Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
evaṃ śunāsamānbhṛtyānsvasthāne yo narādhipaḥ |
niyojayati kṛtyeṣu sa rājyaphalamaśnute || 1 ||
[Analyze grammar]

na śvā svasthānamutkramya pramāṇamabhi satkṛtaḥ |
āropyaḥ śvā svakātsthānādutkramyānyatprapadyate || 2 ||
[Analyze grammar]

svajātikulasaṃpannāḥ sveṣu karmasvavasthitāḥ |
prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā || 3 ||
[Analyze grammar]

anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati |
sa bhṛtyaguṇasaṃpannaṃ rājā phalamupāśnute || 4 ||
[Analyze grammar]

śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ |
vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā || 5 ||
[Analyze grammar]

karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi |
pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā || 6 ||
[Analyze grammar]

yaḥ pramāṇamatikramya pratilomaṃ narādhipaḥ |
bhṛtyānsthāpayate'buddhirna sa rañjayate prajāḥ || 7 ||
[Analyze grammar]

na bāliśā na ca kṣudrā na cāpratimitendriyāḥ |
nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā || 8 ||
[Analyze grammar]

sādhavaḥ kuśalāḥ śūrā jñānavanto'nasūyakāḥ |
akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ || 9 ||
[Analyze grammar]

nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ |
sve sve sthāne'parikruṣṭāste syū rājño bahiścarāḥ || 10 ||
[Analyze grammar]

siṃhasya satataṃ pārśve siṃha eva jano bhavet |
asiṃhaḥ siṃhasahitaḥ siṃhavallabhate phalam || 11 ||
[Analyze grammar]

yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ |
na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhirupāsitaḥ || 12 ||
[Analyze grammar]

evametairmanuṣyendra śūraiḥ prājñairbahuśrutaiḥ |
kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām || 13 ||
[Analyze grammar]

nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ |
saṃgrāhyo vasudhāpālairbhṛtyo bhṛtyavatāṃ vara || 14 ||
[Analyze grammar]

bāṇavadvisṛtā yānti svāmikāryaparā janāḥ |
ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet || 15 ||
[Analyze grammar]

kośaśca satataṃ rakṣyo yatnamāsthāya rājabhiḥ |
kośamūlā hi rājānaḥ kośamūlakaro bhava || 16 ||
[Analyze grammar]

koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam |
sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava || 17 ||
[Analyze grammar]

nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ |
vājināṃ ca prayogeṣu vaiśāradyamiheṣyate || 18 ||
[Analyze grammar]

jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ |
paurakāryahitānveṣī bhava kauravanandana || 19 ||
[Analyze grammar]

eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā |
śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotumicchasi || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 119

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: