Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
brahmayonibhirākīrṇaṃ jagāma yadunandanaḥ |
yatra dālbhyo bako rājanpaśvarthaṃ sumahātapāḥ |
juhāva dhṛtarāṣṭrasya rāṣṭraṃ vaicitravīryiṇaḥ || 1 ||
[Analyze grammar]

tapasā ghorarūpeṇa karśayandehamātmanaḥ |
krodhena mahatāviṣṭo dharmātmā vai pratāpavān || 2 ||
[Analyze grammar]

purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike |
vṛtte viśvajito'nte vai pāñcālānṛṣayo'gaman || 3 ||
[Analyze grammar]

tatreśvaramayācanta dakṣiṇārthaṃ manīṣiṇaḥ |
balānvitānvatsatarānnirvyādhīnekaviṃśatim || 4 ||
[Analyze grammar]

tānabravīdbako vṛddho vibhajadhvaṃ paśūniti |
paśūnetānahaṃ tyaktvā bhikṣiṣye rājasattamam || 5 ||
[Analyze grammar]

evamuktvā tato rājannṛṣīnsarvānpratāpavān |
jagāma dhṛtarāṣṭrasya bhavanaṃ brāhmaṇottamaḥ || 6 ||
[Analyze grammar]

sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram |
ayācata paśūndālbhyaḥ sa cainaṃ ruṣito'bravīt || 7 ||
[Analyze grammar]

yadṛcchayā mṛtā dṛṣṭvā gāstadā nṛpasattama |
etānpaśūnnaya kṣipraṃ brahmabandho yadīcchasi || 8 ||
[Analyze grammar]

ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit |
aho bata nṛśaṃsaṃ vai vākyamukto'smi saṃsadi || 9 ||
[Analyze grammar]

cintayitvā muhūrtaṃ ca roṣāviṣṭo dvijottamaḥ |
matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ || 10 ||
[Analyze grammar]

sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ |
juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapateḥ purā || 11 ||
[Analyze grammar]

avakīrṇe sarasvatyāstīrthe prajvālya pāvakam |
bako dālbhyo mahārāja niyamaṃ paramāsthitaḥ |
sa taireva juhāvāsya rāṣṭraṃ māṃsairmahātapāḥ || 12 ||
[Analyze grammar]

tasmiṃstu vidhivatsatre saṃpravṛtte sudāruṇe |
akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva || 13 ||
[Analyze grammar]

chidyamānaṃ yathānantaṃ vanaṃ paraśunā vibho |
babhūvāpahataṃ taccāpyavakīrṇamacetanam || 14 ||
[Analyze grammar]

dṛṣṭvā tadavakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ |
babhūva durmanā rājaṃścintayāmāsa ca prabhuḥ || 15 ||
[Analyze grammar]

mokṣārthamakarodyatnaṃ brāhmaṇaiḥ sahitaḥ purā |
athāsau pārthivaḥ khinnaste ca viprāstadā nṛpa || 16 ||
[Analyze grammar]

yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa |
atha vaiprāśnikāṃstatra papraccha janamejaya || 17 ||
[Analyze grammar]

tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtastvayā |
māṃsairabhijuhotīti tava rāṣṭraṃ munirbakaḥ || 18 ||
[Analyze grammar]

tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān |
tasyaitattapasaḥ karma yena te hyanayo mahān |
apāṃ kuñje sarasvatyāstaṃ prasādaya pārthiva || 19 ||
[Analyze grammar]

sarasvatīṃ tato gatvā sa rājā bakamabravīt |
nipatya śirasā bhūmau prāñjalirbharatarṣabha || 20 ||
[Analyze grammar]

prasādaye tvā bhagavannaparādhaṃ kṣamasva me |
mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ |
tvaṃ gatistvaṃ ca me nāthaḥ prasādaṃ kartumarhasi || 21 ||
[Analyze grammar]

taṃ tathā vilapantaṃ tu śokopahatacetasam |
dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tacca vyamocayat || 22 ||
[Analyze grammar]

ṛṣiḥ prasannastasyābhūtsaṃrambhaṃ ca vihāya saḥ |
mokṣārthaṃ tasya rāṣṭrasya juhāva punarāhutim || 23 ||
[Analyze grammar]

mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūnbahūn |
hṛṣṭātmā naimiṣāraṇyaṃ jagāma punareva hi || 24 ||
[Analyze grammar]

dhṛtarāṣṭro'pi dharmātmā svasthacetā mahāmanāḥ |
svameva nagaraṃ rājā pratipede maharddhimat || 25 ||
[Analyze grammar]

tatra tīrthe mahārāja bṛhaspatirudāradhīḥ |
asurāṇāmabhāvāya bhāvāya ca divaukasām || 26 ||
[Analyze grammar]

māṃsairapi juhāveṣṭimakṣīyanta tato'surāḥ |
daivatairapi saṃbhagnā jitakāśibhirāhave || 27 ||
[Analyze grammar]

tatrāpi vidhivaddattvā brāhmaṇebhyo mahāyaśāḥ |
vājinaḥ kuñjarāṃścaiva rathāṃścāśvatarīyutān || 28 ||
[Analyze grammar]

ratnāni ca mahārhāṇi dhanaṃ dhānyaṃ ca puṣkalam |
yayau tīrthaṃ mahābāhuryāyātaṃ pṛthivīpate || 29 ||
[Analyze grammar]

yatra yajñe yayātestu mahārāja sarasvatī |
sarpiḥ payaśca susrāva nāhuṣasya mahātmanaḥ || 30 ||
[Analyze grammar]

tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ |
ākrāmadūrdhvaṃ mudito lebhe lokāṃśca puṣkalān || 31 ||
[Analyze grammar]

yayāteryajamānasya yatra rājansarasvatī |
prasṛtā pradadau kāmānbrāhmaṇānāṃ mahātmanām || 32 ||
[Analyze grammar]

yatra yatra hi yo vipro yānyānkāmānabhīpsati |
tatra tatra saricchreṣṭhā sasarja subahūnrasān || 33 ||
[Analyze grammar]

tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā |
vismitā mānuṣāścāsandṛṣṭvā tāṃ yajñasaṃpadam || 34 ||
[Analyze grammar]

tatastālaketurmahādharmaseturmahātmā kṛtātmā mahādānanityaḥ |
vasiṣṭhāpavāhaṃ mahābhīmavegaṃ dhṛtātmā jitātmā samabhyājagāma || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 40

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: