Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya |
brāhmaṇaṃ pitaraṃ vṛddhamaśvatthāmā kimabravīt || 1 ||
[Analyze grammar]

mānuṣaṃ vāruṇāgneyaṃ brāhmamastraṃ ca vīryavān |
aindraṃ nārāyaṇaṃ caiva yasminnityaṃ pratiṣṭhitam || 2 ||
[Analyze grammar]

tamadharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya |
śrutvā nihatamācāryamaśvatthāmā kimabravīt || 3 ||
[Analyze grammar]

yena rāmādavāpyeha dhanurvedaṃ mahātmanā |
proktānyastrāṇi divyāni putrāya gurukāṅkṣiṇe || 4 ||
[Analyze grammar]

ekameva hi loke'sminnātmano guṇavattaram |
icchanti putraṃ puruṣā loke nānyaṃ kathaṃcana || 5 ||
[Analyze grammar]

ācāryāṇāṃ bhavantyeva rahasyāni mahātmanām |
tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā || 6 ||
[Analyze grammar]

sa śilpaṃ prāpya tatsarvaṃ saviśeṣaṃ ca saṃjaya |
śūraḥ śāradvatīputraḥ saṃkhye droṇādanantaraḥ || 7 ||
[Analyze grammar]

rāmasyānumataḥ śāstre puraṃdarasamo yudhi |
kārtavīryasamo vīrye bṛhaspatisamo matau || 8 ||
[Analyze grammar]

mahīdharasamo dhṛtyā tejasāgnisamo yuvā |
samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ || 9 ||
[Analyze grammar]

sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ |
śīghro'nila ivākrande carankruddha ivāntakaḥ || 10 ||
[Analyze grammar]

asyatā yena saṃgrāme dharaṇyabhinipīḍitā |
yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ || 11 ||
[Analyze grammar]

vedasnāto vratasnāto dhanurvede ca pāragaḥ |
mahodadhirivākṣobhyo rāmo dāśarathiryathā || 12 ||
[Analyze grammar]

tamadharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge |
śrutvā nihatamācāryamaśvatthāmā kimabravīt || 13 ||
[Analyze grammar]

dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭastena mahātmanā |
yathā droṇasya pāñcālyo yajñasenasuto'bhavat || 14 ||
[Analyze grammar]

taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā |
śrutvā nihatamācāryamaśvatthāmā kimabravīt || 15 ||
[Analyze grammar]

saṃjaya uvāca |
chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā |
bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha || 16 ||
[Analyze grammar]

tasya kruddhasya rājendra vapurdivyamadṛśyata |
antakasyeva bhūtāni jihīrṣoḥ kālaparyaye || 17 ||
[Analyze grammar]

aśrupūrṇe tato netre apamṛjya punaḥ punaḥ |
uvāca kopānniḥśvasya duryodhanamidaṃ vacaḥ || 18 ||
[Analyze grammar]

pitā mama yathā kṣudrairnyastaśastro nipātitaḥ |
dharmadhvajavatā pāpaṃ kṛtaṃ tadviditaṃ mama |
anāryaṃ sunṛśaṃsasya dharmaputrasya me śrutam || 19 ||
[Analyze grammar]

yuddheṣvapi pravṛttānāṃ dhruvau jayaparājayau |
dvayametadbhavedrājanvadhastatra praśasyate || 20 ||
[Analyze grammar]

nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet |
na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ || 21 ||
[Analyze grammar]

gataḥ sa vīralokāya pitā mama na saṃśayaḥ |
na śocyaḥ puruṣavyāghrastathā sa nidhanaṃ gataḥ || 22 ||
[Analyze grammar]

yattu dharmapravṛttaḥ sankeśagrahaṇamāptavān |
paśyatāṃ sarvasainyānāṃ tanme marmāṇi kṛntati || 23 ||
[Analyze grammar]

kāmātkrodhādavajñānāddarpādbālyena vā punaḥ |
vaidharmikāni kurvanti tathā paribhavena ca || 24 ||
[Analyze grammar]

tadidaṃ pārṣateneha mahadādharmikaṃ kṛtam |
avajñāya ca māṃ nūnaṃ nṛśaṃsena durātmanā || 25 ||
[Analyze grammar]

tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam |
anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍavaḥ || 26 ||
[Analyze grammar]

yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayattadā |
tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam || 27 ||
[Analyze grammar]

sarvopāyairyatiṣyāmi pāñcālānāmahaṃ vadhe |
dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam || 28 ||
[Analyze grammar]

karmaṇā yena teneha mṛdunā dāruṇena vā |
pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava || 29 ||
[Analyze grammar]

yadarthaṃ puruṣavyāghra putramicchanti mānavāḥ |
pretya ceha ca saṃprāptaṃ trāṇāya mahato bhayāt || 30 ||
[Analyze grammar]

pitrā tu mama sāvasthā prāptā nirbandhunā yathā |
mayi śailapratīkāśe putre śiṣye ca jīvati || 31 ||
[Analyze grammar]

dhiṅmamāstrāṇi divyāni dhigbāhū dhikparākramam |
yanmāṃ droṇaḥ sutaṃ prāpya keśagrahaṇamāptavān || 32 ||
[Analyze grammar]

sa tathāhaṃ kariṣyāmi yathā bharatasattama |
paralokagatasyāpi gamiṣyāmyanṛṇaḥ pituḥ || 33 ||
[Analyze grammar]

āryeṇa tu na vaktavyā kadācitstutirātmanaḥ |
piturvadhamamṛṣyaṃstu vakṣyāmyadyeha pauruṣam || 34 ||
[Analyze grammar]

adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ |
mṛdnataḥ sarvasainyāni yugāntamiva kurvataḥ || 35 ||
[Analyze grammar]

na hi devā na gandharvā nāsurā na ca rākṣasāḥ |
adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha || 36 ||
[Analyze grammar]

madanyo nāsti loke'sminnarjunādvāstravittamaḥ |
ahaṃ hi jvalatāṃ madhye mayūkhānāmivāṃśumān |
prayoktā devasṛṣṭānāmastrāṇāṃ pṛtanāgataḥ || 37 ||
[Analyze grammar]

kṛśāśvatanayā hyadya matprayuktā mahāmṛdhe |
darśayanto''tmano vīryaṃ pramathiṣyanti pāṇḍavān || 38 ||
[Analyze grammar]

adya sarvā diśo rājandhārābhiriva saṃkulāḥ |
āvṛtāḥ patribhistīkṣṇairdraṣṭāro māmakairiha || 39 ||
[Analyze grammar]

kiranhi śarajālāni sarvato bhairavasvaram |
śatrūnnipātayiṣyāmi mahāvāta iva drumān || 40 ||
[Analyze grammar]

na ca jānāti bībhatsustadastraṃ na janārdanaḥ |
na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ || 41 ||
[Analyze grammar]

na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ |
yadidaṃ mayi kauravya sakalyaṃ sanivartanam || 42 ||
[Analyze grammar]

nārāyaṇāya me pitrā praṇamya vidhipūrvakam |
upahāraḥ purā datto brahmarūpa upasthite || 43 ||
[Analyze grammar]

taṃ svayaṃ pratigṛhyātha bhagavānsa varaṃ dadau |
vavre pitā me paramamastraṃ nārāyaṇaṃ tataḥ || 44 ||
[Analyze grammar]

athainamabravīdrājanbhagavāndevasattamaḥ |
bhavitā tvatsamo nānyaḥ kaścidyudhi naraḥ kvacit || 45 ||
[Analyze grammar]

na tvidaṃ sahasā brahmanprayoktavyaṃ kathaṃcana |
na hyetadastramanyatra vadhācchatrornivartate || 46 ||
[Analyze grammar]

na caitacchakyate jñātuṃ ko na vadhyediti prabho |
avadhyamapi hanyāddhi tasmānnaitatprayojayet || 47 ||
[Analyze grammar]

vadhaḥ saṃkhye dravaścaiva śastrāṇāṃ ca visarjanam |
prayācanaṃ ca śatrūṇāṃ gamanaṃ śaraṇasya ca || 48 ||
[Analyze grammar]

ete praśamane yogā mahāstrasya paraṃtapa |
sarvathā pīḍito hi syādavadhyānpīḍayanraṇe || 49 ||
[Analyze grammar]

tajjagrāha pitā mahyamabravīccaiva sa prabhuḥ |
tvaṃ varṣiṣyasi divyāni śastravarṣāṇyanekaśaḥ |
anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi || 50 ||
[Analyze grammar]

evamuktvā sa bhagavāndivamācakrame prabhuḥ |
etannārāyaṇādastraṃ tatprāptaṃ mama bandhunā || 51 ||
[Analyze grammar]

tenāhaṃ pāṇḍavāṃścaiva pāñcālānmatsyakekayān |
vidrāvayiṣyāmi raṇe śacīpatirivāsurān || 52 ||
[Analyze grammar]

yathā yathāhamiccheyaṃ tathā bhūtvā śarā mama |
nipateyuḥ sapatneṣu vikramatsvapi bhārata || 53 ||
[Analyze grammar]

yatheṣṭamaśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ |
ayomukhaiśca vihagairdrāvayiṣye mahārathān |
paraśvadhāṃśca vividhānprasakṣye'hamasaṃśayam || 54 ||
[Analyze grammar]

so'haṃ nārāyaṇāstreṇa mahatā śatrutāpana |
śatrūnvidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān || 55 ||
[Analyze grammar]

mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ |
pāñcālāpasadaścādya na me jīvanvimokṣyate || 56 ||
[Analyze grammar]

tacchrutvā droṇaputrasya paryavartata vāhinī |
tataḥ sarve mahāśaṅkhāndadhmuḥ puruṣasattamāḥ || 57 ||
[Analyze grammar]

bherīścābhyahananhṛṣṭā ḍiṇḍimāṃśca sahasraśaḥ |
tathā nanāda vasudhā khuranemiprapīḍitā |
sa śabdastumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat || 58 ||
[Analyze grammar]

taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam |
sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan || 59 ||
[Analyze grammar]

tathoktvā droṇaputro'pi tadopaspṛśya bhārata |
prāduścakāra taddivyamastraṃ nārāyaṇaṃ tadā || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 166

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: