Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yadā rājā samartho'pi kośārthī syānmahāmate |
kathaṃ pravarteta tadā tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
yathādeśaṃ yathākālamapi caiva yathābalam |
anuśiṣyātprajā rājā dharmārthī taddhite rataḥ || 2 ||
[Analyze grammar]

yathā tāsāṃ ca manyeta śreya ātmana eva ca |
tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet || 3 ||
[Analyze grammar]

madhudohaṃ duhedrāṣṭraṃ bhramarānna vipātayet |
vatsāpekṣī duheccaiva stanāṃśca na vikuṭṭayet || 4 ||
[Analyze grammar]

jalaukāvatpibedrāṣṭraṃ mṛdunaiva narādhipa |
vyāghrīva ca haretputramadaṣṭvā mā patediti || 5 ||
[Analyze grammar]

alpenālpena deyena vardhamānaṃ pradāpayet |
tato bhūyastato bhūyaḥ kāmaṃ vṛddhiṃ samācaret || 6 ||
[Analyze grammar]

damayanniva damyānāṃ śaśvadbhāraṃ pravardhayet |
mṛdupūrvaṃ prayatnena pāśānabhyavahārayet || 7 ||
[Analyze grammar]

sakṛtpāśāvakīrṇāste na bhaviṣyanti durdamāḥ |
ucitenaiva bhoktavyāste bhaviṣyanti yatnataḥ || 8 ||
[Analyze grammar]

tasmātsarvasamārambho durlabhaḥ puruṣavrajaḥ |
yathāmukhyānsāntvayitvā bhoktavya itaro janaḥ || 9 ||
[Analyze grammar]

tatastānbhedayitvātha parasparavivakṣitān |
bhuñjīta sāntvayitvaiva yathāsukhamayatnataḥ || 10 ||
[Analyze grammar]

na cāsthāne na cākāle karānebhyo'nupātayet |
ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi || 11 ||
[Analyze grammar]

upāyānprabravīmyetānna me māyā vivakṣitā |
anupāyena damayanprakopayati vājinaḥ || 12 ||
[Analyze grammar]

pānāgārāṇi veśāśca veśaprāpaṇikāstathā |
kuśīlavāḥ sakitavā ye cānye kecidīdṛśāḥ || 13 ||
[Analyze grammar]

niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ |
ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ || 14 ||
[Analyze grammar]

na kenacidyācitavyaḥ kaścitkiṃcidanāpadi |
iti vyavasthā bhūtānāṃ purastānmanunā kṛtā || 15 ||
[Analyze grammar]

sarve tathā na jīveyurna kuryuḥ karma cediha |
sarva eva trayo lokā na bhaveyurasaṃśayam || 16 ||
[Analyze grammar]

prabhurniyamane rājā ya etānna niyacchati |
bhuṅkte sa tasya pāpasya caturbhāgamiti śrutiḥ |
tathā kṛtasya dharmasya caturbhāgamupāśnute || 17 ||
[Analyze grammar]

sthānānyetāni saṃgamya prasaṅge bhūtināśanaḥ |
kāmaprasaktaḥ puruṣaḥ kimakāryaṃ vivarjayet || 18 ||
[Analyze grammar]

āpadyeva tu yāceranyeṣāṃ nāsti parigrahaḥ |
dātavyaṃ dharmatastebhyastvanukrośāddayārthinā || 19 ||
[Analyze grammar]

mā te rāṣṭre yācanakā mā te bhūyuśca dasyavaḥ |
iṣṭādātāra evaite naite bhūtasya bhāvakāḥ || 20 ||
[Analyze grammar]

ye bhūtānyanugṛhṇanti vardhayanti ca ye prajāḥ |
te te rāṣṭre pravartantāṃ mā bhūtānāmabhāvakāḥ || 21 ||
[Analyze grammar]

daṇḍyāste ca mahārāja dhanādānaprayojanāḥ |
prayogaṃ kārayeyustānyathā balikarāṃstathā || 22 ||
[Analyze grammar]

kṛṣigorakṣyavāṇijyaṃ yaccānyatkiṃcidīdṛśam |
puruṣaiḥ kārayetkarma bahubhiḥ saha karmibhiḥ || 23 ||
[Analyze grammar]

naraścetkṛṣigorakṣyaṃ vāṇijyaṃ cāpyanuṣṭhitaḥ |
saṃśayaṃ labhate kiṃcittena rājā vigarhyate || 24 ||
[Analyze grammar]

dhaninaḥ pūjayennityaṃ yānācchādanabhojanaiḥ |
vaktavyāścānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha || 25 ||
[Analyze grammar]

aṅgametanmahadrājñāṃ dhanino nāma bhārata |
kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ || 26 ||
[Analyze grammar]

prājñaḥ śūro dhanasthaśca svāmī dhārmika eva ca |
tapasvī satyavādī ca buddhimāṃścābhirakṣati || 27 ||
[Analyze grammar]

tasmādeteṣu sarveṣu prītimānbhava pārthiva |
satyamārjavamakrodhamānṛśaṃsyaṃ ca pālaya || 28 ||
[Analyze grammar]

evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase |
satyārjavaparo rājanmitrakośasamanvitaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 89

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: