Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
sarasvatyāḥ prabhāvo'yamuktaste dvijasattama |
kumārasyābhiṣekaṃ tu brahmanvyākhyātumarhasi || 1 ||
[Analyze grammar]

yasminkāle ca deśe ca yathā ca vadatāṃ vara |
yaiścābhiṣikto bhagavānvidhinā yena ca prabhuḥ || 2 ||
[Analyze grammar]

skando yathā ca daityānāmakarotkadanaṃ mahat |
tathā me sarvamācakṣva paraṃ kautūhalaṃ hi me || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
kuruvaṃśasya sadṛśamidaṃ kautūhalaṃ tava |
harṣamutpādayatyetadvaco me janamejaya || 4 ||
[Analyze grammar]

hanta te kathayiṣyāmi śṛṇvānasya janādhipa |
abhiṣekaṃ kumārasya prabhāvaṃ ca mahātmanaḥ || 5 ||
[Analyze grammar]

tejo māheśvaraṃ skannamagnau prapatitaṃ purā |
tatsarvabhakṣo bhagavānnāśakaddagdhumakṣayam || 6 ||
[Analyze grammar]

tenāsīdati tejasvī dīptimānhavyavāhanaḥ |
na caiva dhārayāmāsa garbhaṃ tejomayaṃ tadā || 7 ||
[Analyze grammar]

sa gaṅgāmabhisaṃgamya niyogādbrahmaṇaḥ prabhuḥ |
garbhamāhitavāndivyaṃ bhāskaropamatejasam || 8 ||
[Analyze grammar]

atha gaṅgāpi taṃ garbhamasahantī vidhāraṇe |
utsasarja girau ramye himavatyamarārcite || 9 ||
[Analyze grammar]

sa tatra vavṛdhe lokānāvṛtya jvalanātmajaḥ |
dadṛśurjvalanākāraṃ taṃ garbhamatha kṛttikāḥ || 10 ||
[Analyze grammar]

śarastambe mahātmānamanalātmajamīśvaram |
mamāyamiti tāḥ sarvāḥ putrārthinyo'bhicakramuḥ || 11 ||
[Analyze grammar]

tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavānprabhuḥ |
prasnutānāṃ payaḥ ṣaḍbhirvadanairapibattadā || 12 ||
[Analyze grammar]

taṃ prabhāvaṃ samālakṣya tasya bālasya kṛttikāḥ |
paraṃ vismayamāpannā devyo divyavapurdharāḥ || 13 ||
[Analyze grammar]

yatrotsṛṣṭaḥ sa bhagavāngaṅgayā girimūrdhani |
sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama || 14 ||
[Analyze grammar]

vardhatā caiva garbheṇa pṛthivī tena rañjitā |
ataśca sarve saṃvṛttā girayaḥ kāñcanākarāḥ || 15 ||
[Analyze grammar]

kumāraśca mahāvīryaḥ kārttikeya iti smṛtaḥ |
gāṅgeyaḥ pūrvamabhavanmahāyogabalānvitaḥ || 16 ||
[Analyze grammar]

sa devastapasā caiva vīryeṇa ca samanvitaḥ |
vavṛdhe'tīva rājendra candravatpriyadarśanaḥ || 17 ||
[Analyze grammar]

sa tasminkāñcane divye śarastambe śriyā vṛtaḥ |
stūyamānastadā śete gandharvairmunibhistathā || 18 ||
[Analyze grammar]

tathainamanvanṛtyanta devakanyāḥ sahasraśaḥ |
divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ || 19 ||
[Analyze grammar]

anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā |
dadhāra pṛthivī cainaṃ bibhratī rūpamuttamam || 20 ||
[Analyze grammar]

jātakarmādikāstasya kriyāścakre bṛhaspatiḥ |
vedaścainaṃ caturmūrtirupatasthe kṛtāñjaliḥ || 21 ||
[Analyze grammar]

dhanurvedaścatuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ |
tatrainaṃ samupātiṣṭhatsākṣādvāṇī ca kevalā || 22 ||
[Analyze grammar]

sa dadarśa mahāvīryaṃ devadevamumāpatim |
śailaputryā sahāsīnaṃ bhūtasaṃghaśatairvṛtam || 23 ||
[Analyze grammar]

nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ |
vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ || 24 ||
[Analyze grammar]

vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ |
vṛṣadaṃśamukhāścānye gajoṣṭravadanāstathā || 25 ||
[Analyze grammar]

ulūkavadanāḥ kecidgṛdhragomāyudarśanāḥ |
krauñcapārāvatanibhairvadanai rāṅkavairapi || 26 ||
[Analyze grammar]

śvāvicchalyakagodhānāṃ kharaiḍakagavāṃ tathā |
sadṛśāni vapūṃṣyanye tatra tatra vyadhārayan || 27 ||
[Analyze grammar]

kecicchailāmbudaprakhyāścakrālātagadāyudhāḥ |
kecidañjanapuñjābhāḥ kecicchvetācalaprabhāḥ || 28 ||
[Analyze grammar]

saptamātṛgaṇāścaiva samājagmurviśāṃ pate |
sādhyā viśve'tha maruto vasavaḥ pitarastathā || 29 ||
[Analyze grammar]

rudrādityāstathā siddhā bhujagā dānavāḥ khagāḥ |
brahmā svayaṃbhūrbhagavānsaputraḥ saha viṣṇunā || 30 ||
[Analyze grammar]

śakrastathābhyayāddraṣṭuṃ kumāravaramacyutam |
nāradapramukhāścāpi devagandharvasattamāḥ || 31 ||
[Analyze grammar]

devarṣayaśca siddhāśca bṛhaspatipurogamāḥ |
ṛbhavo nāma varadā devānāmapi devatāḥ |
te'pi tatra samājagmuryāmā dhāmāśca sarvaśaḥ || 32 ||
[Analyze grammar]

sa tu bālo'pi bhagavānmahāyogabalānvitaḥ |
abhyājagāma deveśaṃ śūlahastaṃ pinākinam || 33 ||
[Analyze grammar]

tamāvrajantamālakṣya śivasyāsīnmanogatam |
yugapacchailaputryāśca gaṅgāyāḥ pāvakasya ca || 34 ||
[Analyze grammar]

kiṃ nu pūrvamayaṃ bālo gauravādabhyupaiṣyati |
api māmiti sarveṣāṃ teṣāmāsīnmanogatam || 35 ||
[Analyze grammar]

teṣāmetamabhiprāyaṃ caturṇāmupalakṣya saḥ |
yugapadyogamāsthāya sasarja vividhāstanūḥ || 36 ||
[Analyze grammar]

tato'bhavaccaturmūrtiḥ kṣaṇena bhagavānprabhuḥ |
skandaḥ śākho viśākhaśca naigameṣaśca pṛṣṭhataḥ || 37 ||
[Analyze grammar]

evaṃ sa kṛtvā hyātmānaṃ caturdhā bhagavānprabhuḥ |
yato rudrastataḥ skando jagāmādbhutadarśanaḥ || 38 ||
[Analyze grammar]

viśākhastu yayau yena devī girivarātmajā |
śākho yayau ca bhagavānvāyumūrtirvibhāvasum |
naigameṣo'gamadgaṅgāṃ kumāraḥ pāvakaprabhaḥ || 39 ||
[Analyze grammar]

sarve bhāsvaradehāste catvāraḥ samarūpiṇaḥ |
tānsamabhyayuravyagrāstadadbhutamivābhavat || 40 ||
[Analyze grammar]

hāhākāro mahānāsīddevadānavarakṣasām |
taddṛṣṭvā mahadāścaryamadbhutaṃ romaharṣaṇam || 41 ||
[Analyze grammar]

tato rudraśca devī ca pāvakaśca pitāmaham |
gaṅgayā sahitāḥ sarve praṇipeturjagatpatim || 42 ||
[Analyze grammar]

praṇipatya tataste tu vidhivadrājapuṃgava |
idamūcurvaco rājankārttikeyapriyepsayā || 43 ||
[Analyze grammar]

asya bālasya bhagavannādhipatyaṃ yathepsitam |
asmatpriyārthaṃ deveśa sadṛśaṃ dātumarhasi || 44 ||
[Analyze grammar]

tataḥ sa bhagavāndhīmānsarvalokapitāmahaḥ |
manasā cintayāmāsa kimayaṃ labhatāmiti || 45 ||
[Analyze grammar]

aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām |
bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ || 46 ||
[Analyze grammar]

pūrvamevādideśāsau nikāyeṣu mahātmanām |
samarthaṃ ca tamaiśvarye mahāmatiramanyata || 47 ||
[Analyze grammar]

tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ |
senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata || 48 ||
[Analyze grammar]

sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ |
tānsarvānvyādideśāsmai sarvabhūtapitāmahaḥ || 49 ||
[Analyze grammar]

tataḥ kumāramādāya devā brahmapurogamāḥ |
abhiṣekārthamājagmuḥ śailendraṃ sahitāstataḥ || 50 ||
[Analyze grammar]

puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm |
samantapañcake yā vai triṣu lokeṣu viśrutā || 51 ||
[Analyze grammar]

tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite |
niṣedurdevagandharvāḥ sarve saṃpūrṇamānasāḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: