Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
nādharmeṇa mahīṃ jetuṃ lipseta jagatīpatiḥ |
adharmavijayaṃ labdhvā ko'numanyeta bhūmipaḥ || 1 ||
[Analyze grammar]

adharmayukto vijayo hyadhruvo'svargya eva ca |
sādayatyeṣa rājānaṃ mahīṃ ca bharatarṣabha || 2 ||
[Analyze grammar]

viśīrṇakavacaṃ caiva tavāsmīti ca vādinam |
kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet || 3 ||
[Analyze grammar]

balenāvajito yaśca na taṃ yudhyeta bhūmipaḥ |
saṃvatsaraṃ vipraṇayettasmājjātaḥ punarbhavet || 4 ||
[Analyze grammar]

nārvāksaṃvatsarātkanyā spraṣṭavyā vikramāhṛtā |
evameva dhanaṃ sarvaṃ yaccānyatsahasāhṛtam || 5 ||
[Analyze grammar]

na tu vandhyaṃ dhanaṃ tiṣṭhetpibeyurbrāhmaṇāḥ payaḥ |
yuñjīranvāpyanaḍuhaḥ kṣantavyaṃ vā tadā bhavet || 6 ||
[Analyze grammar]

rājñā rājaiva yoddhavyastathā dharmo vidhīyate |
nānyo rājānamabhyasedarājanyaḥ kathaṃcana || 7 ||
[Analyze grammar]

anīkayoḥ saṃhatayoryadīyādbrāhmaṇo'ntarā |
śāntimicchannubhayato na yoddhavyaṃ tadā bhavet |
maryādāṃ śāśvatīṃ bhindyādbrāhmaṇaṃ yo'bhilaṅghayet || 8 ||
[Analyze grammar]

atha cellaṅghayedenāṃ maryādāṃ kṣatriyabruvaḥ |
apraśasyastadūrdhvaṃ syādanādeyaśca saṃsadi || 9 ||
[Analyze grammar]

yā tu dharmavilopena maryādābhedanena ca |
tāṃ vṛttiṃ nānuvarteta vijigīṣurmahīpatiḥ |
dharmalabdhāddhi vijayātko lābho'bhyadhiko bhavet || 10 ||
[Analyze grammar]

sahasā nāmya bhūtāni kṣiprameva prasādayet |
sāntvena bhogadānena sa rājñāṃ paramo nayaḥ || 11 ||
[Analyze grammar]

bhujyamānā hyayogena svarāṣṭrādabhitāpitāḥ |
amitrānparyupāsīranvyasanaughapratīkṣiṇaḥ || 12 ||
[Analyze grammar]

amitropagrahaṃ cāsya te kuryuḥ kṣipramāpadi |
saṃduṣṭāḥ sarvato rājanrājavyasanakāṅkṣiṇaḥ || 13 ||
[Analyze grammar]

nāmitro vinikartavyo nāticchedyaḥ kathaṃcana |
jīvitaṃ hyapyaticchinnaḥ saṃtyajatyekadā naraḥ || 14 ||
[Analyze grammar]

alpenāpi hi saṃyuktastuṣyatyevāparādhikaḥ |
śuddhaṃ jīvitamevāpi tādṛśo bahu manyate || 15 ||
[Analyze grammar]

yasya sphīto janapadaḥ saṃpannaḥ priyarājakaḥ |
saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ || 16 ||
[Analyze grammar]

ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ |
pūjārhāḥ pūjitā yasya sa vai lokajiducyate || 17 ||
[Analyze grammar]

etenaiva ca vṛttena mahīṃ prāpa surottamaḥ |
anveva caindraṃ vijayaṃ vyajigīṣanta pārthivāḥ || 18 ||
[Analyze grammar]

bhūmivarjaṃ puraṃ rājā jitvā rājānamāhave |
amṛtāścauṣadhīḥ śaśvadājahāra pratardanaḥ || 19 ||
[Analyze grammar]

agnihotrāṇyagniśeṣaṃ havirbhājanameva ca |
ājahāra divodāsastato viprakṛto'bhavat || 20 ||
[Analyze grammar]

sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau |
anyatra śrotriyasvācca tāpasasvācca bhārata || 21 ||
[Analyze grammar]

uccāvacāni vṛttāni dharmajñānāṃ yudhiṣṭhira |
āsanrājñāṃ purāṇānāṃ sarvaṃ tanmama rocate || 22 ||
[Analyze grammar]

sarvavidyātirekādvā jayamicchenmahīpatiḥ |
na māyayā na dambhena ya icchedbhūtimātmanaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 97

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: