Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato rāmasya tatkarma śrutvā rājā yudhiṣṭhiraḥ |
vismayaṃ paramaṃ gatvā pratyuvāca janārdanam || 1 ||
[Analyze grammar]

aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ |
vikramo yena vasudhā krodhānniḥkṣatriyā kṛtā || 2 ||
[Analyze grammar]

gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ |
guptā rāmabhayodvignāḥ kṣatriyāṇāṃ kulodvahāḥ || 3 ||
[Analyze grammar]

aho dhanyo hi loko'yaṃ sabhāgyāśca narā bhuvi |
yatra karmedṛśaṃ dharmyaṃ dvijena kṛtamacyuta || 4 ||
[Analyze grammar]

tathā yāntau tadā tāta tāvacyutayudhiṣṭhirau |
jagmaturyatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ || 5 ||
[Analyze grammar]

tataste dadṛśurbhīṣmaṃ śaraprastaraśāyinam |
svaraśmijālasaṃvītaṃ sāyaṃsūryamivānalam || 6 ||
[Analyze grammar]

upāsyamānaṃ munibhirdevairiva śatakratum |
deśe paramadharmiṣṭhe nadīmoghavatīmanu || 7 ||
[Analyze grammar]

dūrādeva tamālokya kṛṣṇo rājā ca dharmarāṭ |
catvāraḥ pāṇḍavāścaiva te ca śāradvatādayaḥ || 8 ||
[Analyze grammar]

avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ |
ekīkṛtyendriyagrāmamupatasthurmahāmunīn || 9 ||
[Analyze grammar]

abhivādya ca govindaḥ sātyakiste ca kauravāḥ |
vyāsādīṃstānṛṣīnpaścādgāṅgeyamupatasthire || 10 ||
[Analyze grammar]

tapovṛddhiṃ tataḥ pṛṣṭvā gāṅgeyaṃ yadukauravāḥ |
parivārya tataḥ sarve niṣeduḥ puruṣarṣabhāḥ || 11 ||
[Analyze grammar]

tato niśamya gāṅgeyaṃ śāmyamānamivānalam |
kiṃciddīnamanā bhīṣmamiti hovāca keśavaḥ || 12 ||
[Analyze grammar]

kaccijjñānāni te rājanprasannāni yathā purā |
kaccidavyākulā caiva buddhiste vadatāṃ vara || 13 ||
[Analyze grammar]

śarābhighātaduḥkhātte kaccidgātraṃ na dūyate |
mānasādapi duḥkhāddhi śārīraṃ balavattaram || 14 ||
[Analyze grammar]

varadānātpituḥ kāmaṃ chandamṛtyurasi prabho |
śaṃtanordharmaśīlasya na tvetacchamakāraṇam || 15 ||
[Analyze grammar]

susūkṣmo'pīha dehe vai śalyo janayate rujam |
kiṃ punaḥ śarasaṃghātaiścitasya tava bhārata || 16 ||
[Analyze grammar]

kāmaṃ naitattavākhyeyaṃ prāṇināṃ prabhavāpyayau |
bhavānhyupadiśecchreyo devānāmapi bhārata || 17 ||
[Analyze grammar]

yaddhi bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha |
sarvaṃ tajjñānavṛddhasya tava pāṇāvivāhitam || 18 ||
[Analyze grammar]

saṃsāraścaiva bhūtānāṃ dharmasya ca phalodayaḥ |
viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ || 19 ||
[Analyze grammar]

tvāṃ hi rājye sthitaṃ sphīte samagrāṅgamarogiṇam |
strīsahasraiḥ parivṛtaṃ paśyāmīhordhvaretasam || 20 ||
[Analyze grammar]

ṛte śāṃtanavādbhīṣmāttriṣu lokeṣu pārthiva |
satyasaṃdhānmahāvīryācchūrāddharmaikatatparāt || 21 ||
[Analyze grammar]

mṛtyumāvārya tarasā śaraprastaraśāyinaḥ |
nisargaprabhavaṃ kiṃcinna ca tātānuśuśruma || 22 ||
[Analyze grammar]

satye tapasi dāne ca yajñādhikaraṇe tathā |
dhanurvede ca vede ca nityaṃ caivānvavekṣaṇe || 23 ||
[Analyze grammar]

anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam |
mahārathaṃ tvatsadṛśaṃ na kaṃcidanuśuśruma || 24 ||
[Analyze grammar]

tvaṃ hi devānsagandharvānsasurāsurarākṣasān |
śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ || 25 ||
[Analyze grammar]

tvaṃ hi bhīṣma mahābāho vasūnāṃ vāsavopamaḥ |
nityaṃ vipraiḥ samākhyāto navamo'navamo guṇaiḥ || 26 ||
[Analyze grammar]

ahaṃ hi tvābhijānāmi yastvaṃ puruṣasattama |
tridaśeṣvapi vikhyātaḥ svaśaktyā sumahābalaḥ || 27 ||
[Analyze grammar]

manuṣyeṣu manuṣyendra na dṛṣṭo na ca me śrutaḥ |
bhavato yo guṇaistulyaḥ pṛthivyāṃ puruṣaḥ kvacit || 28 ||
[Analyze grammar]

tvaṃ hi sarvairguṇai rājandevānapyatiricyase |
tapasā hi bhavāñśaktaḥ sraṣṭuṃ lokāṃścarācarān || 29 ||
[Analyze grammar]

tadasya tapyamānasya jñātīnāṃ saṃkṣayeṇa vai |
jyeṣṭhasya pāṇḍuputrasya śokaṃ bhīṣma vyapānuda || 30 ||
[Analyze grammar]

ye hi dharmāḥ samākhyātāścāturvarṇyasya bhārata |
cāturāśramyasaṃsṛṣṭāste sarve viditāstava || 31 ||
[Analyze grammar]

cāturvedye ca ye proktāścāturhotre ca bhārata |
sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ || 32 ||
[Analyze grammar]

cāturvarṇyena yaścaiko dharmo na sma virudhyate |
sevyamānaḥ sa caivādyo gāṅgeya viditastava || 33 ||
[Analyze grammar]

itihāsapurāṇaṃ ca kārtsnyena viditaṃ tava |
dharmaśāstraṃ ca sakalaṃ nityaṃ manasi te sthitam || 34 ||
[Analyze grammar]

ye ca kecana loke'sminnarthāḥ saṃśayakārakāḥ |
teṣāṃ chettā nāsti loke tvadanyaḥ puruṣarṣabha || 35 ||
[Analyze grammar]

sa pāṇḍaveyasya manaḥsamutthitaṃ narendra śokaṃ vyapakarṣa medhayā |
bhavadvidhā hyuttamabuddhivistarā vimuhyamānasya janasya śāntaye || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 50

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: