Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kṣatradharmānna pāpīyāndharmo'sti bharatarṣabha |
abhiyāne ca yuddhe ca rājā hanti mahājanam || 1 ||
[Analyze grammar]

atha sma karmaṇā yena lokāñjayati pārthivaḥ |
vidvañjijñāsamānāya prabrūhi bharatarṣabha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca |
yajñairdānaiśca rājāno bhavanti śucayo'malāḥ || 3 ||
[Analyze grammar]

uparundhanti rājāno bhūtāni vijayārthinaḥ |
ta eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ || 4 ||
[Analyze grammar]

apavidhyanti pāpāni dānayajñatapobalaiḥ |
anugraheṇa bhūtānāṃ puṇyameṣāṃ pravardhate || 5 ||
[Analyze grammar]

yathaiva kṣetranirdātā nirdanvai kṣetramekadā |
hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati || 6 ||
[Analyze grammar]

evaṃ śastrāṇi muñcanto ghnanti vadhyānathaikadā |
tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ || 7 ||
[Analyze grammar]

yo bhūtāni dhanajyānādvadhātkleśācca rakṣati |
dasyubhyaḥ prāṇadānātsa dhanadaḥ sukhado virāṭ || 8 ||
[Analyze grammar]

sa sarvayajñairījāno rājāthābhayadakṣiṇaiḥ |
anubhūyeha bhadrāṇi prāpnotīndrasalokatām || 9 ||
[Analyze grammar]

brāhmaṇārthe samutpanne yo'bhiniḥsṛtya yudhyate |
ātmānaṃ yūpamucchritya sa yajño'nantadakṣiṇaḥ || 10 ||
[Analyze grammar]

abhīto vikirañśatrūnpratigṛhṇañśarāṃstathā |
na tasmāttridaśāḥ śreyo bhuvi paśyanti kiṃcana || 11 ||
[Analyze grammar]

tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge |
tāvataḥ so'śnute lokānsarvakāmaduho'kṣayān || 12 ||
[Analyze grammar]

na tasya rudhiraṃ gātrādāvedhebhyaḥ pravartate |
sa ha tenaiva raktena sarvapāpaiḥ pramucyate || 13 ||
[Analyze grammar]

yāni duḥkhāni sahate vraṇānāmabhitāpane |
na tato'sti tapo bhūya iti dharmavido viduḥ || 14 ||
[Analyze grammar]

pṛṣṭhato bhīravaḥ saṃkhye vartante'dhamapūruṣāḥ |
śūrāccharaṇamicchantaḥ parjanyādiva jīvanam || 15 ||
[Analyze grammar]

yadi śūrastathā kṣeme pratirakṣettathā bhaye |
pratirūpaṃ janāḥ kuryurna ca tadvartate tathā || 16 ||
[Analyze grammar]

yadi te kṛtamājñāya namaskuryuḥ sadaiva tam |
yuktaṃ nyāyyaṃ ca kuryuste na ca tadvartate tathā || 17 ||
[Analyze grammar]

puruṣāṇāṃ samānānāṃ dṛśyate mahadantaram |
saṃgrāme'nīkavelāyāmutkruṣṭe'bhipatatsu ca || 18 ||
[Analyze grammar]

patatyabhimukhaḥ śūraḥ parānbhīruḥ palāyate |
āsthāyāsvargyamadhvānaṃ sahāyānviṣame tyajan || 19 ||
[Analyze grammar]

mā sma tāṃstādṛśāṃstāta janiṣṭhāḥ puruṣādhamān |
ye sahāyānraṇe hitvā svastimanto gṛhānyayuḥ || 20 ||
[Analyze grammar]

asvasti tebhyaḥ kurvanti devā indrapurogamāḥ |
tyāgena yaḥ sahāyānāṃ svānprāṇāṃstrātumicchati || 21 ||
[Analyze grammar]

taṃ hanyuḥ kāṣṭhaloṣṭairvā daheyurvā kaṭāgninā |
paśuvanmārayeyurvā kṣatriyā ye syurīdṛśāḥ || 22 ||
[Analyze grammar]

adharmaḥ kṣatriyasyaiṣa yacchayyāmaraṇaṃ bhavet |
visṛjañśleṣmapittāni kṛpaṇaṃ paridevayan || 23 ||
[Analyze grammar]

avikṣatena dehena pralayaṃ yo'dhigacchati |
kṣatriyo nāsya tatkarma praśaṃsanti purāvidaḥ || 24 ||
[Analyze grammar]

na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate |
śauṭīrāṇāmaśauṭīramadharmyaṃ kṛpaṇaṃ ca tat || 25 ||
[Analyze grammar]

idaṃ duḥkhamaho kaṣṭaṃ pāpīya iti niṣṭanan |
pratidhvastamukhaḥ pūtiramātyānbahu śocayan || 26 ||
[Analyze grammar]

arogāṇāṃ spṛhayate muhurmṛtyumapīcchati |
vīro dṛpto'bhimānī ca nedṛśaṃ mṛtyumarhati || 27 ||
[Analyze grammar]

raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ |
tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyumarhati || 28 ||
[Analyze grammar]

śūro hi satyamanyubhyāmāviṣṭo yudhyate bhṛśam |
kṛtyamānāni gātrāṇi parairnaivāvabudhyate || 29 ||
[Analyze grammar]

sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam |
svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām || 30 ||
[Analyze grammar]

sarvo yodhaḥ paraṃ tyaktumāviṣṭastyaktajīvitaḥ |
prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭhamadarśayan || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 98

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: