Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
svena cchandena naḥ sarvānnāvadhīdvyaktamarjunaḥ |
na hyasya samare mucyetāntako'pyātatāyinaḥ || 1 ||
[Analyze grammar]

pārtho hyeko'haradbhadrāmekaścāgnimatarpayat |
ekaścemāṃ mahīṃ jitvā cakre balibhṛto nṛpān || 2 ||
[Analyze grammar]

eko nivātakavacānavadhīddivyakārmukaḥ |
ekaḥ kirātarūpeṇa sthitaṃ śarvamayodhayat || 3 ||
[Analyze grammar]

eko'bhyarakṣadbharatāneko bhavamatoṣayat |
tenaikena jitāḥ sarve madīyā ugratejasaḥ |
te na nindyāḥ praśasyāśca yatte cakrurbravīhi tat || 4 ||
[Analyze grammar]

saṃjaya uvāca |
hataprahatavidhvastā vivarmāyudhavāhanāḥ |
dīnasvarā dūyamānā māninaḥ śatrubhirjitāḥ || 5 ||
[Analyze grammar]

śibirasthāḥ punarmantraṃ mantrayanti sma kauravāḥ |
bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ || 6 ||
[Analyze grammar]

tānabravīttataḥ karṇaḥ kruddhaḥ sarpa iva śvasan |
karaṃ kareṇābhipīḍya prekṣamāṇastavātmajam || 7 ||
[Analyze grammar]

yatto dṛḍhaśca dakṣaśca dhṛtimānarjunaḥ sadā |
sa bodhayati cāpyenaṃ prāptakālamadhokṣajaḥ || 8 ||
[Analyze grammar]

sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ |
śvastvahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate || 9 ||
[Analyze grammar]

evamuktastathetyuktvā so'nujajñe nṛpottamān |
sukhoṣitāste rajanīṃ hṛṣṭā yuddhāya niryayuḥ || 10 ||
[Analyze grammar]

te'paśyanvihitaṃ vyūhaṃ dharmarājena durjayam |
prayatnātkurumukhyena bṛhaspatyuśanomatāt || 11 ||
[Analyze grammar]

atha pratīpakartāraṃ satataṃ vijitātmanām |
sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanastadā || 12 ||
[Analyze grammar]

puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale |
kārtavīryasamaṃ vīrye karṇaṃ rājño'gamanmanaḥ |
sūtaputraṃ maheṣvāsaṃ bandhumātyayikeṣviva || 13 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yadvo'gamanmano mandāḥ karṇaṃ vaikartanaṃ tadā |
apyadrākṣata taṃ yūyaṃ śītārtā iva bhāskaram || 14 ||
[Analyze grammar]

kṛte'vahāre sainyānāṃ pravṛtte ca raṇe punaḥ |
kathaṃ vaikartanaḥ karṇastatrāyudhyata saṃjaya |
kathaṃ ca pāṇḍavāḥ sarve yuyudhustatra sūtajam || 15 ||
[Analyze grammar]

karṇo hyeko mahābāhurhanyātpārthānsasomakān |
karṇasya bhujayorvīryaṃ śakraviṣṇusamaṃ matam |
tathāstrāṇi sughorāṇi vikramaśca mahātmanaḥ || 16 ||
[Analyze grammar]

duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam |
parākrāntānpāṇḍusutāndṛṣṭvā cāpi mahāhave || 17 ||
[Analyze grammar]

karṇamāśritya saṃgrāme darpo duryodhane punaḥ |
jetumutsahate pārthānsaputrānsahakeśavān || 18 ||
[Analyze grammar]

aho bata mahadduḥkhaṃ yatra pāṇḍusutānraṇe |
nātaradrabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam |
aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate || 19 ||
[Analyze grammar]

aho duḥkhāni tīvrāṇi duryodhanakṛtānyaham |
sahiṣyāmi sughorāṇi śalyabhūtāni saṃjaya || 20 ||
[Analyze grammar]

saubalaṃ ca tathā tāta nītimāniti manyate || 21 ||
[Analyze grammar]

yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya |
aśrauṣaṃ nihatānputrānnityameva ca nirjitān || 22 ||
[Analyze grammar]

na pāṇḍavānāṃ samare kaścidasti nivārakaḥ |
strīmadhyamiva gāhanti daivaṃ hi balavattaram || 23 ||
[Analyze grammar]

saṃjaya uvāca |
atikrāntaṃ hi yatkāryaṃ paścāccintayatīti ca |
taccāsya na bhavetkāryaṃ cintayā ca vinaśyati || 24 ||
[Analyze grammar]

tadidaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā |
na kṛtaṃ yattvayā pūrvaṃ prāptāprāptavicāraṇe || 25 ||
[Analyze grammar]

ukto'si bahudhā rājanmā yudhyasveti pāṇḍavaiḥ |
gṛhṇīṣe na ca tanmohātpāṇḍaveṣu viśāṃ pate || 26 ||
[Analyze grammar]

tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu |
tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ || 27 ||
[Analyze grammar]

tattvidānīmatikramya mā śuco bharatarṣabha |
śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasamacyuta || 28 ||
[Analyze grammar]

prabhātāyāṃ rajanyāṃ tu karṇo rājānamabhyayāt |
sametya ca mahābāhurduryodhanamabhāṣata || 29 ||
[Analyze grammar]

adya rājansameṣyāmi pāṇḍavena yaśasvinā |
haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati || 30 ||
[Analyze grammar]

bahutvānmama kāryāṇāṃ tathā pārthasya pārthiva |
nābhūtsamāgamo rājanmama caivārjunasya ca || 31 ||
[Analyze grammar]

idaṃ tu me yathāprajñaṃ śṛṇu vākyaṃ viśāṃ pate |
anihatya raṇe pārthaṃ nāhameṣyāmi bhārata || 32 ||
[Analyze grammar]

hatapravīre sainye'sminmayi caiva sthite yudhi |
abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam || 33 ||
[Analyze grammar]

tataḥ śreyaskaraṃ yatte tannibodha janeśvara |
āyudhānāṃ ca yadvīryaṃ dravyāṇāmarjunasya ca || 34 ||
[Analyze grammar]

kāyasya mahato bhede lāghave dūrapātane |
sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ || 35 ||
[Analyze grammar]

sarvāyudhamahāmātraṃ vijayaṃ nāma taddhanuḥ |
indrārthamabhikāmena nirmitaṃ viśvakarmaṇā || 36 ||
[Analyze grammar]

yena daityagaṇānrājañjitavānvai śatakratuḥ |
yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa |
tadbhārgavāya prāyacchacchakraḥ paramasaṃmatam || 37 ||
[Analyze grammar]

taddivyaṃ bhārgavo mahyamadadāddhanuruttamam |
yena yotsye mahābāhumarjunaṃ jayatāṃ varam |
yathendraḥ samare sarvāndaiteyānvai samāgatān || 38 ||
[Analyze grammar]

dhanurghoraṃ rāmadattaṃ gāṇḍīvāttadviśiṣyate |
triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā || 39 ||
[Analyze grammar]

dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ |
tadrāmo hyadadānmahyaṃ yena yotsyāmi pāṇḍavam || 40 ||
[Analyze grammar]

adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam |
nihatya samare vīramarjunaṃ jayatāṃ varam || 41 ||
[Analyze grammar]

saparvatavanadvīpā hatadviḍbhūḥ sasāgarā |
putrapautrapratiṣṭhā te bhaviṣyatyadya pārthiva || 42 ||
[Analyze grammar]

nāsādhyaṃ vidyate me'dya tvatpriyārthaṃ viśeṣataḥ |
samyagdharmānuraktasya siddhirātmavato yathā || 43 ||
[Analyze grammar]

na hi māṃ samare soḍhuṃ sa śakto'gniṃ taruryathā |
avaśyaṃ tu mayā vācyaṃ yena hīno'smi phalgunāt || 44 ||
[Analyze grammar]

jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī |
tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvamajaraṃ yudhi || 45 ||
[Analyze grammar]

vijayaṃ ca mahaddivyaṃ mamāpi dhanuruttamam |
tatrāhamadhikaḥ pārthāddhanuṣā tena pārthiva || 46 ||
[Analyze grammar]

mayā cābhyadhiko vīraḥ pāṇḍavastannibodha me |
raśmigrāhaśca dāśārhaḥ sarvalokanamaskṛtaḥ || 47 ||
[Analyze grammar]

agnidattaśca vai divyo rathaḥ kāñcanabhūṣaṇaḥ |
acchedyaḥ sarvato vīra vājinaśca manojavāḥ |
dhvajaśca divyo dyutimānvānaro vismayaṃkaraḥ || 48 ||
[Analyze grammar]

kṛṣṇaśca sraṣṭā jagato rathaṃ tamabhirakṣati |
ebhirdravyairahaṃ hīno yoddhumicchāmi pāṇḍavam || 49 ||
[Analyze grammar]

ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ |
sārathyaṃ yadi me kuryāddhruvaste vijayo bhavet || 50 ||
[Analyze grammar]

tasya me sārathiḥ śalyo bhavatvasukaraḥ paraiḥ |
nārācāngārdhrapatrāṃśca śakaṭāni vahantu me || 51 ||
[Analyze grammar]

rathāśca mukhyā rājendra yuktā vājibhiruttamaiḥ |
āyāntu paścātsatataṃ māmeva bharatarṣabha || 52 ||
[Analyze grammar]

evamabhyadhikaḥ pārthādbhaviṣyāmi guṇairaham |
śalyo hyabhyadhikaḥ kṛṣṇādarjunādadhiko hyaham || 53 ||
[Analyze grammar]

yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā |
tathā śalyo'pi jānīte hayānāṃ vai mahārathaḥ || 54 ||
[Analyze grammar]

bāhuvīrye samo nāsti madrarājasya kaścana |
tathāstrairmatsamo nāsti kaścideva dhanurdharaḥ || 55 ||
[Analyze grammar]

tathā śalyasamo nāsti hayayāne ha kaścana |
so'yamabhyadhikaḥ pārthādbhaviṣyati ratho mama || 56 ||
[Analyze grammar]

etatkṛtaṃ mahārāja tvayecchāmi paraṃtapa |
evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmairbhaviṣyati || 57 ||
[Analyze grammar]

tato draṣṭāsi samare yatkariṣyāmi bhārata |
sarvathā pāṇḍavānsarvāñjeṣyāmyadya samāgatān || 58 ||
[Analyze grammar]

duryodhana uvāca |
sarvametatkariṣyāmi yathā tvaṃ karṇa manyase |
sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja || 59 ||
[Analyze grammar]

nārācāngārdhrapakṣāṃśca śakaṭāni vahantu te |
anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ || 60 ||
[Analyze grammar]

saṃjaya uvāca |
evamuktvā mahārāja tava putrāḥ pratāpavān |
abhigamyābravīdrājā madrarājamidaṃ vacaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: