Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāmadeva uvāca |
yatrādharmaṃ praṇayate durbale balavattaraḥ |
tāṃ vṛttimupajīvanti ye bhavanti tadanvayāḥ || 1 ||
[Analyze grammar]

rājānamanuvartante taṃ pāpābhipravartakam |
avinītamanuṣyaṃ tatkṣipraṃ rāṣṭraṃ vinaśyati || 2 ||
[Analyze grammar]

yadvṛttimupajīvanti prakṛtisthasya mānavāḥ |
tadeva viṣamasthasya svajano'pi na mṛṣyate || 3 ||
[Analyze grammar]

sāhasaprakṛtiryatra kurute kiṃcidulbaṇam |
aśāstralakṣaṇo rājā kṣiprameva vinaśyati || 4 ||
[Analyze grammar]

yo'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate |
jitānāmajitānāṃ ca kṣatradharmādapaiti saḥ || 5 ||
[Analyze grammar]

dviṣantaṃ kṛtakarmāṇaṃ gṛhītvā nṛpatī raṇe |
yo na mānayate dveṣātkṣatradharmādapaiti saḥ || 6 ||
[Analyze grammar]

śaktaḥ syātsumukho rājā kuryātkāruṇyamāpadi |
priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ || 7 ||
[Analyze grammar]

apriyaṃ yasya kurvīta bhūyastasya priyaṃ caret |
nacireṇa priyaḥ sa syādyo'priyaḥ priyamācaret || 8 ||
[Analyze grammar]

mṛṣāvādaṃ pariharetkuryātpriyamayācitaḥ |
na ca kāmānna saṃrambhānna dveṣāddharmamutsṛjet || 9 ||
[Analyze grammar]

nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet |
na tvareta na cāsūyettathā saṃgṛhyate paraḥ || 10 ||
[Analyze grammar]

priye nātibhṛśaṃ hṛṣyedapriye na ca saṃjvaret |
na muhyedarthakṛcchreṣu prajāhitamanusmaran || 11 ||
[Analyze grammar]

yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ |
tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā || 12 ||
[Analyze grammar]

nivṛttaṃ pratikūlebhyo vartamānamanupriye |
bhaktaṃ bhajeta nṛpatistadvai vṛttaṃ satāmiha || 13 ||
[Analyze grammar]

aprakīrṇendriyaṃ prājñamatyantānugataṃ śucim |
śaktaṃ caivānuraktaṃ ca yuñjyānmahati karmaṇi || 14 ||
[Analyze grammar]

evameva guṇairyukto yo na rajyati bhūmipam |
bharturartheṣvasūyantaṃ na taṃ yuñjīta karmaṇi || 15 ||
[Analyze grammar]

mūḍhamaindriyakaṃ lubdhamanāryacaritaṃ śaṭham |
anatītopadhaṃ hiṃsraṃ durbuddhimabahuśrutam || 16 ||
[Analyze grammar]

tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam |
kārye mahati yo yuñjyāddhīyate sa nṛpaḥ śriyaḥ || 17 ||
[Analyze grammar]

rakṣitātmā tu yo rājā rakṣyānyaścānurakṣati |
prajāśca tasya vardhante dhruvaṃ ca mahadaśnute || 18 ||
[Analyze grammar]

ye kecidbhūmipatayastānsarvānanvavekṣayet |
suhṛdbhiranabhikhyātaistena rājā na riṣyate || 19 ||
[Analyze grammar]

apakṛtya balasthasya dūrastho'smīti nāśvaset |
śyenānucaritairhyete nipatanti pramādyataḥ || 20 ||
[Analyze grammar]

dṛḍhamūlastvaduṣṭātmā viditvā balamātmanaḥ |
abalānabhiyuñjīta na tu ye balavattarāḥ || 21 ||
[Analyze grammar]

vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan |
āhave nidhanaṃ kuryādrājā dharmaparāyaṇaḥ || 22 ||
[Analyze grammar]

maraṇāntamidaṃ sarvaṃ neha kiṃcidanāmayam |
tasmāddharme sthito rājā prajā dharmeṇa pālayet || 23 ||
[Analyze grammar]

rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam |
mantracintyaṃ sukhaṃ kāle pañcabhirvardhate mahī || 24 ||
[Analyze grammar]

etāni yasya guptāni sa rājā rājasattama |
satataṃ vartamāno'tra rājā bhuṅkte mahīmimām || 25 ||
[Analyze grammar]

naitānyekena śakyāni sātatyenānvavekṣitum |
eteṣvāptānpratiṣṭhāpya rājā bhuṅkte mahīṃ ciram || 26 ||
[Analyze grammar]

dātāraṃ saṃvibhaktāraṃ mārdavopagataṃ śucim |
asaṃtyaktamanuṣyaṃ ca taṃ janāḥ kurvate priyam || 27 ||
[Analyze grammar]

yastu niḥśreyasaṃ jñātvā jñānaṃ tatpratipadyate |
ātmano matamutsṛjya taṃ loko'nuvidhīyate || 28 ||
[Analyze grammar]

yo'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate |
śṛṇoti pratikūlāni vimanā nacirādiva || 29 ||
[Analyze grammar]

agrāmyacaritāṃ buddhimatyantaṃ yo na budhyate |
jitānāmajitānāṃ ca kṣatradharmādapaiti saḥ || 30 ||
[Analyze grammar]

mukhyānamātyānyo hitvā nihīnānkurute priyān |
sa vai vyasanamāsādya gādhamārto na vindati || 31 ||
[Analyze grammar]

yaḥ kalyāṇaguṇāñjñātīndveṣānnaivābhimanyate |
adṛḍhātmā dṛḍhakrodho nāsyārtho ramate'ntike || 32 ||
[Analyze grammar]

atha yo guṇasaṃpannānhṛdayasyāpriyānapi |
priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati || 33 ||
[Analyze grammar]

nākāle praṇayedarthānnāpriye jātu saṃjvaret |
priye nātibhṛśaṃ hṛṣyedyujyetārogyakarmaṇi || 34 ||
[Analyze grammar]

ke mānuraktā rājānaḥ ke bhayātsamupāśritāḥ |
madhyasthadoṣāḥ ke caiṣāmiti nityaṃ vicintayet || 35 ||
[Analyze grammar]

na jātu balavānbhūtvā durbale viśvasetkvacit |
bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ || 36 ||
[Analyze grammar]

api sarvairguṇairyuktaṃ bhartāraṃ priyavādinam |
abhidruhyati pāpātmā tasmāddhi vibhiṣejjanāt || 37 ||
[Analyze grammar]

etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ |
manuṣyavijaye yukto hanti śatrūnanuttamān || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 94

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: