Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ke lokā yudhyamānānāṃ śūrāṇāmanivartinām |
bhavanti nidhanaṃ prāpya tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
ambarīṣasya saṃvādamindrasya ca yudhiṣṭhira || 2 ||
[Analyze grammar]

ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham |
dadarśa suralokasthaṃ śakreṇa sacivaṃ saha || 3 ||
[Analyze grammar]

sarvatejomayaṃ divyaṃ vimānavaramāsthitam |
uparyupari gacchantaṃ svaṃ vai senāpatiṃ prabhum || 4 ||
[Analyze grammar]

sa dṛṣṭvopari gacchantaṃ senāpatimudāradhīḥ |
ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam || 5 ||
[Analyze grammar]

sāgarāntāṃ mahīṃ kṛtsnāmanuśiṣya yathāvidhi |
cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā || 6 ||
[Analyze grammar]

brahmacaryeṇa ghoreṇa ācāryakulasevayā |
vedānadhītya dharmeṇa rājaśāstraṃ ca kevalam || 7 ||
[Analyze grammar]

atithīnannapānena pitṝṃśca svadhayā tathā |
ṛṣīnsvādhyāyadīkṣābhirdevānyajñairanuttamaiḥ || 8 ||
[Analyze grammar]

kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi |
udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava || 9 ||
[Analyze grammar]

devarāja sudevo'yaṃ mama senāpatiḥ purā |
āsīdyodhaḥ praśāntātmā so'yaṃ kasmādatīva mām || 10 ||
[Analyze grammar]

nānena kratubhirmukhyairiṣṭaṃ naiva dvijātayaḥ |
tarpitā vidhivacchakra so'yaṃ kasmādatīva mām || 11 ||
[Analyze grammar]

indra uvāca |
etasya vitatastāta sudevasya babhūva ha |
saṃgrāmayajñaḥ sumahānyaścānyo yudhyate naraḥ || 12 ||
[Analyze grammar]

saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham |
yuddhayajñādhikārastho bhavatīti viniścayaḥ || 13 ||
[Analyze grammar]

ambarīṣa uvāca |
kāni yajñe havīṃṣyatra kimājyaṃ kā ca dakṣiṇā |
ṛtvijaścātra ke proktāstanme brūhi śatakrato || 14 ||
[Analyze grammar]

indra uvāca |
ṛtvijaḥ kuñjarāstatra vājino'dhvaryavastathā |
havīṃṣi paramāṃsāni rudhiraṃ tvājyameva ca || 15 ||
[Analyze grammar]

sṛgālagṛdhrakākolāḥ sadasyāstatra satriṇaḥ |
ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare || 16 ||
[Analyze grammar]

prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ |
jvalanto niśitāḥ pītāḥ srucastasyātha satriṇaḥ || 17 ||
[Analyze grammar]

cāpavegāyatastīkṣṇaḥ parakāyāvadāraṇaḥ |
ṛjuḥ suniśitaḥ pītaḥ sāyako'sya sruvo mahān || 18 ||
[Analyze grammar]

dvīpicarmāvanaddhaśca nāgadantakṛtatsaruḥ |
hastihastagataḥ khaḍgaḥ sphyo bhavettasya saṃyuge || 19 ||
[Analyze grammar]

jvalitairniśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ |
śaikyāyasamayaistīkṣṇairabhighāto bhavedvasu || 20 ||
[Analyze grammar]

āvegādyattu rudhiraṃ saṃgrāme syandate bhuvi |
sāsya pūrṇāhutirhotre samṛddhā sarvakāmadhuk || 21 ||
[Analyze grammar]

chindhi bhindhīti yasyaitacchrūyate vāhinīmukhe |
sāmāni sāmagāstasya gāyanti yamasādane || 22 ||
[Analyze grammar]

havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham |
kuñjarāṇāṃ hayānāṃ ca varmiṇāṃ ca samuccayaḥ |
agniḥ śyenacito nāma tasya yajñe vidhīyate || 23 ||
[Analyze grammar]

uttiṣṭhati kabandho'tra sahasre nihate tu yaḥ |
sa yūpastasya śūrasya khādiro'ṣṭāśrirucyate || 24 ||
[Analyze grammar]

iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ |
vyāghuṣṭatalanādena vaṣaṭkāreṇa pārthiva |
udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ || 25 ||
[Analyze grammar]

brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet |
ātmānaṃ yūpamucchritya sa yajño'nantadakṣiṇaḥ || 26 ||
[Analyze grammar]

bharturarthe tu yaḥ śūro vikramedvāhinīmukhe |
bhayānna ca nivarteta tasya lokā yathā mama || 27 ||
[Analyze grammar]

nīlacandrākṛtaiḥ khaḍgairbāhubhiḥ parighopamaiḥ |
yasya vedirupastīrṇā tasya lokā yathā mama || 28 ||
[Analyze grammar]

yastu nāvekṣate kaṃcitsahāyaṃ vijaye sthitaḥ |
vigāhya vāhinīmadhyaṃ tasya lokā yathā mama || 29 ||
[Analyze grammar]

yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā |
vīrāsthiśarkarā durgā māṃsaśoṇitakardamā || 30 ||
[Analyze grammar]

asicarmaplavā sindhuḥ keśaśaivalaśādvalā |
aśvanāgarathaiścaiva saṃbhinnaiḥ kṛtasaṃkramā || 31 ||
[Analyze grammar]

patākādhvajavānīrā hatavāhanavāhinī |
śoṇitodā susaṃpūrṇā dustarā pāragairnaraiḥ || 32 ||
[Analyze grammar]

hatanāgamahānakrā paralokavahāśivā |
ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā || 33 ||
[Analyze grammar]

puruṣādānucaritā bhīrūṇāṃ kaśmalāvahā |
nadī yodhamahāyajñe tadasyāvabhṛthaṃ smṛtam || 34 ||
[Analyze grammar]

vedī yasya tvamitrāṇāṃ śirobhiravakīryate |
aśvaskandhairgajaskandhaistasya lokā yathā mama || 35 ||
[Analyze grammar]

patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham |
havirdhānaṃ svavāhinyastadasyāhurmanīṣiṇaḥ || 36 ||
[Analyze grammar]

sadaścāntarayodhāgnirāgnīdhraścottarāṃ diśam |
śatrusenākalatrasya sarvalokānadūrataḥ || 37 ||
[Analyze grammar]

yadā tūbhayato vyūho bhavatyākāśamagrataḥ |
sāsya vedī tathā yajñe nityaṃ vedāstrayo'gnayaḥ || 38 ||
[Analyze grammar]

yastu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ |
apratiṣṭhaṃ sa narakaṃ yāti nāstyatra saṃśayaḥ || 39 ||
[Analyze grammar]

yasya śoṇitavegena nadī syātsamabhiplutā |
keśamāṃsāsthisaṃkīrṇā sa gacchetparamāṃ gatim || 40 ||
[Analyze grammar]

yastu senāpatiṃ hatvā tadyānamadhirohati |
sa viṣṇuvikramakrāmī bṛhaspatisamaḥ kratuḥ || 41 ||
[Analyze grammar]

nāyakaṃ vā pramāṇaṃ vā yo vā syāttatra pūjitaḥ |
jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama || 42 ||
[Analyze grammar]

āhave nihataṃ śūraṃ na śoceta kadācana |
aśocyo hi hataḥ śūraḥ svargaloke mahīyate || 43 ||
[Analyze grammar]

na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam |
hatasya kartumicchanti tasya lokāñśṛṇuṣva me || 44 ||
[Analyze grammar]

varāpsaraḥsahasrāṇi śūramāyodhane hatam |
tvaramāṇā hi dhāvanti mama bhartā bhavediti || 45 ||
[Analyze grammar]

etattapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ |
catvāraścāśramāstasya yo yuddhe na palāyate || 46 ||
[Analyze grammar]

vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ |
tṛṇapūrṇamukhaścaiva tavāsmīti ca yo vadet || 47 ||
[Analyze grammar]

ahaṃ vṛtraṃ balaṃ pākaṃ śatamāyaṃ virocanam |
durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram || 48 ||
[Analyze grammar]

vipracittiṃ ca daiteyaṃ danoḥ putrāṃśca sarvaśaḥ |
prahrādaṃ ca nihatyājau tato devādhipo'bhavam || 49 ||
[Analyze grammar]

bhīṣma uvāca |
ityetacchakravacanaṃ niśamya pratigṛhya ca |
yodhānāmātmanaḥ siddhimambarīṣo'bhipannavān || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 99

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: