Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
putrastava mahārāja madrarājamidaṃ vacaḥ |
vinayenopasaṃgamya praṇayādvākyamabravīt || 1 ||
[Analyze grammar]

satyavrata mahābhāga dviṣatāmaghavardhana |
madreśvara raṇe śūra parasainyabhayaṃkara || 2 ||
[Analyze grammar]

śrutavānasi karṇasya bruvato vadatāṃ vara |
yathā nṛpatisiṃhānāṃ madhye tvāṃ varayatyayam || 3 ||
[Analyze grammar]

tasmātpārthavināśārthaṃ hitārthaṃ mama caiva hi |
sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartumarhasi || 4 ||
[Analyze grammar]

asyābhīśugraho loke nānyo'sti bhavatā samaḥ |
sa pātu sarvataḥ karṇaṃ bhavānbrahmeva śaṃkaram || 5 ||
[Analyze grammar]

pārthasya sacivaḥ kṛṣṇo yathābhīśugraho varaḥ |
tathā tvamapi rādheyaṃ sarvataḥ paripālaya || 6 ||
[Analyze grammar]

bhīṣmo droṇaḥ kṛpaḥ karṇo bhavānbhojaśca vīryavān |
śakuniḥ saubalo drauṇirahameva ca no balam |
eṣāmeva kṛto bhāgo navadhā pṛtanāpate || 7 ||
[Analyze grammar]

naiva bhāgo'tra bhīṣmasya droṇasya ca mahātmanaḥ |
tābhyāmatītya tau bhāgau nihatā mama śatravaḥ || 8 ||
[Analyze grammar]

vṛddhau hi tau naravyāghrau chalena nihatau ca tau |
kṛtvā nasukaraṃ karma gatau svargamito'nagha || 9 ||
[Analyze grammar]

tathānye puruṣavyāghrāḥ parairvinihatā yudhi |
asmadīyāśca bahavaḥ svargāyopagatā raṇe |
tyaktvā prāṇānyathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ || 10 ||
[Analyze grammar]

karṇo hyeko mahābāhurasmatpriyahite rataḥ |
bhavāṃśca puruṣavyāghra sarvalokamahārathaḥ |
tasmiñjayāśā vipulā mama madrajanādhipa || 11 ||
[Analyze grammar]

pārthasya samare kṛṣṇo yathābhīśuvaragrahaḥ |
tena yukto raṇe pārtho rakṣyamāṇaśca pārthiva |
yāni karmāṇi kurute pratyakṣāṇi tathaiva te || 12 ||
[Analyze grammar]

pūrvaṃ na samare hyevamavadhīdarjuno ripūn |
ahanyahani madreśa drāvayandṛśyate yudhi || 13 ||
[Analyze grammar]

bhāgo'vaśiṣṭaḥ karṇasya tava caiva mahādyute |
taṃ bhāgaṃ saha karṇena yugapannāśayāhave || 14 ||
[Analyze grammar]

sūryāruṇau yathā dṛṣṭvā tamo naśyati māriṣa |
tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ || 15 ||
[Analyze grammar]

rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān |
saṃnipātaḥ samo loke bhavatornāsti kaścana || 16 ||
[Analyze grammar]

yathā sarvāsvavasthāsu vārṣṇeyaḥ pāti pāṇḍavam |
tathā bhavānparitrātu karṇaṃ vaikartanaṃ raṇe || 17 ||
[Analyze grammar]

tvayā sārathinā hyeṣa apradhṛṣyo bhaviṣyati |
devatānāmapi raṇe saśakrāṇāṃ mahīpate |
kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīrvaco mama || 18 ||
[Analyze grammar]

duryodhanavacaḥ śrutvā śalyaḥ krodhasamanvitaḥ |
triśikhāṃ bhrukuṭīṃ kṛtvā dhunvanhastau punaḥ punaḥ || 19 ||
[Analyze grammar]

krodharakte mahānetre parivartya mahābhujaḥ |
kulaiśvaryaśrutibalairdṛptaḥ śalyo'bravīdidam || 20 ||
[Analyze grammar]

avamanyase māṃ gāndhāre dhruvaṃ māṃ pariśaṅkase |
yanmāṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatāmiti || 21 ||
[Analyze grammar]

asmatto'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi |
na cāhaṃ yudhi rādheyaṃ gaṇaye tulyamātmanā || 22 ||
[Analyze grammar]

ādiśyatāmabhyadhiko mamāṃśaḥ pṛthivīpate |
tamahaṃ samare hatvā gamiṣyāmi yathāgatam || 23 ||
[Analyze grammar]

atha vāpyeka evāhaṃ yotsyāmi kurunandana |
paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn || 24 ||
[Analyze grammar]

na cābhikāmānkauravya vidhāya hṛdaye pumān |
asmadvidhaḥ pravarteta mā mā tvamatiśaṅkithāḥ || 25 ||
[Analyze grammar]

yudhi cāpyavamāno me na kartavyaḥ kathaṃcana |
paśya hīmau mama bhujau vajrasaṃhananopamau || 26 ||
[Analyze grammar]

dhanuḥ paśya ca me citraṃ śarāṃścāśīviṣopamān |
rathaṃ paśya ca me kḷptaṃ sadaśvairvātavegitaiḥ |
gadāṃ ca paśya gāndhāre hemapaṭṭavibhūṣitām || 27 ||
[Analyze grammar]

dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān |
śoṣayeyaṃ samudrāṃśca tejasā svena pārthiva || 28 ||
[Analyze grammar]

tanmāmevaṃvidhaṃ jānansamarthamarinigrahe |
kasmādyunakṣi sārathye nyūnasyādhirathernṛpa || 29 ||
[Analyze grammar]

na nāma dhuri rājendra prayoktuṃ tvamihārhasi |
na hi pāpīyasaḥ śreyānbhūtvā preṣyatvamutsahe || 30 ||
[Analyze grammar]

yo hyabhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam |
vaśe pāpīyaso dhatte tatpāpamadharottaram || 31 ||
[Analyze grammar]

brāhmaṇā brahmaṇā sṛṣṭā mukhātkṣatramathorasaḥ |
ūrubhyāmasṛjadvaiśyāñśūdrānpadbhyāmiti śrutiḥ |
tebhyo varṇaviśeṣāśca pratilomānulomajāḥ || 32 ||
[Analyze grammar]

athānyonyasya saṃyogāccāturvarṇyasya bhārata |
goptāraḥ saṃgrahītāro dātāraḥ kṣatriyāḥ smṛtāḥ || 33 ||
[Analyze grammar]

yājanādhyāpanairviprā viśuddhaiśca pratigrahaiḥ |
lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi || 34 ||
[Analyze grammar]

kṛṣiśca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ |
brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ || 35 ||
[Analyze grammar]

brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ |
na viṭśūdrasya tatraiva śṛṇu vākyaṃ mamānagha || 36 ||
[Analyze grammar]

so'haṃ mūrdhāvasiktaḥ sanrājarṣikulasaṃbhavaḥ |
mahārathaḥ samākhyātaḥ sevyaḥ stavyaśca bandinām || 37 ||
[Analyze grammar]

so'hametādṛśo bhūtvā nehārikulamardana |
sūtaputrasya saṃgrāme sārathyaṃ kartumutsahe || 38 ||
[Analyze grammar]

avamānamahaṃ prāpya na yotsyāmi kathaṃcana |
āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam || 39 ||
[Analyze grammar]

evamuktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ |
utthāya prayayau tūrṇaṃ rājamadhyādamarṣitaḥ || 40 ||
[Analyze grammar]

praṇayādbahumānācca taṃ nigṛhya sutastava |
abravīnmadhuraṃ vākyaṃ sāma sarvārthasādhakam || 41 ||
[Analyze grammar]

yathā śalya tvamātthedamevametadasaṃśayam |
abhiprāyastu me kaścittaṃ nibodha janeśvara || 42 ||
[Analyze grammar]

na karṇo'bhyadhikastvattaḥ śaṅke naiva kathaṃcana |
na hi madreśvaro rājā kuryādyadanṛtaṃ bhavet || 43 ||
[Analyze grammar]

ṛtameva hi pūrvāste vahanti puruṣottamāḥ |
tasmādārtāyaniḥ prokto bhavāniti matirmama || 44 ||
[Analyze grammar]

śalyabhūtaśca śatrūṇāṃ yasmāttvaṃ bhuvi mānada |
tasmācchalyeti te nāma kathyate pṛthivīpate || 45 ||
[Analyze grammar]

yadeva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa |
tadeva kuru dharmajña madarthaṃ yadyaducyase || 46 ||
[Analyze grammar]

na ca tvatto hi rādheyo na cāhamapi vīryavān |
vṛṇīmastvāṃ hayāgryāṇāṃ yantāramiti saṃyuge || 47 ||
[Analyze grammar]

yathā hyabhyadhikaṃ karṇaṃ guṇaistāta dhanaṃjayāt |
vāsudevādapi tvāṃ ca loko'yamiti manyate || 48 ||
[Analyze grammar]

karṇo hyabhyadhikaḥ pārthādastraireva nararṣabha |
bhavānapyadhikaḥ kṛṣṇādaśvayāne bale tathā || 49 ||
[Analyze grammar]

yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ |
dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ || 50 ||
[Analyze grammar]

śalya uvāca |
yanmā bravīṣi gāndhāre madhye sainyasya kaurava |
viśiṣṭaṃ devakīputrātprītimānasmyahaṃ tvayi || 51 ||
[Analyze grammar]

eṣa sārathyamātiṣṭhe rādheyasya yaśasvinaḥ |
yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase || 52 ||
[Analyze grammar]

samayaśca hi me vīra kaścidvaikartanaṃ prati |
utsṛjeyaṃ yathāśraddhamahaṃ vāco'sya saṃnidhau || 53 ||
[Analyze grammar]

saṃjaya uvāca |
tatheti rājanputraste saha karṇena bhārata |
abravīnmadrarājasya sutaṃ bharatasattama || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: