Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ sa ca hṛṣīkeśaḥ sa ca rājā yudhiṣṭhiraḥ |
kṛpādayaśca te sarve catvāraḥ pāṇḍavāśca ha || 1 ||
[Analyze grammar]

rathaiste nagarākāraiḥ patākādhvajaśobhitaiḥ |
yayurāśu kurukṣetraṃ vājibhiḥ śīghragāmibhiḥ || 2 ||
[Analyze grammar]

te'vatīrya kurukṣetraṃ keśamajjāsthisaṃkulam |
dehanyāsaḥ kṛto yatra kṣatriyaistairmahātmabhiḥ || 3 ||
[Analyze grammar]

gajāśvadehāsthicayaiḥ parvatairiva saṃcitam |
naraśīrṣakapālaiśca śaṅkhairiva samācitam || 4 ||
[Analyze grammar]

citāsahasrairnicitaṃ varmaśastrasamākulam |
āpānabhūmiṃ kālasya tadā bhuktojjhitāmiva || 5 ||
[Analyze grammar]

bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam |
paśyantaste kurukṣetraṃ yayurāśu mahārathāḥ || 6 ||
[Analyze grammar]

gacchanneva mahābāhuḥ sarvayādavanandanaḥ |
yudhiṣṭhirāya provāca jāmadagnyasya vikramam || 7 ||
[Analyze grammar]

amī rāmahradāḥ pañca dṛśyante pārtha dūrataḥ |
yeṣu saṃtarpayāmāsa pūrvānkṣatriyaśoṇitaiḥ || 8 ||
[Analyze grammar]

triḥsaptakṛtvo vasudhāṃ kṛtvā niḥkṣatriyāṃ prabhuḥ |
ihedānīṃ tato rāmaḥ karmaṇo virarāma ha || 9 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā |
rāmeṇeti yadāttha tvamatra me saṃśayo mahān || 10 ||
[Analyze grammar]

kṣatrabījaṃ yadā dagdhaṃ rāmeṇa yadupuṃgava |
kathaṃ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama || 11 ||
[Analyze grammar]

mahātmanā bhagavatā rāmeṇa yadupuṃgava |
kathamutsāditaṃ kṣatraṃ kathaṃ vṛddhiṃ punargatam || 12 ||
[Analyze grammar]

mahābhāratayuddhe hi koṭiśaḥ kṣatriyā hatāḥ |
tathābhūcca mahī kīrṇā kṣatriyairvadatāṃ vara || 13 ||
[Analyze grammar]

evaṃ me chindhi vārṣṇeya saṃśayaṃ tārkṣyaketana |
āgamo hi paraḥ kṛṣṇa tvatto no vāsavānuja || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato vrajanneva gadāgrajaḥ prabhuḥ śaśaṃsa tasmai nikhilena tattvataḥ |
yudhiṣṭhirāyāpratimaujase tadā yathābhavatkṣatriyasaṃkulā mahī || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: