Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāmadeva uvāca |
ayuddhenaiva vijayaṃ vardhayedvasudhādhipaḥ |
jaghanyamāhurvijayaṃ yo yuddhena narādhipa || 1 ||
[Analyze grammar]

na cāpyalabdhaṃ lipseta mūle nātidṛḍhe sati |
na hi durbalamūlasya rājño lābho vidhīyate || 2 ||
[Analyze grammar]

yasya sphīto janapadaḥ saṃpannaḥ priyarājakaḥ |
saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ || 3 ||
[Analyze grammar]

yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ |
alpenāpi sa daṇḍena mahīṃ jayati bhūmipaḥ || 4 ||
[Analyze grammar]

paurajānapadā yasya svanuraktāḥ supūjitāḥ |
sadhanā dhānyavantaśca dṛḍhamūlaḥ sa pārthivaḥ || 5 ||
[Analyze grammar]

prabhāvakālāvadhikau yadā manyeta cātmanaḥ |
tadā lipseta medhāvī parabhūmiṃ dhanānyuta || 6 ||
[Analyze grammar]

bhogeṣvadayamānasya bhūteṣu ca dayāvataḥ |
vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ || 7 ||
[Analyze grammar]

takṣatyātmānamevaiṣa vanaṃ paraśunā yathā |
yaḥ samyagvartamāneṣu sveṣu mithyā pravartate || 8 ||
[Analyze grammar]

na vai dviṣantaḥ kṣīyante rājño nityamapi ghnataḥ |
krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate || 9 ||
[Analyze grammar]

yadāryajanavidviṣṭaṃ karma tannācaredbudhaḥ |
yatkalyāṇamabhidhyāyettatrātmānaṃ niyojayet || 10 ||
[Analyze grammar]

nainamanye'vajānanti nātmanā paritapyate |
kṛtyaśeṣeṇa yo rājā sukhānyanububhūṣati || 11 ||
[Analyze grammar]

idaṃvṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ |
ubhau lokau vinirjitya vijaye saṃpratiṣṭhate || 12 ||
[Analyze grammar]

bhīṣma uvāca |
ityukto vāmadevena sarvaṃ tatkṛtavānnṛpaḥ |
tathā kurvaṃstvamapyetau lokau jetā na saṃśayaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 95

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: