Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
śṛṇu kaunteya rāmasya mayā yāvatpariśrutam |
maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca || 1 ||
[Analyze grammar]

yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ |
udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ || 2 ||
[Analyze grammar]

jahnorajahnustanayo ballavastasya cātmajaḥ |
kuśiko nāma dharmajñastasya putro mahīpatiḥ || 3 ||
[Analyze grammar]

ugraṃ tapaḥ samātiṣṭhatsahasrākṣasamo bhuvi |
putraṃ labheyamajitaṃ trilokeśvaramityuta || 4 ||
[Analyze grammar]

tamugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ |
samarthaḥ putrajanane svayamevaitya bhārata || 5 ||
[Analyze grammar]

putratvamagamadrājaṃstasya lokeśvareśvaraḥ |
gādhirnāmābhavatputraḥ kauśikaḥ pākaśāsanaḥ || 6 ||
[Analyze grammar]

tasya kanyābhavadrājannāmnā satyavatī prabho |
tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ || 7 ||
[Analyze grammar]

tataḥ prītastu kaunteya bhārgavaḥ kurunandana |
putrārthe śrapayāmāsa caruṃ gādhestathaiva ca || 8 ||
[Analyze grammar]

āhūya cāha tāṃ bhāryāmṛcīko bhārgavastadā |
upayojyaścarurayaṃ tvayā mātrāpyayaṃ tava || 9 ||
[Analyze grammar]

tasyā janiṣyate putro dīptimānkṣatriyarṣabhaḥ |
ajayyaḥ kṣatriyairloke kṣatriyarṣabhasūdanaḥ || 10 ||
[Analyze grammar]

tavāpi putraṃ kalyāṇi dhṛtimantaṃ taponvitam |
śamātmakaṃ dvijaśreṣṭhaṃ carureṣa vidhāsyati || 11 ||
[Analyze grammar]

ityevamuktvā tāṃ bhāryāmṛcīko bhṛgunandanaḥ |
tapasyabhirato dhīmāñjagāmāraṇyameva ha || 12 ||
[Analyze grammar]

etasminneva kāle tu tīrthayātrāparo nṛpaḥ |
gādhiḥ sadāraḥ saṃprāpta ṛcīkasyāśramaṃ prati || 13 ||
[Analyze grammar]

carudvayaṃ gṛhītvā tu rājansatyavatī tadā |
bharturvākyādathāvyagrā mātre hṛṣṭā nyavedayat || 14 ||
[Analyze grammar]

mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau |
tasyāścarumathājñātamātmasaṃsthaṃ cakāra ha || 15 ||
[Analyze grammar]

atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā |
dhārayāmāsa dīptena vapuṣā ghoradarśanam || 16 ||
[Analyze grammar]

tāmṛcīkastadā dṛṣṭvā dhyānayogena vai tataḥ |
abravīdrājaśārdūla svāṃ bhāryāṃ varavarṇinīm || 17 ||
[Analyze grammar]

mātrāsi vyaṃsitā bhadre caruvyatyāsahetunā |
janiṣyate hi te putraḥ krūrakarmā mahābalaḥ || 18 ||
[Analyze grammar]

janiṣyate hi te bhrātā brahmabhūtastapodhanaḥ |
viśvaṃ hi brahma tapasā mayā tatra samarpitam || 19 ||
[Analyze grammar]

saivamuktā mahābhāgā bhartrā satyavatī tadā |
papāta śirasā tasmai vepantī cābravīdidam || 20 ||
[Analyze grammar]

nārho'si bhagavannadya vaktumevaṃvidhaṃ vacaḥ |
brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune || 21 ||
[Analyze grammar]

ṛcīka uvāca |
naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi |
ugrakarmā bhavetputraścarurmātā ca kāraṇam || 22 ||
[Analyze grammar]

satyavatyuvāca |
icchaṃllokānapi mune sṛjethāḥ kiṃ punarmama |
śamātmakamṛjuṃ putraṃ labheyaṃ japatāṃ vara || 23 ||
[Analyze grammar]

ṛcīka uvāca |
noktapūrvaṃ mayā bhadre svaireṣvapyanṛtaṃ vacaḥ |
kimutāgniṃ samādhāya mantravaccarusādhane || 24 ||
[Analyze grammar]

satyavatyuvāca |
kāmamevaṃ bhavetpautro mameha tava caiva ha |
śamātmakamṛjuṃ putraṃ labheyaṃ japatāṃ vara || 25 ||
[Analyze grammar]

ṛcīka uvāca |
putre nāsti viśeṣo me pautre vā varavarṇini |
yathā tvayoktaṃ tu vacastathā bhadre bhaviṣyati || 26 ||
[Analyze grammar]

vāsudeva uvāca |
tataḥ satyavatī putraṃ janayāmāsa bhārgavam |
tapasyabhirataṃ śāntaṃ jamadagniṃ śamātmakam || 27 ||
[Analyze grammar]

viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ |
prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam || 28 ||
[Analyze grammar]

ārcīko janayāmāsa jamadagniḥ sudāruṇam |
sarvavidyāntagaṃ śreṣṭhaṃ dhanurvede ca pāragam |
rāmaṃ kṣatriyahantāraṃ pradīptamiva pāvakam || 29 ||
[Analyze grammar]

etasminneva kāle tu kṛtavīryātmajo balī |
arjuno nāma tejasvī kṣatriyo haihayānvayaḥ || 30 ||
[Analyze grammar]

dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām |
svabāhvastrabalenājau dharmeṇa parameṇa ca || 31 ||
[Analyze grammar]

tṛṣitena sa kauravya bhikṣitaścitrabhānunā |
sahasrabāhurvikrāntaḥ prādādbhikṣāmathāgnaye || 32 ||
[Analyze grammar]

grāmānpurāṇi ghoṣāṃśca pattanāni ca vīryavān |
jajvāla tasya bāṇaistu citrabhānurdidhakṣayā || 33 ||
[Analyze grammar]

sa tasya puruṣendrasya prabhāvena mahātapāḥ |
dadāha kārtavīryasya śailānatha vanāni ca || 34 ||
[Analyze grammar]

sa śūnyamāśramāraṇyaṃ varuṇasyātmajasya tat |
dadāha pavaneneddhaścitrabhānuḥ sahaihayaḥ || 35 ||
[Analyze grammar]

āpavastaṃ tato roṣācchaśāpārjunamacyuta |
dagdhe''śrame mahārāja kārtavīryeṇa vīryavān || 36 ||
[Analyze grammar]

tvayā na varjitaṃ mohādyasmādvanamidaṃ mama |
dagdhaṃ tasmādraṇe rāmo bāhūṃste chetsyate'rjuna || 37 ||
[Analyze grammar]

arjunastu mahārāja balī nityaṃ śamātmakaḥ |
brahmaṇyaśca śaraṇyaśca dātā śūraśca bhārata || 38 ||
[Analyze grammar]

tasya putrāḥ subalinaḥ śāpenāsanpiturvadhe |
nimittamavaliptā vai nṛśaṃsāścaiva nityadā || 39 ||
[Analyze grammar]

jamadagnidhenvāste vatsamāninyurbharatarṣabha |
ajñātaṃ kārtavīryasya haihayendrasya dhīmataḥ || 40 ||
[Analyze grammar]

tato'rjunasya bāhūṃstu chittvā vai pauruṣānvitaḥ |
taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svamāśramam |
pratyānayata rājendra teṣāmantaḥpurātprabhuḥ || 41 ||
[Analyze grammar]

arjunasya sutāste tu saṃbhūyābuddhayastadā |
gatvāśramamasaṃbuddhaṃ jamadagnermahātmanaḥ || 42 ||
[Analyze grammar]

apātayanta bhallāgraiḥ śiraḥ kāyānnarādhipa |
samitkuśārthaṃ rāmasya nirgatasya mahātmanaḥ || 43 ||
[Analyze grammar]

tataḥ pitṛvadhāmarṣādrāmaḥ paramamanyumān |
niḥkṣatriyāṃ pratiśrutya mahīṃ śastramagṛhṇata || 44 ||
[Analyze grammar]

tataḥ sa bhṛguśārdūlaḥ kārtavīryasya vīryavān |
vikramya nijaghānāśu putrānpautrāṃśca sarvaśaḥ || 45 ||
[Analyze grammar]

sa haihayasahasrāṇi hatvā paramamanyumān |
cakāra bhārgavo rājanmahīṃ śoṇitakardamām || 46 ||
[Analyze grammar]

sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm |
kṛpayā parayāviṣṭo vanameva jagāma ha || 47 ||
[Analyze grammar]

tato varṣasahasreṣu samatīteṣu keṣucit |
kṣobhaṃ saṃprāptavāṃstīvraṃ prakṛtyā kopanaḥ prabhuḥ || 48 ||
[Analyze grammar]

viśvāmitrasya pautrastu raibhyaputro mahātapāḥ |
parāvasurmahārāja kṣiptvāha janasaṃsadi || 49 ||
[Analyze grammar]

ye te yayātipatane yajñe santaḥ samāgatāḥ |
pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te || 50 ||
[Analyze grammar]

mithyāpratijño rāma tvaṃ katthase janasaṃsadi |
bhayātkṣatriyavīrāṇāṃ parvataṃ samupāśritaḥ || 51 ||
[Analyze grammar]

sa punaḥ kṣatriyaśataiḥ pṛthivīmanusaṃtatām |
parāvasostadā śrutvā śastraṃ jagrāha bhārgavaḥ || 52 ||
[Analyze grammar]

tato ye kṣatriyā rājañśataśastena jīvitāḥ |
te vivṛddhā mahāvīryāḥ pṛthivīpatayo'bhavan || 53 ||
[Analyze grammar]

sa punastāñjaghānāśu bālānapi narādhipa |
garbhasthaistu mahī vyāptā punarevābhavattadā || 54 ||
[Analyze grammar]

jātaṃ jātaṃ sa garbhaṃ tu punareva jaghāna ha |
arakṣaṃśca sutānkāṃścittadā kṣatriyayoṣitaḥ || 55 ||
[Analyze grammar]

triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ |
dakṣiṇāmaśvamedhānte kaśyapāyādadattataḥ || 56 ||
[Analyze grammar]

kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ |
srukpragrahavatā rājañśrīmānvākyamathābravīt || 57 ||
[Analyze grammar]

gaccha pāraṃ samudrasya dakṣiṇasya mahāmune |
na te madviṣaye rāma vastavyamiha karhicit || 58 ||
[Analyze grammar]

tataḥ śūrpārakaṃ deśaṃ sāgarastasya nirmame |
saṃtrāsājjāmadagnyasya so'parāntaṃ mahītalam || 59 ||
[Analyze grammar]

kaśyapastu mahārāja pratigṛhya mahīmimām |
kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam || 60 ||
[Analyze grammar]

tataḥ śūdrāśca vaiśyāśca yathāsvairapracāriṇaḥ |
avartanta dvijāgryāṇāṃ dāreṣu bharatarṣabha || 61 ||
[Analyze grammar]

arājake jīvaloke durbalā balavattaraiḥ |
bādhyante na ca vitteṣu prabhutvamiha kasyacit || 62 ||
[Analyze grammar]

tataḥ kālena pṛthivī praviveśa rasātalam |
arakṣyamāṇā vidhivatkṣatriyairdharmarakṣibhiḥ || 63 ||
[Analyze grammar]

ūruṇā dhārayāmāsa kaśyapaḥ pṛthivīṃ tataḥ |
nimajjantīṃ tadā rājaṃstenorvīti mahī smṛtā || 64 ||
[Analyze grammar]

rakṣiṇaśca samuddiśya prāyācatpṛthivī tadā |
prasādya kaśyapaṃ devī kṣatriyānbāhuśālinaḥ || 65 ||
[Analyze grammar]

santi brahmanmayā guptā nṛṣu kṣatriyapuṃgavāḥ |
haihayānāṃ kule jātāste saṃrakṣantu māṃ mune || 66 ||
[Analyze grammar]

asti pauravadāyādo viḍūrathasutaḥ prabho |
ṛkṣaiḥ saṃvardhito vipra ṛkṣavatyeva parvate || 67 ||
[Analyze grammar]

tathānukampamānena yajvanāthāmitaujasā |
parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ || 68 ||
[Analyze grammar]

sarvakarmāṇi kurute tasyarṣeḥ śūdravaddhi saḥ |
sarvakarmetyabhikhyātaḥ sa māṃ rakṣatu pārthivaḥ || 69 ||
[Analyze grammar]

śibeḥ putro mahātejā gopatirnāma nāmataḥ |
vane saṃrakṣito gobhiḥ so'bhirakṣatu māṃ mune || 70 ||
[Analyze grammar]

pratardanasya putrastu vatso nāma mahāyaśāḥ |
vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ || 71 ||
[Analyze grammar]

dadhivāhanapautrastu putro divirathasya ha |
aṅgaḥ sa gautamenāpi gaṅgākūle'bhirakṣitaḥ || 72 ||
[Analyze grammar]

bṛhadratho mahābāhurbhuvi bhūtipuraskṛtaḥ |
golāṅgūlairmahābhāgo gṛdhrakūṭe'bhirakṣitaḥ || 73 ||
[Analyze grammar]

maruttasyānvavāye tu kṣatriyāsturvasostrayaḥ |
marutpatisamā vīrye samudreṇābhirakṣitāḥ || 74 ||
[Analyze grammar]

ete kṣatriyadāyādāstatra tatra pariśrutāḥ |
samyaṅmāmabhirakṣantu tataḥ sthāsyāmi niścalā || 75 ||
[Analyze grammar]

eteṣāṃ pitaraścaiva tathaiva ca pitāmahāḥ |
madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā || 76 ||
[Analyze grammar]

teṣāmapacitiścaiva mayā kāryā na saṃśayaḥ |
na hyahaṃ kāmaye nityamavikrāntena rakṣaṇam || 77 ||
[Analyze grammar]

tataḥ pṛthivyā nirdiṣṭāṃstānsamānīya kaśyapaḥ |
abhyaṣiñcanmahīpālānkṣatriyānvīryasaṃmatān || 78 ||
[Analyze grammar]

teṣāṃ putrāśca pautrāśca yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ |
evametatpurā vṛttaṃ yanmāṃ pṛcchasi pāṇḍava || 79 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ bruvanneva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham |
rathena tenāśu yayau yathārko viśanprabhābhirbhagavāṃstrilokam || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 49

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: