Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
vanaspatīnbhakṣyaphalānna chindyurviṣaye tava |
brāhmaṇānāṃ mūlaphalaṃ dharmyamāhurmanīṣiṇaḥ || 1 ||
[Analyze grammar]

brāhmaṇebhyo'tiriktaṃ ca bhuñjīrannitare janāḥ |
na brāhmaṇoparodhena haredanyaḥ kathaṃcana || 2 ||
[Analyze grammar]

vipraścettyāgamātiṣṭhedākhyāyāvṛttikarśitaḥ |
parikalpyāsya vṛttiḥ syātsadārasya narādhipa || 3 ||
[Analyze grammar]

sa cennopanivarteta vācyo brāhmaṇasaṃsadi |
kasminnidānīṃ maryādāmayaṃ lokaḥ kariṣyati || 4 ||
[Analyze grammar]

asaṃśayaṃ nivarteta na cedvakṣyatyataḥ param |
pūrvaṃ parokṣaṃ kartavyametatkaunteya śāsanam || 5 ||
[Analyze grammar]

āhuretajjanā brahmanna caitacchraddadhāmyaham |
nimantryaśca bhavedbhogairavṛttyā cettadācaret || 6 ||
[Analyze grammar]

kṛṣigorakṣyavāṇijyaṃ lokānāmiha jīvanam |
ūrdhvaṃ caiva trayī vidyā sā bhūtānbhāvayatyuta || 7 ||
[Analyze grammar]

tasyāṃ prayatamānāyāṃ ye syustatparipanthinaḥ |
dasyavastadvadhāyeha brahmā kṣatramathāsṛjat || 8 ||
[Analyze grammar]

śatrūñjahi prajā rakṣa yajasva kratubhirnṛpa |
yudhyasva samare vīro bhūtvā kauravanandana || 9 ||
[Analyze grammar]

saṃrakṣyānpālayedrājā yaḥ sa rājāryakṛttamaḥ |
ye kecittānna rakṣanti tairartho nāsti kaścana || 10 ||
[Analyze grammar]

sadaiva rājñā boddhavyaṃ sarvalokādyudhiṣṭhira |
tasmāddhetorhi bhuñjīta manuṣyāneva mānavaḥ || 11 ||
[Analyze grammar]

antarebhyaḥ parānrakṣanparebhyaḥ punarantarān |
parānparebhyaḥ svānsvebhyaḥ sarvānpālaya nityadā || 12 ||
[Analyze grammar]

ātmānaṃ sarvato rakṣanrājā rakṣeta medinīm |
ātmamūlamidaṃ sarvamāhurhi viduṣo janāḥ || 13 ||
[Analyze grammar]

kiṃ chidraṃ ko'nuṣaṅgo me kiṃ vāstyavinipātitam |
kuto māmāsraveddoṣa iti nityaṃ vicintayet || 14 ||
[Analyze grammar]

guptaiścārairanumataiḥ pṛthivīmanucārayet |
sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ |
kaccidrocejjanapade kaccidrāṣṭre ca me yaśaḥ || 15 ||
[Analyze grammar]

dharmajñānāṃ dhṛtimatāṃ saṃgrāmeṣvapalāyinām |
rāṣṭraṃ ca ye'nujīvanti ye ca rājño'nujīvinaḥ || 16 ||
[Analyze grammar]

amātyānāṃ ca sarveṣāṃ madhyasthānāṃ ca sarvaśaḥ |
ye ca tvābhipraśaṃseyurnindeyuratha vā punaḥ |
sarvānsupariṇītāṃstānkārayeta yudhiṣṭhira || 17 ||
[Analyze grammar]

ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum |
mitrāmitramatho madhyaṃ sarvabhūteṣu bhārata || 18 ||
[Analyze grammar]

tulyabāhubalānāṃ ca guṇairapi niṣevinām |
kathaṃ syādadhikaḥ kaścitsa tu bhuñjīta mānavān || 19 ||
[Analyze grammar]

ye carā hyacarānadyuradaṃṣṭrāndaṃṣṭriṇastathā |
āśīviṣā iva kruddhā bhujagā bhujagāniva || 20 ||
[Analyze grammar]

etebhyaścāpramattaḥ syātsadā yatto yudhiṣṭhira |
bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ || 21 ||
[Analyze grammar]

kaccitte vaṇijo rāṣṭre nodvijante karārditāḥ |
krīṇanto bahu vālpena kāntārakṛtaniśramāḥ || 22 ||
[Analyze grammar]

kaccitkṛṣikarā rāṣṭraṃ na jahatyatipīḍitāḥ |
ye vahanti dhuraṃ rājñāṃ saṃbharantītarānapi || 23 ||
[Analyze grammar]

ito dattena jīvanti devāḥ pitṛgaṇāstathā |
manuṣyoragarakṣāṃsi vayāṃsi paśavastathā || 24 ||
[Analyze grammar]

eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata |
etamevārthamāśritya bhūyo vakṣyāmi pāṇḍava || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 90

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: