Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ parānīkabhidaṃ vyūhamapratimaṃ paraiḥ |
samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam || 1 ||
[Analyze grammar]

prayayau rathaghoṣeṇa siṃhanādaraveṇa ca |
vāditrāṇāṃ ca ninadaiḥ kampayanniva medinīm || 2 ||
[Analyze grammar]

vepamāna iva krodhādyuddhaśauṇḍaḥ paraṃtapaḥ |
prativyūhya mahātejā yathāvadbharatarṣabha || 3 ||
[Analyze grammar]

vyadhamatpāṇḍavīṃ senāmāsurīṃ maghavāniva |
yudhiṣṭhiraṃ cābhibhavannapasavyaṃ cakāra ha || 4 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
kathaṃ saṃjaya rādheyaḥ pratyavyūhata pāṇḍavān |
dhṛṣṭadyumnamukhānvīrānbhīmasenābhirakṣitān || 5 ||
[Analyze grammar]

ke ca prapakṣau pakṣau vā mama sainyasya saṃjaya |
pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ || 6 ||
[Analyze grammar]

kathaṃ pāṇḍusutāścāpi pratyavyūhanta māmakān |
kathaṃ caitanmahāyuddhaṃ prāvartata sudāruṇam || 7 ||
[Analyze grammar]

kva ca bībhatsurabhavadyatkarṇo'yādyudhiṣṭhiram |
ko hyarjunasya sāṃnidhye śakto'bhyetuṃ yudhiṣṭhiram || 8 ||
[Analyze grammar]

sarvabhūtāni yo hyekaḥ khāṇḍave jitavānpurā |
kastamanyatra rādheyātpratiyudhyejjijīviṣuḥ || 9 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu vyūhasya racanāmarjunaśca yathā gataḥ |
paridāya nṛpaṃ tebhyaḥ saṃgrāmaścābhavadyathā || 10 ||
[Analyze grammar]

kṛpaḥ śāradvato rājanmāgadhaśca tarasvinaḥ |
sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣamāśritāḥ || 11 ||
[Analyze grammar]

teṣāṃ prapakṣe śakunirulūkaśca mahārathaḥ |
sādibhirvimalaprāsaistavānīkamarakṣatām || 12 ||
[Analyze grammar]

gāndhāribhirasaṃbhrāntaiḥ pārvatīyaiśca durjayaiḥ |
śalabhānāmiva vrātaiḥ piśācairiva durdṛśaiḥ || 13 ||
[Analyze grammar]

catustriṃśatsahasrāṇi rathānāmanivartinām |
saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvamapālayan || 14 ||
[Analyze grammar]

samuccitāstava sutaiḥ kṛṣṇārjunajighāṃsavaḥ |
teṣāṃ prapakṣaḥ kāmbojāḥ śakāśca yavanaiḥ saha || 15 ||
[Analyze grammar]

nideśātsūtaputrasya sarathāḥ sāśvapattayaḥ |
āhvayanto'rjunaṃ tasthuḥ keśavaṃ ca mahābalam || 16 ||
[Analyze grammar]

madhyesenāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ |
citravarmāṅgadaḥ sragvī pālayandhvajinīmukham || 17 ||
[Analyze grammar]

rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ |
vāhinīpramukhaṃ vīraḥ saṃprakarṣannaśobhata || 18 ||
[Analyze grammar]

ayoratnirmahābāhuḥ sūryavaiśvānaradyutiḥ |
mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ |
duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhataḥ || 19 ||
[Analyze grammar]

tamanvayānmahārāja svayaṃ duryodhano nṛpaḥ |
citrāśvaiścitrasaṃnāhaiḥ sodaryairabhirakṣitaḥ || 20 ||
[Analyze grammar]

rakṣyamāṇo mahāvīryaiḥ sahitairmadrakekayaiḥ |
aśobhata mahārāja devairiva śatakratuḥ || 21 ||
[Analyze grammar]

aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ |
nityamattāśca mātaṅgāḥ śūrairmlecchairadhiṣṭhitāḥ |
anvayustadrathānīkaṃ kṣaranta iva toyadāḥ || 22 ||
[Analyze grammar]

te dhvajairvaijayantībhirjvaladbhiḥ paramāyudhaiḥ |
sādibhiścāsthitā rejurdrumavanta ivācalāḥ || 23 ||
[Analyze grammar]

teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ |
paṭṭiśāsidharāḥ śūrā babhūvuranivartinaḥ || 24 ||
[Analyze grammar]

sādibhiḥ syandanairnāgairadhikaṃ samalaṃkṛtaiḥ |
sa vyūharājo vibabhau devāsuracamūpamaḥ || 25 ||
[Analyze grammar]

bārhaspatyaḥ suvihito nāyakena vipaścitā |
nṛtyatīva mahāvyūhaḥ pareṣāmādadhadbhayam || 26 ||
[Analyze grammar]

tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ |
pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ || 27 ||
[Analyze grammar]

tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ |
dhanaṃjayamamitraghnamekavīramuvāca ha || 28 ||
[Analyze grammar]

paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe |
yuktaṃ pakṣaiḥ prapakṣaiśca senānīkaṃ prakāśate || 29 ||
[Analyze grammar]

tadetadvai samālokya pratyamitraṃ mahadbalam |
yathā nābhibhavatyasmāṃstathā nītirvidhīyatām || 30 ||
[Analyze grammar]

evamukto'rjuno rājñā prāñjalirnṛpamabravīt |
yathā bhavānāha tathā tatsarvaṃ na tadanyathā || 31 ||
[Analyze grammar]

yastvasya vihito ghātastaṃ kariṣyāmi bhārata |
pradhānavadha evāsya vināśastaṃ karomyaham || 32 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tasmāttvameva rādheyaṃ bhīmasenaḥ suyodhanam |
vṛṣasenaṃ ca nakulaḥ sahadevo'pi saubalam || 33 ||
[Analyze grammar]

duḥśāsanaṃ śatānīko hārdikyaṃ śinipuṃgavaḥ |
dhṛṣṭadyumnastathā drauṇiṃ svayaṃ yāsyāmyahaṃ kṛpam || 34 ||
[Analyze grammar]

draupadeyā dhārtarāṣṭrāñśiṣṭānsaha śikhaṇḍinā |
te te ca tāṃstānahitānasmākaṃ ghnantu māmakāḥ || 35 ||
[Analyze grammar]

saṃjaya uvāca |
ityukto dharmarājena tathetyuktvā dhanaṃjayaḥ |
vyādideśa svasainyāni svayaṃ cāgāccamūmukham || 36 ||
[Analyze grammar]

atha taṃ rathamāyāntaṃ dṛṣṭvātyadbhutadarśanam |
uvācādhirathiṃ śalyaḥ punastaṃ yuddhadurmadam || 37 ||
[Analyze grammar]

ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ |
nighnannamitrānkaunteyo yaṃ yaṃ tvaṃ paripṛcchasi || 38 ||
[Analyze grammar]

śrūyate tumulaḥ śabdo rathanemisvano mahān |
eṣa reṇuḥ samudbhūto divamāvṛtya tiṣṭhati || 39 ||
[Analyze grammar]

cakranemipraṇunnā ca kampate karṇa medinī |
pravātyeṣa mahāvāyurabhitastava vāhinīm |
kravyādā vyāharantyete mṛgāḥ kurvanti bhairavam || 40 ||
[Analyze grammar]

paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam |
kabandhaṃ meghasaṃkāśaṃ bhānumāvṛtya saṃsthitam || 41 ||
[Analyze grammar]

paśya yūthairbahuvidhairmṛgāṇāṃ sarvatodiśam |
balibhirdṛptaśārdūlairādityo'bhinirīkṣyate || 42 ||
[Analyze grammar]

paśya kaṅkāṃśca gṛdhrāṃśca samavetānsahasraśaḥ |
sthitānabhimukhānghorānanyonyamabhibhāṣataḥ || 43 ||
[Analyze grammar]

sitāścāśvāḥ samāyuktāstava karṇa mahārathe |
pradarāḥ prajvalantyete dhvajaścaiva prakampate || 44 ||
[Analyze grammar]

udīryato hayānpaśya mahākāyānmahājavān |
plavamānāndarśanīyānākāśe garuḍāniva || 45 ||
[Analyze grammar]

dhruvameṣu nimitteṣu bhūmimāvṛtya pārthivāḥ |
svapsyanti nihatāḥ karṇa śataśo'tha sahasraśaḥ || 46 ||
[Analyze grammar]

śaṅkhānāṃ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ |
ānakānāṃ ca rādheya mṛdaṅgānāṃ ca sarvaśaḥ || 47 ||
[Analyze grammar]

bāṇaśabdānbahuvidhānnarāśvarathanisvanān |
jyātalatreṣuśabdāṃśca śṛṇu karṇa mahātmanām || 48 ||
[Analyze grammar]

hemarūpyapramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ |
nānāvarṇā rathe bhānti śvasanena prakampitāḥ || 49 ||
[Analyze grammar]

sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ |
paśya karṇārjunasyaitāḥ saudāminya ivāmbude || 50 ||
[Analyze grammar]

dhvajāḥ kaṇakaṇāyante vātenābhisamīritāḥ |
sapatākā rathāścāpi pāñcālānāṃ mahātmanām || 51 ||
[Analyze grammar]

nāgāśvarathapattyaughāṃstāvakānsamabhighnataḥ |
dhvajāgraṃ dṛśyate tvasya jyāśabdaścāpi śrūyate || 52 ||
[Analyze grammar]

adya draṣṭāsi taṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim |
nighnantaṃ śātravānsaṃkhye yaṃ karṇa paripṛcchasi || 53 ||
[Analyze grammar]

adya tau puruṣavyāghrau lohitākṣau paraṃtapau |
vāsudevārjunau karṇa draṣṭāsyekarathasthitau || 54 ||
[Analyze grammar]

sārathiryasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam |
taṃ ceddhantāsi rādheya tvaṃ no rājā bhaviṣyasi || 55 ||
[Analyze grammar]

eṣa saṃśaptakāhūtastānevābhimukho gataḥ |
karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī |
iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān || 56 ||
[Analyze grammar]

paśya saṃśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ |
eṣa sūrya ivāmbhodaiśchannaḥ pārtho na dṛśyate |
etadanto'rjunaḥ śalya nimagnaḥ śokasāgare || 57 ||
[Analyze grammar]

śalya uvāca |
varuṇaṃ ko'mbhasā hanyādindhanena ca pāvakam |
ko vānilaṃ nigṛhṇīyātpibedvā ko mahārṇavam || 58 ||
[Analyze grammar]

īdṛgrūpamahaṃ manye pārthasya yudhi nigraham |
na hi śakyo'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ || 59 ||
[Analyze grammar]

athaivaṃ paritoṣaste vācoktvā sumanā bhava |
na sa śakyo yudhā jetumanyaṃ kuru manoratham || 60 ||
[Analyze grammar]

bāhubhyāmuddharedbhūmiṃ dahetkruddha imāḥ prajāḥ |
pātayettridivāddevānyo'rjunaṃ samare jayet || 61 ||
[Analyze grammar]

paśya kuntīsutaṃ vīraṃ bhīmamakliṣṭakāriṇam |
prabhāsantaṃ mahābāhuṃ sthitaṃ merumivācalam || 62 ||
[Analyze grammar]

amarṣī nityasaṃrabdhaściraṃ vairamanusmaran |
eṣa bhīmo jayaprepsuryudhi tiṣṭhati vīryavān || 63 ||
[Analyze grammar]

eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ |
tiṣṭhatyasukaraḥ saṃkhye paraiḥ parapuraṃjayaḥ || 64 ||
[Analyze grammar]

etau ca puruṣavyāghrāvaśvināviva sodarau |
nakulaḥ sahadevaśca tiṣṭhato yudhi durjayau || 65 ||
[Analyze grammar]

dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva |
vyavasthitā yotsyamānāḥ sarve'rjunasamā yudhi || 66 ||
[Analyze grammar]

ete drupadaputrāśca dhṛṣṭadyumnapurogamāḥ |
hīnāḥ satyajitā vīrāstiṣṭhanti paramaujasaḥ || 67 ||
[Analyze grammar]

iti saṃvadatoreva tayoḥ puruṣasiṃhayoḥ |
te sene samasajjetāṃ gaṅgāyamunavadbhṛśam || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: