Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sa śvā prakṛtimāpannaḥ paraṃ dainyamupāgamat |
ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ || 1 ||
[Analyze grammar]

evaṃ rājñā matimatā viditvā śīlaśaucatām |
ārjavaṃ prakṛtiṃ sattvaṃ kulaṃ vṛttaṃ śrutaṃ damam || 2 ||
[Analyze grammar]

anukrośaṃ balaṃ vīryaṃ bhāvaṃ saṃpraśamaṃ kṣamām |
bhṛtyā ye yatra yogyāḥ syustatra sthāpyāḥ suśikṣitāḥ || 3 ||
[Analyze grammar]

nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyamarhati |
akulīnanarākīrṇo na rājā sukhamedhate || 4 ||
[Analyze grammar]

kulajaḥ prakṛto rājñā tatkulīnatayā sadā |
na pāpe kurute buddhiṃ nindyamāno'pyanāgasi || 5 ||
[Analyze grammar]

akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt |
durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet || 6 ||
[Analyze grammar]

kulīnaṃ śikṣitaṃ prājñaṃ jñānavijñānakovidam |
sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā || 7 ||
[Analyze grammar]

kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam |
alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam || 8 ||
[Analyze grammar]

sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam |
satkṛtaṃ yuktamanasaṃ hitaiṣiṇamatandritam || 9 ||
[Analyze grammar]

yuktācāraṃ svaviṣaye saṃdhivigrahakovidam |
rājñastrivargavettāraṃ paurajānapadapriyam || 10 ||
[Analyze grammar]

khātakavyūhatattvajñaṃ balaharṣaṇakovidam |
iṅgitākāratattvajñaṃ yātrāyānaviśāradam || 11 ||
[Analyze grammar]

hastiśikṣāsu tattvajñamahaṃkāravivarjitam |
pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam || 12 ||
[Analyze grammar]

cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam |
nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam || 13 ||
[Analyze grammar]

astabdhaṃ praśritaṃ śaktaṃ mṛduvādinameva ca |
dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam || 14 ||
[Analyze grammar]

sacivaṃ yaḥ prakurute na cainamavamanyate |
tasya vistīryate rājyaṃ jyotsnā grahapateriva || 15 ||
[Analyze grammar]

etaireva guṇairyukto rājā śāstraviśāradaḥ |
eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ || 16 ||
[Analyze grammar]

dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit |
śuśrūṣuḥ śrutavāñśrotā ūhāpohaviśāradaḥ || 17 ||
[Analyze grammar]

medhāvī dhāraṇāyukto yathānyāyopapādakaḥ |
dāntaḥ sadā priyābhāṣī kṣamāvāṃśca viparyaye || 18 ||
[Analyze grammar]

dānācchede svayaṃkārī sudvāraḥ sukhadarśanaḥ |
ārtahastaprado nityamāptaṃmanyo naye rataḥ || 19 ||
[Analyze grammar]

nāhaṃvādī na nirdvaṃdvo na yatkiṃcanakārakaḥ |
kṛte karmaṇyamoghānāṃ kartā bhṛtyajanapriyaḥ || 20 ||
[Analyze grammar]

saṃgṛhītajano'stabdhaḥ prasannavadanaḥ sadā |
dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ || 21 ||
[Analyze grammar]

yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ |
cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā || 22 ||
[Analyze grammar]

rājā guṇaśatākīrṇa eṣṭavyastādṛśo bhavet |
yodhāścaiva manuṣyendra sarvairguṇaguṇairvṛtāḥ || 23 ||
[Analyze grammar]

anveṣṭavyāḥ supuruṣāḥ sahāyā rājyadhāraṇāḥ |
na vimānayitavyāśca rājñā vṛddhimabhīpsatā || 24 ||
[Analyze grammar]

yodhāḥ samaraśauṭīrāḥ kṛtajñāḥ śastrakovidāḥ |
dharmaśāstrasamāyuktāḥ padātijanasaṃyutāḥ || 25 ||
[Analyze grammar]

arthamānavivṛddhāśca rathacaryāviśāradāḥ |
iṣvastrakuśalā yasya tasyeyaṃ nṛpatermahī || 26 ||
[Analyze grammar]

sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā |
utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ || 27 ||
[Analyze grammar]

śakyā aśvasahasreṇa vīrāroheṇa bhārata |
saṃgṛhītamanuṣyeṇa kṛtsnā jetuṃ vasuṃdharā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 118

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: