Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
etacchrutvā vaco rājño madrarājaḥ pratāpavān |
duryodhanaṃ tadā rājanvākyametaduvāca ha || 1 ||
[Analyze grammar]

duryodhana mahābāho śṛṇu vākyavidāṃ vara |
yāvetau manyase kṛṣṇau rathasthau rathināṃ varau |
na me tulyāvubhāvetau bāhuvīrye kathaṃcana || 2 ||
[Analyze grammar]

udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām |
yodhayeyaṃ raṇamukhe saṃkruddhaḥ kimu pāṇḍavān |
vijeṣye ca raṇe pārthānsomakāṃśca samāgatān || 3 ||
[Analyze grammar]

ahaṃ senāpraṇetā te bhaviṣyāmi na saṃśayaḥ |
taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare |
iti satyaṃ bravīmyeṣa duryodhana na saṃśayaḥ || 4 ||
[Analyze grammar]

evamuktastato rājā madrādhipatimañjasā |
abhyaṣiñcata senāyā madhye bharatasattama |
vidhinā śāstradṛṣṭena hṛṣṭarūpo viśāṃ pate || 5 ||
[Analyze grammar]

abhiṣikte tatastasminsiṃhanādo mahānabhūt |
tava sainyeṣvavādyanta vāditrāṇi ca bhārata || 6 ||
[Analyze grammar]

hṛṣṭāścāsaṃstadā yodhā madrakāśca mahārathāḥ |
tuṣṭuvuścaiva rājānaṃ śalyamāhavaśobhinam || 7 ||
[Analyze grammar]

jaya rājaṃściraṃ jīva jahi śatrūnsamāgatān |
tava bāhubalaṃ prāpya dhārtarāṣṭrā mahābalāḥ |
nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ || 8 ||
[Analyze grammar]

tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān |
martyadharmāṇa iha tu kimu somakasṛñjayān || 9 ||
[Analyze grammar]

evaṃ saṃstūyamānastu madrāṇāmadhipo balī |
harṣaṃ prāpa tadā vīro durāpamakṛtātmabhiḥ || 10 ||
[Analyze grammar]

śalya uvāca |
adyaivāhaṃ raṇe sarvānpāñcālānsaha pāṇḍavaiḥ |
nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ || 11 ||
[Analyze grammar]

adya paśyantu māṃ lokā vicarantamabhītavat |
adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ || 12 ||
[Analyze grammar]

pāñcālāścedayaścaiva draupadeyāśca sarvaśaḥ |
dhṛṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ || 13 ||
[Analyze grammar]

vikramaṃ mama paśyantu dhanuṣaśca mahadbalam |
lāghavaṃ cāstravīryaṃ ca bhujayośca balaṃ yudhi || 14 ||
[Analyze grammar]

adya paśyantu me pārthāḥ siddhāśca saha cāraṇaiḥ |
yādṛśaṃ me balaṃ bāhvoḥ saṃpadastreṣu yā ca me || 15 ||
[Analyze grammar]

adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ |
pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ || 16 ||
[Analyze grammar]

adya sainyāni pāṇḍūnāṃ drāvayiṣye samantataḥ |
droṇabhīṣmāvati vibho sūtaputraṃ ca saṃyuge |
vicariṣye raṇe yudhyanpriyārthaṃ tava kaurava || 17 ||
[Analyze grammar]

saṃjaya uvāca |
abhiṣikte tadā śalye tava sainyeṣu mānada |
na karṇavyasanaṃ kiṃcinmenire tatra bhārata || 18 ||
[Analyze grammar]

hṛṣṭāḥ sumanasaścaiva babhūvustatra sainikāḥ |
menire nihatānpārthānmadrarājavaśaṃ gatān || 19 ||
[Analyze grammar]

praharṣaṃ prāpya senā tu tāvakī bharatarṣabha |
tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat || 20 ||
[Analyze grammar]

sainyasya tava taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ |
vārṣṇeyamabravīdvākyaṃ sarvakṣatrasya śṛṇvataḥ || 21 ||
[Analyze grammar]

madrarājaḥ kṛtaḥ śalyo dhārtarāṣṭreṇa mādhava |
senāpatirmaheṣvāsaḥ sarvasainyeṣu pūjitaḥ || 22 ||
[Analyze grammar]

etajjñātvā yathābhūtaṃ kuru mādhava yatkṣamam |
bhavānnetā ca goptā ca vidhatsva yadanantaram || 23 ||
[Analyze grammar]

tamabravīnmahārāja vāsudevo janādhipam |
ārtāyanimahaṃ jāne yathātattvena bhārata || 24 ||
[Analyze grammar]

vīryavāṃśca mahātejā mahātmā ca viśeṣataḥ |
kṛtī ca citrayodhī ca saṃyukto lāghavena ca || 25 ||
[Analyze grammar]

yādṛgbhīṣmastathā droṇo yādṛkkarṇaśca saṃyuge |
tādṛśastadviśiṣṭo vā madrarājo mato mama || 26 ||
[Analyze grammar]

yudhyamānasya tasyājau cintayanneva bhārata |
yoddhāraṃ nādhigacchāmi tulyarūpaṃ janādhipa || 27 ||
[Analyze grammar]

śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata |
dhṛṣṭadyumnasya ca tathā balenābhyadhiko raṇe || 28 ||
[Analyze grammar]

madrarājo mahārāja siṃhadviradavikramaḥ |
vicariṣyatyabhīḥ kāle kālaḥ kruddhaḥ prajāsviva || 29 ||
[Analyze grammar]

tasyādya na prapaśyāmi pratiyoddhāramāhave |
tvāmṛte puruṣavyāghra śārdūlasamavikramam || 30 ||
[Analyze grammar]

sadevaloke kṛtsne'sminnānyastvattaḥ pumānbhavet |
madrarājaṃ raṇe kruddhaṃ yo hanyātkurunandana |
ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava || 31 ||
[Analyze grammar]

tasmājjahi raṇe śalyaṃ maghavāniva śambaram |
atipaścādasau vīro dhārtarāṣṭreṇa satkṛtaḥ || 32 ||
[Analyze grammar]

tavaiva hi jayo nūnaṃ hate madreśvare yudhi |
tasminhate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat || 33 ||
[Analyze grammar]

etacchrutvā mahārāja vacanaṃ mama sāṃpratam |
pratyudyāhi raṇe pārtha madrarājaṃ mahābalam |
jahi cainaṃ mahābāho vāsavo namuciṃ yathā || 34 ||
[Analyze grammar]

na caivātra dayā kāryā mātulo'yaṃ mameti vai |
kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram || 35 ||
[Analyze grammar]

bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam |
mā nimajjasva sagaṇaḥ śalyamāsādya goṣpadam || 36 ||
[Analyze grammar]

yacca te tapaso vīryaṃ yacca kṣātraṃ balaṃ tava |
taddarśaya raṇe sarvaṃ jahi cainaṃ mahāratham || 37 ||
[Analyze grammar]

etāvaduktvā vacanaṃ keśavaḥ paravīrahā |
jagāma śibiraṃ sāyaṃ pūjyamāno'tha pāṇḍavaiḥ || 38 ||
[Analyze grammar]

keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ |
visṛjya sarvānbhrātṝṃśca pāñcālānatha somakān |
suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ || 39 ||
[Analyze grammar]

te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavāstathā |
karṇasya nidhane hṛṣṭāḥ suṣupustāṃ niśāṃ tadā || 40 ||
[Analyze grammar]

gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham |
babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi |
sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: