Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato'bhiṣekasaṃbhārānsarvānsaṃbhṛtya śāstrataḥ |
bṛhaspatiḥ samiddhe'gnau juhāvājyaṃ yathāvidhi || 1 ||
[Analyze grammar]

tato himavatā datte maṇipravaraśobhite |
divyaratnācite divye niṣaṇṇaḥ paramāsane || 2 ||
[Analyze grammar]

sarvamaṅgalasaṃbhārairvidhimantrapuraskṛtam |
ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ || 3 ||
[Analyze grammar]

indrāviṣṇū mahāvīryau sūryācandramasau tathā |
dhātā caiva vidhātā ca tathā caivānilānalau || 4 ||
[Analyze grammar]

pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā |
rudraśca sahito dhīmānmitreṇa varuṇena ca || 5 ||
[Analyze grammar]

rudrairvasubhirādityairaśvibhyāṃ ca vṛtaḥ prabhuḥ |
viśvedevairmarudbhiśca sādhyaiśca pitṛbhiḥ saha || 6 ||
[Analyze grammar]

gandharvairapsarobhiśca yakṣarākṣasapannagaiḥ |
devarṣibhirasaṃkhyeyaistathā brahmarṣibhirvaraiḥ || 7 ||
[Analyze grammar]

vaikhānasairvālakhilyairvāyvāhārairmarīcipaiḥ |
bhṛgubhiścāṅgirobhiśca yatibhiśca mahātmabhiḥ |
sarvairvidyādharaiḥ puṇyairyogasiddhaistathā vṛtaḥ || 8 ||
[Analyze grammar]

pitāmahaḥ pulastyaśca pulahaśca mahātapāḥ |
aṅgirāḥ kaśyapo'triśca marīcirbhṛgureva ca || 9 ||
[Analyze grammar]

kraturharaḥ pracetāśca manurdakṣastathaiva ca |
ṛtavaśca grahāścaiva jyotīṃṣi ca viśāṃ pate || 10 ||
[Analyze grammar]

mūrtimatyaśca sarito vedāścaiva sanātanāḥ |
samudrāśca hradāścaiva tīrthāni vividhāni ca |
pṛthivī dyaurdiśaścaiva pādapāśca janādhipa || 11 ||
[Analyze grammar]

aditirdevamātā ca hrīḥ śrīḥ svāhā sarasvatī |
umā śacī sinīvālī tathā cānumatiḥ kuhūḥ |
rākā ca dhiṣaṇā caiva patnyaścānyā divaukasām || 12 ||
[Analyze grammar]

himavāṃścaiva vindhyaśca meruścānekaśṛṅgavān |
airāvataḥ sānucaraḥ kalāḥ kāṣṭhāstathaiva ca |
māsārdhamāsā ṛtavastathā rātryahanī nṛpa || 13 ||
[Analyze grammar]

uccaiḥśravā hayaśreṣṭho nāgarājaśca vāmanaḥ |
aruṇo garuḍaścaiva vṛkṣāścauṣadhibhiḥ saha || 14 ||
[Analyze grammar]

dharmaśca bhagavāndevaḥ samājagmurhi saṃgatāḥ |
kālo yamaśca mṛtyuśca yamasyānucarāśca ye || 15 ||
[Analyze grammar]

bahulatvācca noktā ye vividhā devatāgaṇāḥ |
te kumārābhiṣekārthaṃ samājagmustatastataḥ || 16 ||
[Analyze grammar]

jagṛhuste tadā rājansarva eva divaukasaḥ |
ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ || 17 ||
[Analyze grammar]

divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanairnṛpa |
sarasvatībhiḥ puṇyābhirdivyatoyābhireva tu || 18 ||
[Analyze grammar]

abhyaṣiñcankumāraṃ vai saṃprahṛṣṭā divaukasaḥ |
senāpatiṃ mahātmānamasurāṇāṃ bhayāvaham || 19 ||
[Analyze grammar]

purā yathā mahārāja varuṇaṃ vai jaleśvaram |
tathābhyaṣiñcadbhagavānbrahmā lokapitāmahaḥ |
kaśyapaśca mahātejā ye cānye nānukīrtitāḥ || 20 ||
[Analyze grammar]

tasmai brahmā dadau prīto balino vātaraṃhasaḥ |
kāmavīryadharānsiddhānmahāpāriṣadānprabhuḥ || 21 ||
[Analyze grammar]

nandiṣeṇaṃ lohitākṣaṃ ghaṇṭākarṇaṃ ca saṃmatam |
caturthamasyānucaraṃ khyātaṃ kumudamālinam || 22 ||
[Analyze grammar]

tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣadaṃ kratum |
māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam |
dadau skandāya rājendra surārivinibarhaṇam || 23 ||
[Analyze grammar]

sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām |
jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa || 24 ||
[Analyze grammar]

tathā devā dadustasmai senāṃ nairṛtasaṃkulām |
devaśatrukṣayakarīmajayyāṃ viśvarūpiṇīm || 25 ||
[Analyze grammar]

jayaśabdaṃ tataścakrurdevāḥ sarve savāsavāḥ |
gandharvayakṣarakṣāṃsi munayaḥ pitarastathā || 26 ||
[Analyze grammar]

yamaḥ prādādanucarau yamakālopamāvubhau |
unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī || 27 ||
[Analyze grammar]

subhrājo bhāskaraścaiva yau tau sūryānuyāyinau |
tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān || 28 ||
[Analyze grammar]

kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau |
somo'pyanucarau prādānmaṇiṃ sumaṇimeva ca || 29 ||
[Analyze grammar]

jvālājihvaṃ tathā jyotirātmajāya hutāśanaḥ |
dadāvanucarau śūrau parasainyapramāthinau || 30 ||
[Analyze grammar]

parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam |
dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau |
aṃśo'pyanucarānpañca dadau skandāya dhīmate || 31 ||
[Analyze grammar]

utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāvubhau |
dadāvanalaputrāya vāsavaḥ paravīrahā |
tau hi śatrūnmahendrasya jaghnatuḥ samare bahūn || 32 ||
[Analyze grammar]

cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam |
skandāya trīnanucarāndadau viṣṇurmahāyaśāḥ || 33 ||
[Analyze grammar]

vardhanaṃ nandanaṃ caiva sarvavidyāviśāradau |
skandāya dadatuḥ prītāvaśvinau bharatarṣabha || 34 ||
[Analyze grammar]

kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ |
ḍambarāḍambarau caiva dadau dhātā mahātmane || 35 ||
[Analyze grammar]

vakrānuvakrau balinau meṣavaktrau balotkaṭau |
dadau tvaṣṭā mahāmāyau skandāyānucarau varau || 36 ||
[Analyze grammar]

suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane |
kumārāya mahātmānau tapovidyādharau prabhuḥ || 37 ||
[Analyze grammar]

sudarśanīyau varadau triṣu lokeṣu viśrutau |
suprabhaṃ ca mahātmānaṃ śubhakarmāṇameva ca |
kārttikeyāya saṃprādādvidhātā lokaviśrutau || 38 ||
[Analyze grammar]

pālitakaṃ kālikaṃ ca mahāmāyāvināvubhau |
pūṣā ca pārṣadau prādātkārttikeyāya bhārata || 39 ||
[Analyze grammar]

balaṃ cātibalaṃ caiva mahāvaktrau mahābalau |
pradadau kārttikeyāya vāyurbharatasattama || 40 ||
[Analyze grammar]

ghasaṃ cātighasaṃ caiva timivaktrau mahābalau |
pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ || 41 ||
[Analyze grammar]

suvarcasaṃ mahātmānaṃ tathaivāpyativarcasam |
himavānpradadau rājanhutāśanasutāya vai || 42 ||
[Analyze grammar]

kāñcanaṃ ca mahātmānaṃ meghamālinameva ca |
dadāvanucarau meruragniputrāya bhārata || 43 ||
[Analyze grammar]

sthiraṃ cātisthiraṃ caiva merurevāparau dadau |
mahātmane'gniputrāya mahābalaparākramau || 44 ||
[Analyze grammar]

ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇayodhinau |
pradadāvagniputrāya vindhyaḥ pāriṣadāvubhau || 45 ||
[Analyze grammar]

saṃgrahaṃ vigrahaṃ caiva samudro'pi gadādharau |
pradadāvagniputrāya mahāpāriṣadāvubhau || 46 ||
[Analyze grammar]

unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca |
pradadāvagniputrāya pārvatī śubhadarśanā || 47 ||
[Analyze grammar]

jayaṃ mahājayaṃ caiva nāgau jvalanasūnave |
pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ || 48 ||
[Analyze grammar]

evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā |
sāgarāḥ saritaścaiva girayaśca mahābalāḥ || 49 ||
[Analyze grammar]

daduḥ senāgaṇādhyakṣāñśūlapaṭṭiśadhāriṇaḥ |
divyapraharaṇopetānnānāveṣavibhūṣitān || 50 ||
[Analyze grammar]

śṛṇu nāmāni cānyeṣāṃ ye'nye skandasya sainikāḥ |
vividhāyudhasaṃpannāścitrābharaṇavarmiṇaḥ || 51 ||
[Analyze grammar]

śaṅkukarṇo nikumbhaśca padmaḥ kumuda eva ca |
ananto dvādaśabhujastathā kṛṣṇopakṛṣṇakau || 52 ||
[Analyze grammar]

droṇaśravāḥ kapiskandhaḥ kāñcanākṣo jalaṃdhamaḥ |
akṣasaṃtarjano rājankunadīkastamobhrakṛt || 53 ||
[Analyze grammar]

ekākṣo dvādaśākṣaśca tathaivaikajaṭaḥ prabhuḥ |
sahasrabāhurvikaṭo vyāghrākṣaḥ kṣitikampanaḥ || 54 ||
[Analyze grammar]

puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ |
pariśrutaḥ kokanadaḥ priyamālyānulepanaḥ || 55 ||
[Analyze grammar]

ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ |
jvālājihvaḥ karālaśca sitakeśo jaṭī hariḥ || 56 ||
[Analyze grammar]

caturdaṃṣṭro'ṣṭajihvaśca meghanādaḥ pṛthuśravāḥ |
vidyudakṣo dhanurvaktro jaṭharo mārutāśanaḥ || 57 ||
[Analyze grammar]

udarākṣo jhaṣākṣaśca vajranābho vasuprabhaḥ |
samudravego rājendra śailakampī tathaiva ca || 58 ||
[Analyze grammar]

putrameṣaḥ pravāhaśca tathā nandopanandakau |
dhūmraḥ śvetaḥ kaliṅgaśca siddhārtho varadastathā || 59 ||
[Analyze grammar]

priyakaścaiva nandaśca gonandaśca pratāpavān |
ānandaśca pramodaśca svastiko dhruvakastathā || 60 ||
[Analyze grammar]

kṣemavāpaḥ sujātaśca siddhayātraśca bhārata |
govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ || 61 ||
[Analyze grammar]

gāyano hasanaścaiva bāṇaḥ khaḍgaśca vīryavān |
vaitālī cātitālī ca tathā katikavātikau || 62 ||
[Analyze grammar]

haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaśca ha |
raṇotkaṭaḥ prahāsaśca śvetaśīrṣaśca nandakaḥ || 63 ||
[Analyze grammar]

kālakaṇṭhaḥ prabhāsaśca tathā kumbhāṇḍako'paraḥ |
kālakākṣaḥ sitaścaiva bhūtalonmathanastathā || 64 ||
[Analyze grammar]

yajñavāhaḥ pravāhaśca devayājī ca somapaḥ |
sajālaśca mahātejāḥ krathakrāthau ca bhārata || 65 ||
[Analyze grammar]

tuhanaśca tuhānaśca citradevaśca vīryavān |
madhuraḥ suprasādaśca kirīṭī ca mahābalaḥ || 66 ||
[Analyze grammar]

vasano madhuvarṇaśca kalaśodara eva ca |
dhamanto manmathakaraḥ sūcīvaktraśca vīryavān || 67 ||
[Analyze grammar]

śvetavaktraḥ suvaktraśca cāruvaktraśca pāṇḍuraḥ |
daṇḍabāhuḥ subāhuśca rajaḥ kokilakastathā || 68 ||
[Analyze grammar]

acalaḥ kanakākṣaśca bālānāmayikaḥ prabhuḥ |
saṃcārakaḥ kokanado gṛdhravaktraśca jambukaḥ || 69 ||
[Analyze grammar]

lohāśavaktro jaṭharaḥ kumbhavaktraśca kuṇḍakaḥ |
madgugrīvaśca kṛṣṇaujā haṃsavaktraśca candrabhāḥ || 70 ||
[Analyze grammar]

pāṇikūrmā ca śambūkaḥ pañcavaktraśca śikṣakaḥ |
cāṣavaktraśca jambūkaḥ śākavaktraśca kuṇḍakaḥ || 71 ||
[Analyze grammar]

yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ |
paitāmahā mahātmāno mahāpāriṣadāśca ha |
yauvanasthāśca bālāśca vṛddhāśca janamejaya || 72 ||
[Analyze grammar]

sahasraśaḥ pāriṣadāḥ kumāramupatasthire |
vaktrairnānāvidhairye tu śṛṇu tāñjanamejaya || 73 ||
[Analyze grammar]

kūrmakukkuṭavaktrāśca śaśolūkamukhāstathā |
kharoṣṭravadanāścaiva varāhavadanāstathā || 74 ||
[Analyze grammar]

manuṣyameṣavaktrāśca sṛgālavadanāstathā |
bhīmā makaravaktrāśca śiṃśumāramukhāstathā || 75 ||
[Analyze grammar]

mārjāraśaśavaktrāśca dīrghavaktrāśca bhārata |
nakulolūkavaktrāśca śvavaktrāśca tathāpare || 76 ||
[Analyze grammar]

ākhubabhrukavaktrāśca mayūravadanāstathā |
matsyameṣānanāścānye ajāvimahiṣānanāḥ || 77 ||
[Analyze grammar]

ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā |
bhīmā gajānanāścaiva tathā nakramukhāḥ pare || 78 ||
[Analyze grammar]

garuḍānanāḥ khaḍgamukhā vṛkakākamukhāstathā |
gokharoṣṭramukhāścānye vṛṣadaṃśamukhāstathā || 79 ||
[Analyze grammar]

mahājaṭharapādāṅgāstārakākṣāśca bhārata |
pārāvatamukhāścānye tathā vṛṣamukhāḥ pare || 80 ||
[Analyze grammar]

kokilāvadanāścānye śyenatittirikānanāḥ |
kṛkalāsamukhāścaiva virajombaradhāriṇaḥ || 81 ||
[Analyze grammar]

vyālavaktrāḥ śūlamukhāścaṇḍavaktrāḥ śatānanāḥ |
āśīviṣāścīradharā gonāsāvaraṇāstathā || 82 ||
[Analyze grammar]

sthūlodarāḥ kṛśāṅgāśca sthūlāṅgāśca kṛśodarāḥ |
hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ || 83 ||
[Analyze grammar]

gajendracarmavasanāstathā kṛṣṇājināmbarāḥ |
skandhemukhā mahārāja tathā hyudaratomukhāḥ || 84 ||
[Analyze grammar]

pṛṣṭhemukhā hanumukhāstathā jaṅghāmukhā api |
pārśvānanāśca bahavo nānādeśamukhāstathā || 85 ||
[Analyze grammar]

tathā kīṭapataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ |
nānāvyālamukhāścānye bahubāhuśirodharāḥ || 86 ||
[Analyze grammar]

nānāvṛkṣabhujāḥ kecitkaṭiśīrṣāstathāpare |
bhujaṃgabhogavadanā nānāgulmanivāsinaḥ || 87 ||
[Analyze grammar]

cīrasaṃvṛtagātrāśca tathā phalakavāsasaḥ |
nānāveṣadharāścaiva carmavāsasa eva ca || 88 ||
[Analyze grammar]

uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ |
kirīṭinaḥ pañcaśikhāstathā kaṭhinamūrdhajāḥ || 89 ||
[Analyze grammar]

triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare |
śikhaṇḍino mukuṭino muṇḍāśca jaṭilāstathā || 90 ||
[Analyze grammar]

citramālyadharāḥ kecitkecidromānanāstathā |
divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ || 91 ||
[Analyze grammar]

kṛṣṇā nirmāṃsavaktrāśca dīrghapṛṣṭhā nirūdarāḥ |
sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ || 92 ||
[Analyze grammar]

mahābhujā hrasvabhujā hrasvagātrāśca vāmanāḥ |
kubjāśca dīrghajaṅghāśca hastikarṇaśirodharāḥ || 93 ||
[Analyze grammar]

hastināsāḥ kūrmanāsā vṛkanāsāstathāpare |
dīrghoṣṭhā dīrghajihvāśca vikarālā hyadhomukhāḥ || 94 ||
[Analyze grammar]

mahādaṃṣṭrā hrasvadaṃṣṭrāścaturdaṃṣṭrāstathāpare |
vāraṇendranibhāścānye bhīmā rājansahasraśaḥ || 95 ||
[Analyze grammar]

suvibhaktaśarīrāśca dīptimantaḥ svalaṃkṛtāḥ |
piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata || 96 ||
[Analyze grammar]

pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ |
nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ |
nānāvarmabhirācchannā nānābhāṣāśca bhārata || 97 ||
[Analyze grammar]

kuśalā deśabhāṣāsu jalpanto'nyonyamīśvarāḥ |
hṛṣṭāḥ paripatanti sma mahāpāriṣadāstathā || 98 ||
[Analyze grammar]

dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ |
piṅgākṣā nīlakaṇṭhāśca lambakarṇāśca bhārata || 99 ||
[Analyze grammar]

vṛkodaranibhāścaiva kecidañjanasaṃnibhāḥ |
śvetāṅgā lohitagrīvāḥ piṅgākṣāśca tathāpare |
kalmāṣā bahavo rājaṃścitravarṇāśca bhārata || 100 ||
[Analyze grammar]

cāmarāpīḍakanibhāḥ śvetalohitarājayaḥ |
nānāvarṇāḥ savarṇāśca mayūrasadṛśaprabhāḥ || 101 ||
[Analyze grammar]

punaḥ praharaṇānyeṣāṃ kīrtyamānāni me śṛṇu |
śeṣaiḥ kṛtaṃ pāriṣadairāyudhānāṃ parigraham || 102 ||
[Analyze grammar]

pāśodyatakarāḥ kecidvyāditāsyāḥ kharānanāḥ |
pṛthvakṣā nīlakaṇṭhāśca tathā parighabāhavaḥ || 103 ||
[Analyze grammar]

śataghnīcakrahastāśca tathā musalapāṇayaḥ |
śūlāsihastāśca tathā mahākāyā mahābalāḥ || 104 ||
[Analyze grammar]

gadābhuśuṇḍihastāśca tathā tomarapāṇayaḥ |
asimudgarahastāśca daṇḍahastāśca bhārata || 105 ||
[Analyze grammar]

āyudhairvividhairghorairmahātmāno mahājavāḥ |
mahābalā mahāvegā mahāpāriṣadāstathā || 106 ||
[Analyze grammar]

abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ |
ghaṇṭājālapinaddhāṅgā nanṛtuste mahaujasaḥ || 107 ||
[Analyze grammar]

ete cānye ca bahavo mahāpāriṣadā nṛpa |
upatasthurmahātmānaṃ kārttikeyaṃ yaśasvinam || 108 ||
[Analyze grammar]

divyāścāpyāntarikṣāśca pārthivāścānilopamāḥ |
vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan || 109 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi prayutānyarbudāni ca |
abhiṣiktaṃ mahātmānaṃ parivāryopatasthire || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: