Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sā śaptā tena kruddhena viśvāmitreṇa dhīmatā |
tasmiṃstīrthavare śubhre śoṇitaṃ samupāvahat || 1 ||
[Analyze grammar]

athājagmustato rājanrākṣasāstatra bhārata |
tatra te śoṇitaṃ sarve pibantaḥ sukhamāsate || 2 ||
[Analyze grammar]

tṛptāśca subhṛśaṃ tena sukhitā vigatajvarāḥ |
nṛtyantaśca hasantaśca yathā svargajitastathā || 3 ||
[Analyze grammar]

kasyacittvatha kālasya ṛṣayaḥ satapodhanāḥ |
tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate || 4 ||
[Analyze grammar]

teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ |
prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ |
prayayurhi tato rājanyena tīrthaṃ hi tattathā || 5 ||
[Analyze grammar]

athāgamya mahābhāgāstattīrthaṃ dāruṇaṃ tadā |
dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam |
pīyamānaṃ ca rakṣobhirbahubhirnṛpasattama || 6 ||
[Analyze grammar]

tāndṛṣṭvā rākṣasānrājanmunayaḥ saṃśitavratāḥ |
paritrāṇe sarasvatyāḥ paraṃ yatnaṃ pracakrire || 7 ||
[Analyze grammar]

te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ |
āhūya saritāṃ śreṣṭhāmidaṃ vacanamabruvan || 8 ||
[Analyze grammar]

kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hyayam |
evamākulatāṃ yātaḥ śrutvā pāsyāmahe vayam || 9 ||
[Analyze grammar]

tataḥ sā sarvamācaṣṭa yathāvṛttaṃ pravepatī |
duḥkhitāmatha tāṃ dṛṣṭvā ta ūcurvai tapodhanāḥ || 10 ||
[Analyze grammar]

kāraṇaṃ śrutamasmābhiḥ śāpaścaiva śruto'naghe |
kariṣyanti tu yatprāptaṃ sarva eva tapodhanāḥ || 11 ||
[Analyze grammar]

evamuktvā saricchreṣṭhāmūcuste'tha parasparam |
vimocayāmahe sarve śāpādetāṃ sarasvatīm || 12 ||
[Analyze grammar]

teṣāṃ tu vacanādeva prakṛtisthā sarasvatī |
prasannasalilā jajñe yathā pūrvaṃ tathaiva hi |
vimuktā ca saricchreṣṭhā vibabhau sā yathā purā || 13 ||
[Analyze grammar]

dṛṣṭvā toyaṃ sarasvatyā munibhistaistathā kṛtam |
kṛtāñjalīstato rājanrākṣasāḥ kṣudhayārditāḥ |
ūcustānvai munīnsarvānkṛpāyuktānpunaḥ punaḥ || 14 ||
[Analyze grammar]

vayaṃ hi kṣudhitāścaiva dharmāddhīnāśca śāśvatāt |
na ca naḥ kāmakāro'yaṃ yadvayaṃ pāpakāriṇaḥ || 15 ||
[Analyze grammar]

yuṣmākaṃ cāprasādena duṣkṛtena ca karmaṇā |
pakṣo'yaṃ vardhate'smākaṃ yataḥ sma brahmarākṣasāḥ || 16 ||
[Analyze grammar]

evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca |
ye brāhmaṇānpradviṣanti te bhavantīha rākṣasāḥ || 17 ||
[Analyze grammar]

ācāryamṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā |
prāṇino ye'vamanyante te bhavantīha rākṣasāḥ |
yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate || 18 ||
[Analyze grammar]

tatkurudhvamihāsmākaṃ kāruṇyaṃ dvijasattamāḥ |
śaktā bhavantaḥ sarveṣāṃ lokānāmapi tāraṇe || 19 ||
[Analyze grammar]

teṣāṃ te munayaḥ śrutvā tuṣṭuvustāṃ mahānadīm |
mokṣārthaṃ rakṣasāṃ teṣāmūcuḥ prayatamānasāḥ || 20 ||
[Analyze grammar]

kṣutakīṭāvapannaṃ ca yaccocchiṣṭāśitaṃ bhavet |
keśāvapannamādhūtamārugṇamapi yadbhavet |
śvabhiḥ saṃspṛṣṭamannaṃ ca bhāgo'sau rakṣasāmiha || 21 ||
[Analyze grammar]

tasmājjñātvā sadā vidvānetānyannāni varjayet |
rākṣasānnamasau bhuṅkte yo bhuṅkte hyannamīdṛśam || 22 ||
[Analyze grammar]

śodhayitvā tatastīrthamṛṣayaste tapodhanāḥ |
mokṣārthaṃ rākṣasānāṃ ca nadīṃ tāṃ pratyacodayan || 23 ||
[Analyze grammar]

maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā |
aruṇāmānayāmāsa svāṃ tanuṃ puruṣarṣabha || 24 ||
[Analyze grammar]

tasyāṃ te rākṣasāḥ snātvā tanūstyaktvā divaṃ gatāḥ |
aruṇāyāṃ mahārāja brahmahatyāpahā hi sā || 25 ||
[Analyze grammar]

etamarthamabhijñāya devarājaḥ śatakratuḥ |
tasmiṃstīrthavare snātvā vimuktaḥ pāpmanā kila || 26 ||
[Analyze grammar]

janamejaya uvāca |
kimarthaṃ bhagavāñśakro brahmahatyāmavāptavān |
kathamasmiṃśca tīrthe vai āplutyākalmaṣo'bhavat || 27 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śṛṇuṣvaitadupākhyānaṃ yathāvṛttaṃ janeśvara |
yathā bibheda samayaṃ namucervāsavaḥ purā || 28 ||
[Analyze grammar]

namucirvāsavādbhītaḥ sūryaraśmiṃ samāviśat |
tenendraḥ sakhyamakarotsamayaṃ cedamabravīt || 29 ||
[Analyze grammar]

nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani |
vadhiṣyāmyasuraśreṣṭha sakhe satyena te śape || 30 ||
[Analyze grammar]

evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāramīśvaraḥ |
cicchedāsya śiro rājannapāṃ phenena vāsavaḥ || 31 ||
[Analyze grammar]

tacchiro namuceśchinnaṃ pṛṣṭhataḥ śakramanvayāt |
he mitrahanpāpa iti bruvāṇaṃ śakramantikāt || 32 ||
[Analyze grammar]

evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ |
pitāmahāya saṃtapta evamarthaṃ nyavedayat || 33 ||
[Analyze grammar]

tamabravīllokagururaruṇāyāṃ yathāvidhi |
iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā || 34 ||
[Analyze grammar]

ityuktaḥ sa sarasvatyāḥ kuñje vai janamejaya |
iṣṭvā yathāvadbalabhidaruṇāyāmupāspṛśat || 35 ||
[Analyze grammar]

sa muktaḥ pāpmanā tena brahmahatyākṛtena ha |
jagāma saṃhṛṣṭamanāstridivaṃ tridaśeśvaraḥ || 36 ||
[Analyze grammar]

śirastaccāpi namucestatraivāplutya bhārata |
lokānkāmadughānprāptamakṣayānrājasattama || 37 ||
[Analyze grammar]

tatrāpyupaspṛśya balo mahātmā dattvā ca dānāni pṛthagvidhāni |
avāpya dharmaṃ paramāryakarmā jagāma somasya mahatsa tīrtham || 38 ||
[Analyze grammar]

yatrāyajadrājasūyena somaḥ sākṣātpurā vidhivatpārthivendra |
atrirdhīmānvipramukhyo babhūva hotā yasminkratumukhye mahātmā || 39 ||
[Analyze grammar]

yasyānte'bhūtsumahāndānavānāṃ daiteyānāṃ rākṣasānāṃ ca devaiḥ |
sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna || 40 ||
[Analyze grammar]

senāpatyaṃ labdhavāndevatānāṃ mahāseno yatra daityāntakartā |
sākṣāccātra nyavasatkārttikeyaḥ sadā kumāro yatra sa plakṣarājaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: