Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
rājavṛttānyanekāni tvayā proktāni bhārata |
pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ || 1 ||
[Analyze grammar]

tadeva vistareṇoktaṃ pūrvairdṛṣṭaṃ satāṃ matam |
praṇayaṃ rājadharmāṇāṃ prabrūhi bharatarṣabha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
rakṣaṇaṃ sarvabhūtānāmiti kṣatre paraṃ matam |
tadyathā rakṣaṇaṃ kuryāttathā śṛṇu mahīpate || 3 ||
[Analyze grammar]

yathā barhāṇi citrāṇi bibharti bhujagāśanaḥ |
tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit || 4 ||
[Analyze grammar]

taikṣṇyaṃ jihmatvamādāntyaṃ satyamārjavameva ca |
madhyasthaḥ sattvamātiṣṭhaṃstathā vai sukhamṛcchati || 5 ||
[Analyze grammar]

yasminnarthe hitaṃ yatsyāttadvarṇaṃ rūpamāviśet |
bahurūpasya rājño hi sūkṣmo'pyartho na sīdati || 6 ||
[Analyze grammar]

nityaṃ rakṣitamantraḥ syādyathā mūkaḥ śaracchikhī |
ślakṣṇākṣaratanuḥ śrīmānbhavecchāstraviśāradaḥ || 7 ||
[Analyze grammar]

āpaddvāreṣu yattaḥ syājjalaprasravaṇeṣviva |
śailavarṣodakānīva dvijānsiddhānsamāśrayet || 8 ||
[Analyze grammar]

arthakāmaḥ śikhāṃ rājā kuryāddharmadhvajopamām |
nityamudyatadaṇḍaḥ syādācareccāpramādataḥ |
loke cāyavyayau dṛṣṭvā vṛkṣādvṛkṣamivāplavan || 9 ||
[Analyze grammar]

mṛjāvānsyātsvayūthyeṣu bhāvāni caraṇaiḥ kṣipet |
jātapakṣaḥ parispandedrakṣedvaikalyamātmanaḥ || 10 ||
[Analyze grammar]

doṣānvivṛṇuyācchatroḥ parapakṣānvidhūnayet |
kānaneṣviva puṣpāṇi barhīvārthānsamācaret || 11 ||
[Analyze grammar]

ucchritānāśrayetsphītānnarendrānacalopamān |
śrayecchāyāmavijñātāṃ guptaṃ śaraṇamāśrayet || 12 ||
[Analyze grammar]

prāvṛṣīvāsitagrīvo majjeta niśi nirjane |
māyūreṇa guṇenaiva strībhiścālakṣitaścaret |
na jahyācca tanutrāṇaṃ rakṣedātmānamātmanā || 13 ||
[Analyze grammar]

cārabhūmiṣvabhigamānpāśāṃśca parivarjayet |
pīḍayeccāpi tāṃ bhūmiṃ praṇaśyedgahane punaḥ || 14 ||
[Analyze grammar]

hanyātkruddhānativiṣānye jihmagatayo'hitān |
nāśrayedbālabarhāṇi sannivāsāni vāsayet || 15 ||
[Analyze grammar]

sadā barhinibhaḥ kāmaṃ prasaktikṛtamācaret |
sarvataścādadetprajñāṃ pataṃgāngahaneṣviva |
evaṃ mayūravadrājā svarāṣṭraṃ paripālayet || 16 ||
[Analyze grammar]

ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ |
ātmasaṃyamanaṃ buddhyā parabuddhyāvatāraṇam |
buddhyā cātmaguṇaprāptiretacchāstranidarśanam || 17 ||
[Analyze grammar]

paraṃ cāśvāsayetsāmnā svaśaktiṃ copalakṣayet |
ātmanaḥ parimarśena buddhiṃ buddhyā vicārayet |
sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ || 18 ||
[Analyze grammar]

nigūḍhabuddhirdhīraḥ syādvaktavye vakṣyate tathā |
saṃnikṛṣṭāṃ kathāṃ prājño yadi buddhyā bṛhaspatiḥ |
svabhāvameṣyate taptaṃ kṛṣṇāyasamivodake || 19 ||
[Analyze grammar]

anuyuñjīta kṛtyāni sarvāṇyeva mahīpatiḥ |
āgamairupadiṣṭāni svasya caiva parasya ca || 20 ||
[Analyze grammar]

kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam |
svakarmaṇi niyuñjīta ye cānye vacanādhikāḥ || 21 ||
[Analyze grammar]

apyadṛṣṭvā niyuktāni anurūpeṣu karmasu |
sarvāṃstānanuvarteta svarāṃstantrīrivāyatā || 22 ||
[Analyze grammar]

dharmāṇāmavirodhena sarveṣāṃ priyamācaret |
mamāyamiti rājā yaḥ sa parvata ivācalaḥ || 23 ||
[Analyze grammar]

vyavasāyaṃ samādhāya sūryo raśmimivāyatām |
dharmamevābhirakṣeta kṛtvā tulye priyāpriye || 24 ||
[Analyze grammar]

kulaprakṛtideśānāṃ dharmajñānmṛdubhāṣiṇaḥ |
madhye vayasi nirdoṣānhite yuktāñjitendriyān || 25 ||
[Analyze grammar]

alubdhāñśikṣitāndāntāndharmeṣu pariniṣṭhitān |
sthāpayetsarvakāryeṣu rājā dharmārtharakṣiṇaḥ || 26 ||
[Analyze grammar]

etenaiva prakāreṇa kṛtyānāmāgatiṃ gatim |
yuktaḥ samanutiṣṭheta tuṣṭaścārairupaskṛtaḥ || 27 ||
[Analyze grammar]

amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ |
ātmapratyayakośasya vasudhaiva vasuṃdharā || 28 ||
[Analyze grammar]

vyaktaścānugraho yasya yathārthaścāpi nigrahaḥ |
guptātmā guptarāṣṭraśca sa rājā rājadharmavit || 29 ||
[Analyze grammar]

nityaṃ rāṣṭramavekṣeta gobhiḥ sūrya ivotpatan |
cārāṃśca nacarānvidyāttathā buddhyā na saṃjvaret || 30 ||
[Analyze grammar]

kālaprāptamupādadyānnārthaṃ rājā prasūcayet |
ahanyahani saṃduhyānmahīṃ gāmiva buddhimān || 31 ||
[Analyze grammar]

yathā krameṇa puṣpebhyaścinoti madhu ṣaṭpadaḥ |
tathā dravyamupādāya rājā kurvīta saṃcayam || 32 ||
[Analyze grammar]

yaddhi guptāvaśiṣṭaṃ syāttaddhitaṃ dharmakāmayoḥ |
saṃcayānuvisargī syādrājā śāstravidātmavān || 33 ||
[Analyze grammar]

nālpamarthaṃ paribhavennāvamanyeta śātravān |
buddhyāvabudhyedātmānaṃ na cābuddhiṣu viśvaset || 34 ||
[Analyze grammar]

dhṛtirdākṣyaṃ saṃyamo buddhiragryā dhairyaṃ śauryaṃ deśakālo'pramādaḥ |
svalpasya vā mahato vāpi vṛddhau dhanasyaitānyaṣṭa samindhanāni || 35 ||
[Analyze grammar]

agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasrameti |
kṣayodayau vipulau saṃniśāmya tasmādalpaṃ nāvamanyeta vidvān || 36 ||
[Analyze grammar]

bālo'bālaḥ sthaviro vā ripuryaḥ sadā pramattaṃ puruṣaṃ nihanyāt |
kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ || 37 ||
[Analyze grammar]

haretkīrtiṃ dharmamasyoparundhyādarthe dīrghaṃ vīryamasyopahanyāt |
ripurdveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍedyatātmā || 38 ||
[Analyze grammar]

kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpyubhau cārthau sahitau dharmakāmau |
ataścānyanmatimānsaṃdadhīta tasmādrājā buddhimantaṃ śrayeta || 39 ||
[Analyze grammar]

buddhirdīptā balavantaṃ hinasti balaṃ buddhyā vardhate pālyamānam |
śatrurbuddhyā sīdate vardhamāno buddheḥ paścātkarma yattatpraśastam || 40 ||
[Analyze grammar]

sarvānkāmānkāmayāno hi dhīraḥ sattvenālpenāplute hīnadehaḥ |
yathātmānaṃ prārthayate'rthamānaiḥ śreyaḥpātraṃ pūrayate hyanalpam || 41 ||
[Analyze grammar]

tasmādrājā pragṛhītaḥ pareṣu mūlaṃ lakṣmyāḥ sarvato'bhyādadīta |
dīrghaṃ kālamapi saṃpīḍyamāno vidyutsaṃpātamiva mānorjitaḥ syāt || 42 ||
[Analyze grammar]

vidyā tapo vā vipulaṃ dhanaṃ vā sarvametadvyavasāyena śakyam |
brahma yattaṃ nivasati dehavatsu tasmādvidyādvyavasāyaṃ prabhūtam || 43 ||
[Analyze grammar]

yatrāsate matimanto manasvinaḥ śakro viṣṇuryatra sarasvatī ca |
vasanti bhūtāni ca yatra nityaṃ tasmādvidvānnāvamanyeta deham || 44 ||
[Analyze grammar]

lubdhaṃ hanyātsaṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti |
sarvo lubdhaḥ karmaguṇopabhoge yo'rthairhīno dharmakāmau jahāti || 45 ||
[Analyze grammar]

dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ sarvo lubdhaḥ prārthayate pareṣām |
lubdhe doṣāḥ saṃbhavantīha sarve tasmādrājā na pragṛhṇīta lubdhān || 46 ||
[Analyze grammar]

saṃdarśane satpuruṣaṃ jaghanyamapi codayet |
ārambhāndviṣatāṃ prājñaḥ sarvānarthāṃstu sūdayet || 47 ||
[Analyze grammar]

dharmānviteṣu vijñāto mantrī guptaśca pāṇḍava |
āpto rājankulīnaśca paryāpto rājyasaṃgrahe || 48 ||
[Analyze grammar]

vidhipravṛttānnaradevadharmānuktānsamāsena nibodha buddhyā |
imānvidadhyādvyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ || 49 ||
[Analyze grammar]

anītijaṃ yadyavidhānajaṃ sukhaṃ haṭhapraṇītaṃ vividhaṃ pradṛśyate |
na vidyate tasya gatirmahīpaterna vidyate rāṣṭrajamuttamaṃ sukham || 50 ||
[Analyze grammar]

dhanairviśiṣṭānmatiśīlapūjitānguṇopapannānyudhi dṛṣṭavikramān |
guṇeṣu dṛṣṭānacirādihātmavānsato'bhisaṃdhāya nihanti śātravān || 51 ||
[Analyze grammar]

paśyedupāyānvividhaiḥ kriyāpathairna cānupāyena matiṃ niveśayet |
śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ na doṣadarśī puruṣaḥ samaśnute || 52 ||
[Analyze grammar]

prītipravṛttau vinivartane tathā suhṛtsu vijñāya nivṛtya cobhayoḥ |
yadeva mitraṃ gurubhāramāvahettadeva susnigdhamudāharedbudhaḥ || 53 ||
[Analyze grammar]

etānmayoktāṃstava rājadharmānnṛṇāṃ ca guptau matimādadhatsva |
avāpsyase puṇyaphalaṃ sukhena sarvo hi lokottamadharmamūlaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 120

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: