammar]

vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā |
durvācā nigraho bandho hiraṇyaṃ bāhyataḥkriyā || 40 ||
[Analyze grammar]

vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt |
śarīrapīḍāstāstāstu dehatyāgo vivāsanam || 41 ||
[Analyze grammar]

ānupūrvyā ca daṇḍo'sau prajā jāgarti pālayan |
indro jāgarti bhagavānindrādagnirvibhāvasuḥ || 42 ||
[Analyze grammar]

agnerjāgarti varuṇo varuṇācca prajāpatiḥ |
prajāpatestato dharmo jāgarti vinayātmakaḥ || 43 ||
[Analyze grammar]

dharmācca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ |
vyavasāyāttatastejo jāgarti paripālayan || 44 ||
[Analyze grammar]

oṣadhyastejasastasmādoṣadhibhyaśca parvatāḥ |
parvatebhyaśca jāgarti raso rasaguṇāttathā || 45 ||
[Analyze grammar]

jāgarti nirṛtirdevī jyotīṃṣi nirṛterapi |
vedāḥ pratiṣṭhā jyotirbhyastato hayaśirāḥ prabhuḥ || 46 ||
[Analyze grammar]

brahmā pitāmahastasmājjāgarti prabhuravyayaḥ |
pitāmahānmahādevo jāgarti bhagavāñśivaḥ || 47 ||
[Analyze grammar]

viśvedevāḥ śivāccāpi viśvebhyaśca tatharṣayaḥ |
ṛṣibhyo bhagavānsomaḥ somāddevāḥ sanātanāḥ || 48 ||
[Analyze grammar]

devebhyo brāhmaṇā loke jāgratītyupadhāraya |
brāhmaṇebhyaśca rājanyā lokānrakṣanti dharmataḥ |
sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam || 49 ||
[Analyze grammar]

prajā jāgrati loke'smindaṇḍo jāgarti tāsu ca |
sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ || 50 ||
[Analyze grammar]

jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata |
īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ || 51 ||
[Analyze grammar]

devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ |
kapardī śaṃkaro rudro bhavaḥ sthāṇurumāpatiḥ || 52 ||
[Analyze grammar]

ityeṣa daṇḍo vikhyāta ādau madhye tathāvare |
bhūmipālo yathānyāyaṃ vartetānena dharmavit || 53 ||
[Analyze grammar]

bhīṣma uvāca |
itīdaṃ vasuhomasya śṛṇuyādyo mataṃ naraḥ |
śrutvā ca samyagvarteta sa kāmānāpnuyānnṛpaḥ || 54 ||
[Analyze grammar]

iti te sarvamākhyātaṃ yo daṇḍo manujarṣabha |
niyantā sarvalokasya dharmākrāntasya bhārata || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 122

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: