Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
duḥśāsane tu nihate putrāstava mahārathāḥ |
mahākrodhaviṣā vīrāḥ samareṣvapalāyinaḥ |
daśa rājanmahāvīryo bhīmaṃ prācchādayañśaraiḥ || 1 ||
[Analyze grammar]

kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ |
alolupaḥ śalaḥ saṃdho vātavegasuvarcasau || 2 ||
[Analyze grammar]

ete sametya sahitā bhrātṛvyasanakarśitāḥ |
bhīmasenaṃ mahābāhuṃ mārgaṇaiḥ samavārayan || 3 ||
[Analyze grammar]

sa vāryamāṇo viśikhaiḥ samantāttairmahārathaiḥ |
bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau || 4 ||
[Analyze grammar]

tāṃstu bhallairmahāvegairdaśabhirdaśabhiḥ śitaiḥ |
rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam || 5 ||
[Analyze grammar]

hateṣu teṣu vīreṣu pradudrāva balaṃ tava |
paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam || 6 ||
[Analyze grammar]

tataḥ karṇo mahārāja praviveśa mahāraṇam |
dṛṣṭvā bhīmasya vikrāntamantakasya prajāsviva || 7 ||
[Analyze grammar]

tasya tvākārabhāvajñaḥ śalyaḥ samitiśobhanaḥ |
uvāca vacanaṃ karṇaṃ prāptakālamariṃdama |
mā vyathāṃ kuru rādheya naitattvayyupapadyate || 8 ||
[Analyze grammar]

ete dravanti rājāno bhīmasenabhayārditāḥ |
duryodhanaśca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ || 9 ||
[Analyze grammar]

duḥśāsanasya rudhire pīyamāne mahātmanā |
vyāpannacetasaścaiva śokopahatamanyavaḥ || 10 ||
[Analyze grammar]

duryodhanamupāsante parivārya samantataḥ |
kṛpaprabhṛtayaḥ karṇa hataśeṣāśca sodarāḥ || 11 ||
[Analyze grammar]

pāṇḍavā labdhalakṣāśca dhanaṃjayapurogamāḥ |
tvāmevābhimukhāḥ śūrā yuddhāya samupāsthitāḥ || 12 ||
[Analyze grammar]

sa tvaṃ puruṣaśārdūla pauruṣe mahati sthitaḥ |
kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam || 13 ||
[Analyze grammar]

bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ |
tamudvaha mahābāho yathāśakti yathābalam |
jaye syādvipulā kīrtirdhruvaḥ svargaḥ parājaye || 14 ||
[Analyze grammar]

vṛṣasenaśca rādheya saṃkruddhastanayastava |
tvayi mohasamāpanne pāṇḍavānabhidhāvati || 15 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ śalyasyāmitatejasaḥ |
hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram || 16 ||
[Analyze grammar]

tataḥ kruddho vṛṣaseno'bhyadhāvadātasthivāṃsaṃ svarathaṃ hatārim |
vṛkodaraṃ kālamivāttadaṇḍaṃ gadāhastaṃ pothamānaṃ tvadīyān || 17 ||
[Analyze grammar]

tamabhyadhāvannakulaḥ pravīro roṣādamitraṃ pratudanpṛṣatkaiḥ |
karṇasya putraṃ samare prahṛṣṭaṃ jiṣṇurjighāṃsurmaghaveva jambham || 18 ||
[Analyze grammar]

tato dhvajaṃ sphāṭikacitrakambuṃ ciccheda vīro nakulaḥ kṣureṇa |
karṇātmajasyeṣvasanaṃ ca citraṃ bhallena jāmbūnadapaṭṭanaddham || 19 ||
[Analyze grammar]

athānyadādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavamabhyavidhyat |
divyairmahāstrairnakulaṃ mahāstro duḥśāsanasyāpacitiṃ yiyāsuḥ || 20 ||
[Analyze grammar]

tataḥ kruddho nakulastaṃ mahātmā śarairmaholkāpratimairavidhyat |
divyairastrairabhyavidhyacca so'pi karṇasya putro nakulaṃ kṛtāstraḥ || 21 ||
[Analyze grammar]

karṇasya putro nakulasya rājansarvānaśvānakṣiṇoduttamāstraiḥ |
vanāyujānsukumārasya śubhrānalaṃkṛtāñjātarūpeṇa śīghrān || 22 ||
[Analyze grammar]

tato hatāśvādavaruhya yānādādāya carma ruciraṃ cāṣṭacandram |
ākāśasaṃkāśamasiṃ gṛhītvā poplūyamānaḥ khagavaccacāra || 23 ||
[Analyze grammar]

tato'ntarikṣe nṛvarāśvanāgāṃściccheda mārgānvicaranvicitrān |
te prāpatannasinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā || 24 ||
[Analyze grammar]

dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ |
ekena śīghraṃ nakulena kṛttāḥ sārepsunevottamacandanāste || 25 ||
[Analyze grammar]

tamāpatantaṃ nakulaṃ so'bhipatya samantataḥ sāyakairabhyavidhyat |
sa tudyamāno nakulaḥ pṛṣatkairvivyādha vīraṃ sa cukopa viddhaḥ || 26 ||
[Analyze grammar]

taṃ karṇaputro vidhamantamekaṃ narāśvamātaṅgarathapravekān |
krīḍantamaṣṭādaśabhiḥ pṛṣatkairvivyādha vīraṃ sa cukopa viddhaḥ || 27 ||
[Analyze grammar]

tato'bhyadhāvatsamare jighāṃsuḥ karṇātmajaṃ pāṇḍusuto nṛvīraḥ |
tasyeṣubhirvyadhamatkarṇaputro mahāraṇe carma sahasratāram || 28 ||
[Analyze grammar]

tasyāyasaṃ niśitaṃ tīkṣṇadhāramasiṃ vikośaṃ gurubhārasāham |
dviṣaccharīrāpaharaṃ sughoramādhunvataḥ sarpamivograrūpam || 29 ||
[Analyze grammar]

kṣipraṃ śaraiḥ ṣaḍbhiramitrasāhaścakarta khaḍgaṃ niśitaiḥ sudhāraiḥ |
punaśca pītairniśitaiḥ pṛṣatkaiḥ stanāntare gāḍhamathābhyavidhyat || 30 ||
[Analyze grammar]

sa bhīmasenasya rathaṃ hatāśvo mādrīsutaḥ karṇasutābhitaptaḥ |
āpupluve siṃha ivācalāgraṃ saṃprekṣamāṇasya dhanaṃjayasya || 31 ||
[Analyze grammar]

nakulamatha viditvā chinnabāṇāsanāsiṃ virathamariśarārtaṃ karṇaputrāstrabhagnam |
pavanadhutapatākā hrādino valgitāśvā varapuruṣaniyattāste rathāḥ śīghramīyuḥ || 32 ||
[Analyze grammar]

drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ |
dviradarathanarāśvānsūdayantastvadīyānbhujagapatinikāśairmārgaṇairāttaśastrāḥ || 33 ||
[Analyze grammar]

atha tava rathamukhyāstānpratīyustvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca |
śakuniśukavṛkāśca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiśca || 34 ||
[Analyze grammar]

tava naravaravaryāstāndaśaikaṃ ca vīrānpravaraśaravarāgryaistāḍayanto'bhyarundhan |
navajaladasavarṇairhastibhistānudīyurgiriśikharanikāśairbhīmavegaiḥ kuṇindāḥ || 35 ||
[Analyze grammar]

sukalpitā haimavatā madotkaṭā raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ |
suvarṇajālāvatatā babhurgajāstathā yathā vai jaladāḥ savidyutaḥ || 36 ||
[Analyze grammar]

kuṇindaputro daśabhirmahāyasaiḥ kṛpaṃ sasūtāśvamapīḍayadbhṛśam |
tataḥ śaradvatsutasāyakairhataḥ sahaiva nāgena papāta bhūtale || 37 ||
[Analyze grammar]

kuṇindaputrāvarajastu tomarairdivākarāṃśupratimairayasmayaiḥ |
rathaṃ ca vikṣobhya nanāda nardatastato'sya gāndhārapatiḥ śiro'harat || 38 ||
[Analyze grammar]

tataḥ kuṇindeṣu hateṣu teṣvatha prahṛṣṭarūpāstava te mahārathāḥ |
bhṛśaṃ pradadhmurlavaṇāmbusaṃbhavānparāṃśca bāṇāsanapāṇayo'bhyayuḥ || 39 ||
[Analyze grammar]

athābhavadyuddhamatīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ |
śarāsiśaktyṛṣṭigadāparaśvadhairnarāśvanāgāsuharaṃ bhṛśākulam || 40 ||
[Analyze grammar]

rathāśvamātaṅgapadātibhistataḥ parasparaṃ viprahatāpatankṣitau |
yathā savidyutstanitā balāhakāḥ samāsthitā digbhya ivogramārutaiḥ || 41 ||
[Analyze grammar]

tataḥ śatānīkahatānmahāgajāṃstathā rathānpattigaṇāṃśca tāvakān |
jaghāna bhojaśca hayānathāpatanviśastrakṛttāḥ kṛtavarmaṇā dvipāḥ || 42 ||
[Analyze grammar]

athāpare drauṇiśarāhatā dvipāstrayaḥ sasarvāyudhayodhaketavaḥ |
nipetururvyāṃ vyasavaḥ prapātitāstathā yathā vajrahatā mahācalāḥ || 43 ||
[Analyze grammar]

kuṇindarājāvarajādanantaraḥ stanāntare patrivarairatāḍayat |
tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam || 44 ||
[Analyze grammar]

sa nāgarājaḥ saha rājasūnunā papāta raktaṃ bahu sarvataḥ kṣaran |
śacīśavajraprahato'mbudāgame yathā jalaṃ gairikaparvatastathā || 45 ||
[Analyze grammar]

kuṇindaputraprahito'paradvipaḥ śukaṃ sasūtāśvarathaṃ vyapothayat |
tato'patatkrāthaśarābhidāritaḥ saheśvaro vajrahato yathā giriḥ || 46 ||
[Analyze grammar]

rathī dvipasthena hato'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ |
savājisūteṣvasanastathāpatadyathā mahāvātahato mahādrumaḥ || 47 ||
[Analyze grammar]

vṛko dvipasthaṃ girirājavāsinaṃ bhṛśaṃ śarairdvādaśabhiḥ parābhinat |
tato vṛkaṃ sāśvarathaṃ mahājavaṃ tvaraṃścaturbhiścaraṇe vyapothayat || 48 ||
[Analyze grammar]

sa nāgarājaḥ saniyantṛko'patatparāhato babhrusuteṣubhirbhṛśam |
sa cāpi devāvṛdhasūnurarditaḥ papāta nunnaḥ sahadevasūnunā || 49 ||
[Analyze grammar]

viṣāṇapotrāparagātraghātinā gajena hantuṃ śakuneḥ kuṇindajaḥ |
jagāma vegena bhṛśārdayaṃśca taṃ tato'sya gāndhārapatiḥ śiro'harat || 50 ||
[Analyze grammar]

tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāśca tāvakāḥ |
suparṇavātaprahatā yathā nagāstathā gatā gāmavaśā vicūrṇitāḥ || 51 ||
[Analyze grammar]

tato'bhyavidhyadbahubhiḥ śitaiḥ śaraiḥ kuṇindaputro nakulātmajaṃ smayan |
tato'sya kāyānnicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam || 52 ||
[Analyze grammar]

tataḥ śatānīkamavidhyadāśugaistribhiḥ śitaiḥ karṇasuto'rjunaṃ tribhiḥ |
tribhiśca bhīmaṃ nakulaṃ ca saptabhirjanārdanaṃ dvādaśabhiśca sāyakaiḥ || 53 ||
[Analyze grammar]

tadasya karmātimanuṣyakarmaṇaḥ samīkṣya hṛṣṭāḥ kuravo'bhyapūjayan |
parākramajñāstu dhanaṃjayasya te huto'yamagnāviti taṃ tu menire || 54 ||
[Analyze grammar]

tataḥ kirīṭī paravīraghātī hatāśvamālokya narapravīram |
tamabhyadhāvadvṛṣasenamāhave sa sūtajasya pramukhe sthitaṃ tadā || 55 ||
[Analyze grammar]

tamāpatantaṃ naravīramugraṃ mahāhave bāṇasahasradhāriṇam |
abhyāpatatkarṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane || 56 ||
[Analyze grammar]

tato'dbhutenaikaśatena pārthaṃ śarairviddhvā sūtaputrasya putraḥ |
nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai || 57 ||
[Analyze grammar]

punaḥ sa pārthaṃ vṛṣasena ugrairbāṇairavidhyadbhujamūlamadhye |
tathaiva kṛṣṇaṃ navabhiḥ samārdayatpunaśca pārthaṃ daśabhiḥ śitāgraiḥ || 58 ||
[Analyze grammar]

tataḥ kirīṭī raṇamūrdhni kopātkṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe |
mumoca bāṇānviśikhānmahātmā vadhāya rājansūtaputrasya saṃkhye || 59 ||
[Analyze grammar]

vivyādha cainaṃ daśabhiḥ pṛṣatkairmarmasvasaktaṃ prasabhaṃ kirīṭī |
ciccheda cāsyeṣvasanaṃ bhujau ca kṣuraiścaturbhiḥ śira eva cograiḥ || 60 ||
[Analyze grammar]

sa pārthabāṇābhihataḥ papāta rathādvibāhurviśirā dharāyām |
supuṣpitaḥ parṇadharo'tikāyo vāteritaḥ śāla ivādriśṛṅgāt || 61 ||
[Analyze grammar]

taṃ prekṣya bāṇābhihataṃ patantaṃ rathātsutaṃ sūtajaḥ kṣiprakārī |
rathaṃ rathenāśu jagāma vegātkirīṭinaḥ putravadhābhitaptaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 62

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: