Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ |
kimarthaṃ ca saricchreṣṭhā tamṛṣiṃ pratyavāhayat || 1 ||
[Analyze grammar]

kena cāsyābhavadvairaṃ kāraṇaṃ kiṃ ca tatprabho |
śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
viśvāmitrasya caivarṣervasiṣṭhasya ca bhārata |
bhṛśaṃ vairamabhūdrājaṃstapaḥspardhākṛtaṃ mahat || 3 ||
[Analyze grammar]

āśramo vai vasiṣṭhasya sthāṇutīrthe'bhavanmahān |
pūrvataḥ paścimaścāsīdviśvāmitrasya dhīmataḥ || 4 ||
[Analyze grammar]

yatra sthāṇurmahārāja taptavānsumahattapaḥ |
yatrāsya karma tadghoraṃ pravadanti manīṣiṇaḥ || 5 ||
[Analyze grammar]

yatreṣṭvā bhagavānsthāṇuḥ pūjayitvā sarasvatīm |
sthāpayāmāsa tattīrthaṃ sthāṇutīrthamiti prabho || 6 ||
[Analyze grammar]

tatra sarve surāḥ skandamabhyaṣiñcannarādhipa |
senāpatyena mahatā surārivinibarhaṇam || 7 ||
[Analyze grammar]

tasminsarasvatītīrthe viśvāmitro mahāmuniḥ |
vasiṣṭhaṃ cālayāmāsa tapasogreṇa tacchṛṇu || 8 ||
[Analyze grammar]

viśvāmitravasiṣṭhau tāvahanyahani bhārata |
spardhāṃ tapaḥkṛtāṃ tīvrāṃ cakratustau tapodhanau || 9 ||
[Analyze grammar]

tatrāpyadhikasaṃtāpo viśvāmitro mahāmuniḥ |
dṛṣṭvā tejo vasiṣṭhasya cintāmabhijagāma ha |
tasya buddhiriyaṃ hyāsīddharmanityasya bhārata || 10 ||
[Analyze grammar]

iyaṃ sarasvatī tūrṇaṃ matsamīpaṃ tapodhanam |
ānayiṣyati vegena vasiṣṭhaṃ japatāṃ varam |
ihāgataṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśayaḥ || 11 ||
[Analyze grammar]

evaṃ niścitya bhagavānviśvāmitro mahāmuniḥ |
sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocanaḥ || 12 ||
[Analyze grammar]

sā dhyātā muninā tena vyākulatvaṃ jagāma ha |
jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī || 13 ||
[Analyze grammar]

tata enaṃ vepamānā vivarṇā prāñjalistadā |
upatasthe munivaraṃ viśvāmitraṃ sarasvatī || 14 ||
[Analyze grammar]

hatavīrā yathā nārī sābhavadduḥkhitā bhṛśam |
brūhi kiṃ karavāṇīti provāca munisattamam || 15 ||
[Analyze grammar]

tāmuvāca muniḥ kruddho vasiṣṭhaṃ śīghramānaya |
yāvadenaṃ nihanmyadya tacchrutvā vyathitā nadī || 16 ||
[Analyze grammar]

sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā |
vivyathe suvirūḍheva latā vāyusamīritā || 17 ||
[Analyze grammar]

tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim |
viśvāmitro'bravītkruddho vasiṣṭhaṃ śīghramānaya || 18 ||
[Analyze grammar]

tato bhītā saricchreṣṭhā cintayāmāsa bhārata |
ubhayoḥ śāpayorbhītā kathametadbhaviṣyati || 19 ||
[Analyze grammar]

sābhigamya vasiṣṭhaṃ tu imamarthamacodayat |
yaduktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā || 20 ||
[Analyze grammar]

ubhayoḥ śāpayorbhītā vepamānā punaḥ punaḥ |
cintayitvā mahāśāpamṛṣivitrāsitā bhṛśam || 21 ||
[Analyze grammar]

tāṃ kṛśāṃ ca vivarṇāṃ ca dṛṣṭvā cintāsamanvitām |
uvāca rājandharmātmā vasiṣṭho dvipadāṃ varaḥ || 22 ||
[Analyze grammar]

trāhyātmānaṃ saricchreṣṭhe vaha māṃ śīghragāminī |
viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām || 23 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kṛpāśīlasya sā sarit |
cintayāmāsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet || 24 ||
[Analyze grammar]

tasyāścintā samutpannā vasiṣṭho mayyatīva hi |
kṛtavānhi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā || 25 ||
[Analyze grammar]

atha kūle svake rājañjapantamṛṣisattamam |
juhvānaṃ kauśikaṃ prekṣya sarasvatyabhyacintayat || 26 ||
[Analyze grammar]

idamantaramityeva tataḥ sā saritāṃ varā |
kūlāpahāramakarotsvena vegena sā sarit || 27 ||
[Analyze grammar]

tena kūlāpahāreṇa maitrāvaruṇirauhyata |
uhyamānaśca tuṣṭāva tadā rājansarasvatīm || 28 ||
[Analyze grammar]

pitāmahasya sarasaḥ pravṛttāsi sarasvati |
vyāptaṃ cedaṃ jagatsarvaṃ tavaivāmbhobhiruttamaiḥ || 29 ||
[Analyze grammar]

tvamevākāśagā devi megheṣūtsṛjase payaḥ |
sarvāścāpastvameveti tvatto vayamadhīmahe || 30 ||
[Analyze grammar]

puṣṭirdyutistathā kīrtiḥ siddhirvṛddhirumā tathā |
tvameva vāṇī svāhā tvaṃ tvayyāyattamidaṃ jagat |
tvameva sarvabhūteṣu vasasīha caturvidhā || 31 ||
[Analyze grammar]

evaṃ sarasvatī rājanstūyamānā maharṣiṇā |
vegenovāha taṃ vipraṃ viśvāmitrāśramaṃ prati |
nyavedayata cābhīkṣṇaṃ viśvāmitrāya taṃ munim || 32 ||
[Analyze grammar]

tamānītaṃ sarasvatyā dṛṣṭvā kopasamanvitaḥ |
athānveṣatpraharaṇaṃ vasiṣṭhāntakaraṃ tadā || 33 ||
[Analyze grammar]

taṃ tu kruddhamabhiprekṣya brahmahatyābhayānnadī |
apovāha vasiṣṭhaṃ tu prācīṃ diśamatandritā |
ubhayoḥ kurvatī vākyaṃ vañcayitvā tu gādhijam || 34 ||
[Analyze grammar]

tato'pavāhitaṃ dṛṣṭvā vasiṣṭhamṛṣisattamam |
abravīdatha saṃkruddho viśvāmitro hyamarṣaṇaḥ || 35 ||
[Analyze grammar]

yasmānmā tvaṃ saricchreṣṭhe vañcayitvā punargatā |
śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃmatam || 36 ||
[Analyze grammar]

tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā |
avahacchoṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā || 37 ||
[Analyze grammar]

atharṣayaśca devāśca gandharvāpsarasastathā |
sarasvatīṃ tathā dṛṣṭvā babhūvurbhṛśaduḥkhitāḥ || 38 ||
[Analyze grammar]

evaṃ vasiṣṭhāpavāho loke khyāto janādhipa |
āgacchacca punarmārgaṃ svameva saritāṃ varā || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 41

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: