Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
bhūya eva tu madreśa yatte vakṣyāmi tacchṛṇu |
yathā purā vṛttamidaṃ yuddhe devāsure vibho || 1 ||
[Analyze grammar]

yaduktavānpiturmahyaṃ mārkaṇḍeyo mahānṛṣiḥ |
tadaśeṣeṇa bruvato mama rājarṣisattama |
tvaṃ nibodha na cāpyatra kartavyā te vicāraṇā || 2 ||
[Analyze grammar]

devānāmasurāṇāṃ ca mahānāsītsamāgamaḥ |
babhūva prathamo rājansaṃgrāmastārakāmayaḥ |
nirjitāśca tadā daityā daivatairiti naḥ śrutam || 3 ||
[Analyze grammar]

nirjiteṣu ca daityeṣu tārakasya sutāstrayaḥ |
tārākṣaḥ kamalākṣaśca vidyunmālī ca pārthiva || 4 ||
[Analyze grammar]

tapa ugraṃ samāsthāya niyame parame sthitāḥ |
tapasā karśayāmāsurdehānsvāñśatrutāpana || 5 ||
[Analyze grammar]

damena tapasā caiva niyamena ca pārthiva |
teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān || 6 ||
[Analyze grammar]

avadhyatvaṃ ca te rājansarvabhūteṣu sarvadā |
sahitā varayāmāsuḥ sarvalokapitāmaham || 7 ||
[Analyze grammar]

tānabravīttadā devo lokānāṃ prabhurīśvaraḥ |
nāsti sarvāmaratvaṃ hi nivartadhvamato'surāḥ |
varamanyaṃ vṛṇīdhvaṃ vai yādṛśaṃ saṃprarocate || 8 ||
[Analyze grammar]

tataste sahitā rājansaṃpradhāryāsakṛdbahu |
sarvalokeśvaraṃ vākyaṃ praṇamyainamathābruvan || 9 ||
[Analyze grammar]

asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha |
vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām |
vicariṣyāma loke'smiṃstvatprasādapuraskṛtāḥ || 10 ||
[Analyze grammar]

tato varṣasahasre tu sameṣyāmaḥ parasparam |
ekībhāvaṃ gamiṣyanti purāṇyetāni cānagha || 11 ||
[Analyze grammar]

samāgatāni caitāni yo hanyādbhagavaṃstadā |
ekeṣuṇā devavaraḥ sa no mṛtyurbhaviṣyati |
evamastviti tāndevaḥ pratyuktvā prāviśaddivam || 12 ||
[Analyze grammar]

te tu labdhavarāḥ prītāḥ saṃpradhārya parasparam |
puratrayavisṛṣṭyarthaṃ mayaṃ vavrurmahāsuram |
viśvakarmāṇamajaraṃ daityadānavapūjitam || 13 ||
[Analyze grammar]

tato mayaḥ svatapasā cakre dhīmānpurāṇi ha |
trīṇi kāñcanamekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā || 14 ||
[Analyze grammar]

kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam |
āyasaṃ cābhavadbhūmau cakrasthaṃ pṛthivīpate || 15 ||
[Analyze grammar]

ekaikaṃ yojanaśataṃ vistārāyāmasaṃmitam |
gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam || 16 ||
[Analyze grammar]

guṇaprasavasaṃbādhamasaṃbādhamanāmayam |
prāsādairvividhaiścaiva dvāraiścāpyupaśobhitam || 17 ||
[Analyze grammar]

pureṣu cābhavanrājanrājāno vai pṛthakpṛthak |
kāñcanaṃ tārakākṣasya citramāsīnmahātmanaḥ |
rājataṃ kamalākṣasya vidyunmālina āyasam || 18 ||
[Analyze grammar]

trayaste daityarājānastrīṃllokānāśu tejasā |
ākramya tasthurvarṣāṇāṃ pūgānnāma prajāpatiḥ || 19 ||
[Analyze grammar]

teṣāṃ dānavamukhyānāṃ prayutānyarbudāni ca |
koṭyaścāprativīrāṇāṃ samājagmustatastataḥ |
mahadaiśvaryamicchantastripuraṃ durgamāśritāḥ || 20 ||
[Analyze grammar]

sarveṣāṃ ca punasteṣāṃ sarvayogavaho mayaḥ |
tamāśritya hi te sarve avartantākutobhayāḥ || 21 ||
[Analyze grammar]

yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ |
tasmai kāmaṃ mayastaṃ taṃ vidadhe māyayā tadā || 22 ||
[Analyze grammar]

tārakākṣasutaścāsīddharirnāma mahābalaḥ |
tapastepe paramakaṃ yenātuṣyatpitāmahaḥ || 23 ||
[Analyze grammar]

sa tuṣṭamavṛṇoddevaṃ vāpī bhavatu naḥ pure |
śastrairvinihatā yatra kṣiptāḥ syurbalavattarāḥ || 24 ||
[Analyze grammar]

sa tu labdhvā varaṃ vīrastārakākṣasuto hariḥ |
sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho || 25 ||
[Analyze grammar]

yena rūpeṇa daityastu yena veṣeṇa caiva ha |
mṛtastasyāṃ parikṣiptastādṛśenaiva jajñivān || 26 ||
[Analyze grammar]

tāṃ prāpya traipurasthāstu sarvāṃllokānbabādhire |
mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ |
na teṣāmabhavadrājankṣayo yuddhe kathaṃcana || 27 ||
[Analyze grammar]

tataste lobhamohābhyāmabhibhūtā vicetasaḥ |
nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan || 28 ||
[Analyze grammar]

vidrāvya sagaṇāndevāṃstatra tatra tadā tadā |
viceruḥ svena kāmena varadānena darpitāḥ || 29 ||
[Analyze grammar]

devāraṇyāni sarvāṇi priyāṇi ca divaukasām |
ṛṣīṇāmāśramānpuṇyānyūpāñjanapadāṃstathā |
vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ || 30 ||
[Analyze grammar]

te devāḥ sahitāḥ sarve pitāmahamariṃdama |
abhijagmustadākhyātuṃ viprakāraṃ suretaraiḥ || 31 ||
[Analyze grammar]

te tattvaṃ sarvamākhyāya śirasābhipraṇamya ca |
vadhopāyamapṛcchanta bhagavantaṃ pitāmaham || 32 ||
[Analyze grammar]

śrutvā tadbhagavāndevo devānidamuvāca ha |
asurāśca durātmānaste cāpi vibudhadviṣaḥ |
aparādhyanti satataṃ ye yuṣmānpīḍayantyuta || 33 ||
[Analyze grammar]

ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ |
adhārmikāstu hantavyā ityahaṃ prabravīmi vaḥ || 34 ||
[Analyze grammar]

te yūyaṃ sthāṇumīśānaṃ jiṣṇumakliṣṭakāriṇam |
yoddhāraṃ vṛṇutādityāḥ sa tānhantā suretarān || 35 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ |
brahmāṇamagrataḥ kṛtvā vṛṣāṅkaṃ śaraṇaṃ yayuḥ || 36 ||
[Analyze grammar]

tapaḥ paraṃ samātasthurgṛṇanto brahma śāśvatam |
ṛṣibhiḥ saha dharmajñā bhavaṃ sarvātmanā gatāḥ || 37 ||
[Analyze grammar]

tuṣṭuvurvāgbhirarthyābhirbhayeṣvabhayakṛttamam |
sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvamātmanā || 38 ||
[Analyze grammar]

tapoviśeṣairbahubhiryogaṃ yo veda cātmanaḥ |
yaḥ sāṃkhyamātmano veda yasya cātmā vaśe sadā || 39 ||
[Analyze grammar]

te taṃ dadṛśurīśānaṃ tejorāśimumāpatim |
ananyasadṛśaṃ loke vratavantamakalmaṣam || 40 ||
[Analyze grammar]

ekaṃ ca bhagavantaṃ te nānārūpamakalpayan |
ātmanaḥ pratirūpāṇi rūpāṇyatha mahātmani |
parasparasya cāpaśyansarve paramavismitāḥ || 41 ||
[Analyze grammar]

sarvabhūtamayaṃ ceśaṃ tamajaṃ jagataḥ patim |
devā brahmarṣayaścaiva śirobhirdharaṇīṃ gatāḥ || 42 ||
[Analyze grammar]

tānsvastivākyenābhyarcya samutthāpya ca śaṃkaraḥ |
brūta brūteti bhagavānsmayamāno'bhyabhāṣata || 43 ||
[Analyze grammar]

tryambakeṇābhyanujñātāstataste'svasthacetasaḥ |
namo namaste'stu vibho tata ityabruvanbhavam || 44 ||
[Analyze grammar]

namo devātidevāya dhanvine cātimanyave |
prajāpatimakhaghnāya prajāpatibhirīḍyase || 45 ||
[Analyze grammar]

namaḥ stutāya stutyāya stūyamānāya mṛtyave |
vilohitāya rudrāya nīlagrīvāya śūline || 46 ||
[Analyze grammar]

amoghāya mṛgākṣāya pravarāyudhayodhine |
durvāraṇāya śukrāya brahmaṇe brahmacāriṇe || 47 ||
[Analyze grammar]

īśānāyāprameyāya niyantre carmavāsase |
taponityāya piṅgāya vratine kṛttivāsase || 48 ||
[Analyze grammar]

kumārapitre tryakṣāya pravarāyudhadhāriṇe |
prapannārtivināśāya brahmadviṭsaṃghaghātine || 49 ||
[Analyze grammar]

vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ |
gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ || 50 ||
[Analyze grammar]

namo'stu te sasainyāya tryambakāyogratejase |
manovākkarmabhirdeva tvāṃ prapannānbhajasva naḥ || 51 ||
[Analyze grammar]

tataḥ prasanno bhagavānsvāgatenābhinandya tān |
provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ || 52 ||
[Analyze grammar]

pitṛdevarṣisaṃghebhyo vare datte mahātmanā |
satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ || 53 ||
[Analyze grammar]

tavātisargāddeveśa prājāpatyamidaṃ padam |
mayādhitiṣṭhatā datto dānavebhyo mahānvaraḥ || 54 ||
[Analyze grammar]

tānatikrāntamaryādānnānyaḥ saṃhartumarhati |
tvāmṛte bhūtabhavyeśa tvaṃ hyeṣāṃ pratyarirvadhe || 55 ||
[Analyze grammar]

sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām |
kuru prasādaṃ deveśa dānavāñjahi śūlabhṛt || 56 ||
[Analyze grammar]

śrībhagavānuvāca |
hantavyāḥ śatravaḥ sarve yuṣmākamiti me matiḥ |
na tveko'haṃ vadhe teṣāṃ samartho vai suradviṣām || 57 ||
[Analyze grammar]

te yūyaṃ sahitāḥ sarve madīyenāstratejasā |
jayadhvaṃ yudhi tāñśatrūnsaṃghāto hi mahābalaḥ || 58 ||
[Analyze grammar]

devā ūcuḥ |
asmattejobalaṃ yāvattāvaddviguṇameva ca |
teṣāmiti ha manyāmo dṛṣṭatejobalā hi te || 59 ||
[Analyze grammar]

bhagavānuvāca |
vadhyāste sarvataḥ pāpā ye yuṣmāsvaparādhinaḥ |
mama tejobalārdhena sarvāṃstānghnata śātravān || 60 ||
[Analyze grammar]

devā ūcuḥ |
bibhartuṃ tejaso'rdhaṃ te na śakṣyāmo maheśvara |
sarveṣāṃ no balārdhena tvameva jahi śātravān || 61 ||
[Analyze grammar]

duryodhana uvāca |
tatastatheti deveśastairukto rājasattama |
ardhamādāya sarvebhyastejasābhyadhiko'bhavat || 62 ||
[Analyze grammar]

sa tu devo balenāsītsarvebhyo balavattaraḥ |
mahādeva iti khyātastadāprabhṛti śaṃkaraḥ || 63 ||
[Analyze grammar]

tato'bravīnmahādevo dhanurbāṇadharastvaham |
haniṣyāmi rathenājau tānripūnvai divaukasaḥ || 64 ||
[Analyze grammar]

te yūyaṃ me rathaṃ caiva dhanurbāṇaṃ tathaiva ca |
paśyadhvaṃ yāvadadyaitānpātayāmi mahītale || 65 ||
[Analyze grammar]

devā ūcuḥ |
mūrtisarvasvamādāya trailokyasya tatastataḥ |
rathaṃ te kalpayiṣyāma deveśvara mahaujasam || 66 ||
[Analyze grammar]

tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham |
tato vibudhaśārdūlāstaṃ rathaṃ samakalpayan || 67 ||
[Analyze grammar]

vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm |
saparvatavanadvīpāṃ cakrurbhūtadharāṃ tadā || 68 ||
[Analyze grammar]

mandaraṃ parvataṃ cākṣaṃ jaṅghāstasya mahānadīḥ |
diśaśca pradiśaścaiva parivāraṃ rathasya hi || 69 ||
[Analyze grammar]

anukarṣāngrahāndīptānvarūthaṃ cāpi tārakāḥ |
dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram |
oṣadhīrvividhāstatra nānāpuṣpaphalodgamāḥ || 70 ||
[Analyze grammar]

sūryācandramasau kṛtvā cakre rathavarottame |
pakṣau pūrvāparau tatra kṛte rātryahanī śubhe || 71 ||
[Analyze grammar]

daśa nāgapatīnīṣāṃ dhṛtarāṣṭramukhāndṛḍhām |
dyāṃ yugaṃ yugacarmāṇi saṃvartakabalāhakān || 72 ||
[Analyze grammar]

śamyāṃ dhṛtiṃ ca medhāṃ ca sthitiṃ saṃnatimeva ca |
grahanakṣatratārābhiścarma citraṃ nabhastalam || 73 ||
[Analyze grammar]

surāmbupretavittānāṃ patīṃllokeśvarānhayān |
sinīvālīmanumatiṃ kuhūṃ rākāṃ ca suvratām |
yoktrāṇi cakrurvāhānāṃ rohakāṃścāpi kaṇṭhakam || 74 ||
[Analyze grammar]

karma satyaṃ tapo'rthaśca vihitāstatra raśmayaḥ |
adhiṣṭhānaṃ manastvāsītparirathyaṃ sarasvatī || 75 ||
[Analyze grammar]

nānāvarṇāśca citrāśca patākāḥ pavaneritāḥ |
vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayat || 76 ||
[Analyze grammar]

evaṃ tasminmahārāja kalpite rathasattame |
devairmanujaśārdūla dviṣatāmabhimardane || 77 ||
[Analyze grammar]

svānyāyudhāni mukhyāni nyadadhācchaṃkaro rathe |
rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayāmāsa govṛṣam || 78 ||
[Analyze grammar]

brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍastathā jvaraḥ |
pariskandā rathasyāsya sarvatodiśamudyatāḥ || 79 ||
[Analyze grammar]

atharvāṅgirasāvāstāṃ cakrarakṣau mahātmanaḥ |
ṛgvedaḥ sāmavedaśca purāṇaṃ ca puraḥsarāḥ || 80 ||
[Analyze grammar]

itihāsayajurvedau pṛṣṭharakṣau babhūvatuḥ |
divyā vācaśca vidyāśca paripārśvacarāḥ kṛtāḥ || 81 ||
[Analyze grammar]

tottrādayaśca rājendra vaṣaṭkārastathaiva ca |
oṃkāraśca mukhe rājannatiśobhākaro'bhavat || 82 ||
[Analyze grammar]

vicitramṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ |
tasmānnṝṇāṃ kālarātrirjyā kṛtā dhanuṣo'jarā || 83 ||
[Analyze grammar]

iṣuścāpyabhavadviṣṇurjvalanaḥ soma eva ca |
agnīṣomau jagatkṛtsnaṃ vaiṣṇavaṃ cocyate jagat || 84 ||
[Analyze grammar]

viṣṇuścātmā bhagavato bhavasyāmitatejasaḥ |
tasmāddhanurjyāsaṃsparśaṃ na viṣehurharasya te || 85 ||
[Analyze grammar]

tasmiñśare tigmamanyurmumocāviṣahaṃ prabhuḥ |
bhṛgvaṅgiromanyubhavaṃ krodhāgnimatiduḥsaham || 86 ||
[Analyze grammar]

sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ |
ādityāyutasaṃkāśastejojvālāvṛto jvalan || 87 ||
[Analyze grammar]

duścyāvaścyāvano jetā hantā brahmadviṣāṃ haraḥ |
nityaṃ trātā ca hantā ca dharmādharmāśritāñjanān || 88 ||
[Analyze grammar]

pramāthibhirghorarūpairbhīmodagrairgaṇairvṛtaḥ |
vibhāti bhagavānsthāṇustairevātmaguṇairvṛtaḥ || 89 ||
[Analyze grammar]

tasyāṅgāni samāśritya sthitaṃ viśvamidaṃ jagat |
jaṅgamājaṅgamaṃ rājañśuśubhe'dbhutadarśanam || 90 ||
[Analyze grammar]

dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī |
bāṇamādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam || 91 ||
[Analyze grammar]

tasya vājāṃstato devāḥ kalpayāṃ cakrire vibhoḥ |
puṇyagandhavahaṃ rājañśvasanaṃ rājasattama || 92 ||
[Analyze grammar]

tamāsthāya mahādevastrāsayandaivatānyapi |
āruroha tadā yattaḥ kampayanniva rodasī || 93 ||
[Analyze grammar]

sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī |
hasannivābravīddevo sārathiḥ ko bhaviṣyati || 94 ||
[Analyze grammar]

tamabruvandevagaṇā yaṃ bhavānsaṃniyokṣyate |
sa bhaviṣyati deveśa sārathiste na saṃśayaḥ || 95 ||
[Analyze grammar]

tānabravītpunardevo mattaḥ śreṣṭhataro hi yaḥ |
taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram || 96 ||
[Analyze grammar]

etacchrutvā tato devā vākyamuktaṃ mahātmanā |
gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco'bruvan || 97 ||
[Analyze grammar]

deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam |
tathā ca kṛtamasmābhiḥ prasanno vṛṣabhadhvajaḥ || 98 ||
[Analyze grammar]

rathaśca vihito'smābhirvicitrāyudhasaṃvṛtaḥ |
sārathiṃ tu na jānīmaḥ kaḥ syāttasminrathottame || 99 ||
[Analyze grammar]

tasmādvidhīyatāṃ kaścitsārathirdevasattama |
saphalāṃ tāṃ giraṃ deva kartumarhasi no vibho || 100 ||
[Analyze grammar]

evamasmāsu hi purā bhagavannuktavānasi |
hitaṃ kartāsmi bhavatāmiti tatkartumarhasi || 101 ||
[Analyze grammar]

sa deva yukto rathasattamo no durāvaro drāvaṇaḥ śātravāṇām |
pinākapāṇirvihito'tra yoddhā vibhīṣayandānavānudyato'sau || 102 ||
[Analyze grammar]

tathaiva vedāścaturo hayāgryā dharā saśailā ca ratho mahātman |
nakṣatravaṃśo'nugato varūthe yasminyoddhā sārathinābhirakṣyaḥ || 103 ||
[Analyze grammar]

tatra sārathireṣṭavyaḥ sarvairetairviśeṣavān |
tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca |
kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha || 104 ||
[Analyze grammar]

tvāmṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam |
tvaṃ hi sarvairguṇairyukto devatābhyo'dhikaḥ prabho |
sārathye tūrṇamāroha saṃyaccha paramānhayān || 105 ||
[Analyze grammar]

iti te śirasā natvā trilokeśaṃ pitāmaham |
devāḥ prasādayāmāsuḥ sārathyāyeti naḥ śrutam || 106 ||
[Analyze grammar]

brahmovāca |
nātra kiṃcinmṛṣā vākyaṃ yaduktaṃ vo divaukasaḥ |
saṃyacchāmi hayāneṣa yudhyato vai kapardinaḥ || 107 ||
[Analyze grammar]

tataḥ sa bhagavāndevo lokasraṣṭā pitāmahaḥ |
sārathye kalpito devairīśānasya mahātmanaḥ || 108 ||
[Analyze grammar]

tasminnārohati kṣipraṃ syandanaṃ lokapūjite |
śirobhiragamaṃstūrṇaṃ te hayā vātaraṃhasaḥ || 109 ||
[Analyze grammar]

maheśvare tvāruhati jānubhyāmagamanmahīm || 110 ||
[Analyze grammar]

abhīśūnhi trilokeśaḥ saṃgṛhya prapitāmahaḥ |
tānaśvāṃścodayāmāsa manomārutaraṃhasaḥ || 111 ||
[Analyze grammar]

tato'dhirūḍhe varade prayāte cāsurānprati |
sādhu sādhviti viśveśaḥ smayamāno'bhyabhāṣata || 112 ||
[Analyze grammar]

yāhi deva yato daityāścodayāśvānatandritaḥ |
paśya bāhvorbalaṃ me'dya nighnataḥ śātravānraṇe || 113 ||
[Analyze grammar]

tatastāṃścodayāmāsa vāyuvegasamāñjave |
yena tattripuraṃ rājandaityadānavarakṣitam || 114 ||
[Analyze grammar]

athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram |
yuktvā pāśupatāstreṇa tripuraṃ samacintayat || 115 ||
[Analyze grammar]

tasminsthite tadā rājankruddhe vidhṛtakārmuke |
purāṇi tāni kālena jagmurekatvatāṃ tadā || 116 ||
[Analyze grammar]

ekībhāvaṃ gate caiva tripure samupāgate |
babhūva tumulo harṣo daivatānāṃ mahātmanām || 117 ||
[Analyze grammar]

tato devagaṇāḥ sarve siddhāśca paramarṣayaḥ |
jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ || 118 ||
[Analyze grammar]

tato'grataḥ prādurabhūttripuraṃ jaghnuṣo'surān |
anirdeśyogravapuṣo devasyāsahyatejasaḥ || 119 ||
[Analyze grammar]

sa tadvikṛṣya bhagavāndivyaṃ lokeśvaro dhanuḥ |
trailokyasāraṃ tamiṣuṃ mumoca tripuraṃ prati |
tatsāsuragaṇaṃ dagdhvā prākṣipatpaścimārṇave || 120 ||
[Analyze grammar]

evaṃ tattripuraṃ dagdhaṃ dānavāścāpyaśeṣataḥ |
maheśvareṇa kruddhena trailokyasya hitaiṣiṇā || 121 ||
[Analyze grammar]

sa cātmakrodhajo vahnirhāhetyuktvā nivāritaḥ |
mā kārṣīrbhasmasāllokāniti tryakṣo'bravīcca tam || 122 ||
[Analyze grammar]

tataḥ prakṛtimāpannā devā lokāstatharṣayaḥ |
tuṣṭuvurvāgbhirarthyābhiḥ sthāṇumapratimaujasam || 123 ||
[Analyze grammar]

te'nujñātā bhagavatā jagmuḥ sarve yathāgatam |
kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ || 124 ||
[Analyze grammar]

yathaiva bhagavānbrahmā lokadhātā pitāmahaḥ |
saṃyaccha tvaṃ hayānasya rādheyasya mahātmanaḥ || 125 ||
[Analyze grammar]

tvaṃ hi kṛṣṇācca karṇācca phalgunācca viśeṣataḥ |
viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā || 126 ||
[Analyze grammar]

yuddhe hyayaṃ rudrakalpastvaṃ ca brahmasamo'nagha |
tasmācchaktau yuvāṃ jetuṃ macchatrūṃstāvivāsurān || 127 ||
[Analyze grammar]

yathā śalyādya karṇo'yaṃ śvetāśvaṃ kṛṣṇasārathim |
pramathya hanyātkaunteyaṃ tathā śīghraṃ vidhīyatām |
tvayi karṇaśca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ || 128 ||
[Analyze grammar]

imaṃ cāpyaparaṃ bhūya itihāsaṃ nibodha me |
piturmama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit || 129 ||
[Analyze grammar]

śrutvā caitadvacaścitraṃ hetukāryārthasaṃhitam |
kuru śalya viniścitya mā bhūdatra vicāraṇā || 130 ||
[Analyze grammar]

bhārgavāṇāṃ kule jāto jamadagnirmahātapāḥ |
tasya rāmeti vikhyātaḥ putrastejoguṇānvitaḥ || 131 ||
[Analyze grammar]

sa tīvraṃ tapa āsthāya prasādayitavānbhavam |
astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ || 132 ||
[Analyze grammar]

tasya tuṣṭo mahādevo bhaktyā ca praśamena ca |
hṛdgataṃ cāsya vijñāya darśayāmāsa śaṃkaraḥ || 133 ||
[Analyze grammar]

īśvara uvāca |
rāma tuṣṭo'smi bhadraṃ te viditaṃ me tavepsitam |
kuruṣva pūtamātmānaṃ sarvametadavāpsyasi || 134 ||
[Analyze grammar]

dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi |
apātramasamarthaṃ ca dahantyastrāṇi bhārgava || 135 ||
[Analyze grammar]

ityukto jāmadagnyastu devadevena śūlinā |
pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum || 136 ||
[Analyze grammar]

yadā jānāsi deveśa pātraṃ māmastradhāraṇe |
tadā śuśrūṣate'strāṇi bhavānme dātumarhati || 137 ||
[Analyze grammar]

duryodhana uvāca |
tataḥ sa tapasā caiva damena niyamena ca |
pūjopahārabalibhirhomamantrapuraskṛtaiḥ || 138 ||
[Analyze grammar]

ārādhayitavāñśarvaṃ bahūnvarṣagaṇāṃstadā |
prasannaśca mahādevo bhārgavasya mahātmanaḥ || 139 ||
[Analyze grammar]

abravīttasya bahuśo guṇāndevyāḥ samīpataḥ |
bhaktimāneṣa satataṃ mayi rāmo dṛḍhavrataḥ || 140 ||
[Analyze grammar]

evaṃ tasya guṇānprīto bahuśo'kathayatprabhuḥ |
devatānāṃ pitṝṇāṃ ca samakṣamarisūdanaḥ || 141 ||
[Analyze grammar]

etasminneva kāle tu daityā āsanmahābalāḥ |
taistadā darpamohāndhairabādhyanta divaukasaḥ || 142 ||
[Analyze grammar]

tataḥ saṃbhūya vibudhāstānhantuṃ kṛtaniścayāḥ |
cakruḥ śatruvadhe yatnaṃ na śekurjetumeva te || 143 ||
[Analyze grammar]

abhigamya tato devā maheśvaramathābruvan |
prasādayantastaṃ bhaktyā jahi śatrugaṇāniti || 144 ||
[Analyze grammar]

pratijñāya tato devo devatānāṃ ripukṣayam |
rāmaṃ bhārgavamāhūya so'bhyabhāṣata śaṃkaraḥ || 145 ||
[Analyze grammar]

ripūnbhārgava devānāṃ jahi sarvānsamāgatān |
lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca || 146 ||
[Analyze grammar]

rāma uvāca |
akṛtāstrasya deveśa kā śaktirme maheśvara |
nihantuṃ dānavānsarvānkṛtāstrānyuddhadurmadān || 147 ||
[Analyze grammar]

īśvara uvāca |
gaccha tvaṃ madanudhyānānnihaniṣyasi dānavān |
vijitya ca ripūnsarvānguṇānprāpsyasi puṣkalān || 148 ||
[Analyze grammar]

duryodhana uvāca |
etacchrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ |
rāmaḥ kṛtasvastyayanaḥ prayayau dānavānprati || 149 ||
[Analyze grammar]

avadhīddevaśatrūṃstānmadadarpabalānvitān |
vajrāśanisamasparśaiḥ prahāraireva bhārgavaḥ || 150 ||
[Analyze grammar]

sa dānavaiḥ kṣatatanurjāmadagnyo dvijottamaḥ |
saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata || 151 ||
[Analyze grammar]

prītaśca bhagavāndevaḥ karmaṇā tena tasya vai |
varānprādādbrahmavide bhārgavāya mahātmane || 152 ||
[Analyze grammar]

uktaśca devadevena prītiyuktena śūlinā |
nipātāttava śastrāṇāṃ śarīre yābhavadrujā || 153 ||
[Analyze grammar]

tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana |
gṛhāṇāstrāṇi divyāni matsakāśādyathepsitam || 154 ||
[Analyze grammar]

tato'strāṇi samastāni varāṃśca manasepsitān |
labdhvā bahuvidhānrāmaḥ praṇamya śirasā śivam || 155 ||
[Analyze grammar]

anujñāṃ prāpya deveśājjagāma sa mahātapāḥ |
evametatpurāvṛttaṃ tadā kathitavānṛṣiḥ || 156 ||
[Analyze grammar]

bhārgavo'pyadadātsarvaṃ dhanurvedaṃ mahātmane |
karṇāya puruṣavyāghra suprītenāntarātmanā || 157 ||
[Analyze grammar]

vṛjinaṃ hi bhavetkiṃcidyadi karṇasya pārthiva |
nāsmai hyastrāṇi divyāni prādāsyadbhṛgunandanaḥ || 158 ||
[Analyze grammar]

nāpi sūtakule jātaṃ karṇaṃ manye kathaṃcana |
devaputramahaṃ manye kṣatriyāṇāṃ kulodbhavam || 159 ||
[Analyze grammar]

sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham |
kathamādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati || 160 ||
[Analyze grammar]

paśya hyasya bhujau pīnau nāgarājakaropamau |
vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam || 161 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: