Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
prādurbhūte tatastasminnastre nārāyaṇe tadā |
prāvātsapṛṣato vāyuranabhre stanayitnumān || 1 ||
[Analyze grammar]

cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ |
pratisrotaḥ pravṛttāśca gantuṃ tatra samudragāḥ || 2 ||
[Analyze grammar]

śikharāṇi vyadīryanta girīṇāṃ tatra bhārata |
apasavyaṃ mṛgāścaiva pāṇḍuputrānpracakrire || 3 ||
[Analyze grammar]

tamasā cāvakīryanta sūryaśca kaluṣo'bhavat |
saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat || 4 ||
[Analyze grammar]

devadānavagandharvāstrastā āsanviśāṃ pate |
kathaṃ kathābhavattīvrā dṛṣṭvā tadvyākulaṃ mahat || 5 ||
[Analyze grammar]

vyathitāḥ sarvarājānastadā hyāsanvicetasaḥ |
taddṛṣṭvā ghorarūpaṃ tu drauṇerastraṃ bhayāvaham || 6 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
nivartiteṣu sainyeṣu droṇaputreṇa saṃyuge |
bhṛśaṃ śokābhitaptena piturvadhamamṛṣyatā || 7 ||
[Analyze grammar]

kurūnāpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe |
ko mantraḥ pāṇḍaveṣvāsīttanmamācakṣva saṃjaya || 8 ||
[Analyze grammar]

saṃjaya uvāca |
prāgeva vidrutāndṛṣṭvā dhārtarāṣṭrānyudhiṣṭhiraḥ |
punaśca tumulaṃ śabdaṃ śrutvārjunamabhāṣata || 9 ||
[Analyze grammar]

ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge |
nihate vajrahastena yathā vṛtre mahāsure || 10 ||
[Analyze grammar]

nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya |
ātmatrāṇe matiṃ kṛtvā prādravankuravo yathā || 11 ||
[Analyze grammar]

kecidbhrāntai rathaistūrṇaṃ nihatapārṣṇiyantṛbhiḥ |
vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ || 12 ||
[Analyze grammar]

bhagnanīḍairākulāśvairāruhyānye vicetasaḥ |
bhītāḥ pādairhayānkecittvarayantaḥ svayaṃ rathaiḥ |
yugacakrākṣabhagnaiśca drutāḥ kecidbhayāturāḥ || 13 ||
[Analyze grammar]

gajaskandheṣu saṃsyūtā nārācaiścalitāsanāḥ |
śarārtairvidrutairnāgairhṛtāḥ keciddiśo daśa || 14 ||
[Analyze grammar]

viśastrakavacāścānye vāhanebhyaḥ kṣitiṃ gatāḥ |
saṃchinnā nemiṣu gatā mṛditāśca hayadvipaiḥ || 15 ||
[Analyze grammar]

krośantastāta putreti palāyanto'pare bhayāt |
nābhijānanti cānyonyaṃ kaśmalābhihataujasaḥ || 16 ||
[Analyze grammar]

putrānpitṝnsakhīnbhrātṝnsamāropya dṛḍhakṣatān |
jalena kledayantyanye vimucya kavacānyapi || 17 ||
[Analyze grammar]

avasthāṃ tādṛśīṃ prāpya hate droṇe drutaṃ balam |
punarāvartitaṃ kena yadi jānāsi śaṃsa me || 18 ||
[Analyze grammar]

hayānāṃ heṣatāṃ śabdaḥ kuñjarāṇāṃ ca bṛṃhatām |
rathanemisvanaścātra vimiśraḥ śrūyate mahān || 19 ||
[Analyze grammar]

ete śabdā bhṛśaṃ tīvrāḥ pravṛttāḥ kurusāgare |
muhurmuhurudīryantaḥ kampayanti hi māmakān || 20 ||
[Analyze grammar]

ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ |
sendrānapyeṣa lokāṃstrīnbhañjyāditi matirmama || 21 ||
[Analyze grammar]

manye vajradharasyaiṣa ninādo bhairavasvanaḥ |
droṇe hate kauravārthaṃ vyaktamabhyeti vāsavaḥ || 22 ||
[Analyze grammar]

prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ |
dhanaṃjaya guruṃ śrutvā tatra nādaṃ subhīṣaṇam || 23 ||
[Analyze grammar]

ka eṣa kauravāndīrṇānavasthāpya mahārathaḥ |
nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā || 24 ||
[Analyze grammar]

arjuna uvāca |
udyamyātmānamugrāya karmaṇe dhairyamāsthitāḥ |
dhamanti kauravāḥ śaṅkhānyasya vīryamupāśritāḥ || 25 ||
[Analyze grammar]

yatra te saṃśayo rājannyastaśastre gurau hate |
dhārtarāṣṭrānavasthāpya ka eṣa nadatīti ha || 26 ||
[Analyze grammar]

hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam |
vyākhyāsyāmyugrakarmāṇaṃ kurūṇāmabhayaṃkaram || 27 ||
[Analyze grammar]

yasmiñjāte dadau droṇo gavāṃ daśaśataṃ dhanam |
brāhmaṇebhyo mahārhebhyaḥ so'śvatthāmaiṣa garjati || 28 ||
[Analyze grammar]

jātamātreṇa vīreṇa yenoccaiḥśravasā iva |
heṣatā kampitā bhūmirlokāśca sakalāstrayaḥ || 29 ||
[Analyze grammar]

tacchrutvāntarhitaṃ bhūtaṃ nāma cāsyākarottadā |
aśvatthāmeti so'dyaiṣa śūro nadati pāṇḍava || 30 ||
[Analyze grammar]

yo'dyānātha ivākramya pārṣatena hatastathā |
karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ || 31 ||
[Analyze grammar]

guruṃ me yatra pāñcālyaḥ keśapakṣe parāmṛśat |
tanna jātu kṣameddrauṇirjānanpauruṣamātmanaḥ || 32 ||
[Analyze grammar]

upacīrṇo gururmithyā bhavatā rājyakāraṇāt |
dharmajñena satā nāma so'dharmaḥ sumahānkṛtaḥ || 33 ||
[Analyze grammar]

sarvadharmopapanno'yaṃ mama śiṣyaśca pāṇḍavaḥ |
nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃstvayi || 34 ||
[Analyze grammar]

sa satyakañcukaṃ nāma praviṣṭena tato'nṛtam |
ācārya ukto bhavatā hataḥ kuñjara ityuta || 35 ||
[Analyze grammar]

tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ |
āsītsa vihvalo rājanyathā dṛṣṭastvayā vibhuḥ || 36 ||
[Analyze grammar]

sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ |
śāśvataṃ dharmamutsṛjya guruḥ śiṣyeṇa ghātitaḥ || 37 ||
[Analyze grammar]

nyastaśastramadharmeṇa ghātayitvā guruṃ bhavān |
rakṣatvidānīṃ sāmātyo yadi śaknoṣi pārṣatam || 38 ||
[Analyze grammar]

grastamācāryaputreṇa kruddhena hatabandhunā |
sarve vayaṃ paritrātuṃ na śakṣyāmo'dya pārṣatam || 39 ||
[Analyze grammar]

sauhārdaṃ sarvabhūteṣu yaḥ karotyatimātraśaḥ |
so'dya keśagrahaṃ śrutvā piturdhakṣyati no raṇe || 40 ||
[Analyze grammar]

vikrośamāne hi mayi bhṛśamācāryagṛddhini |
avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ || 41 ||
[Analyze grammar]

yadā gataṃ vayo bhūyaḥ śiṣṭamalpataraṃ ca naḥ |
tasyedānīṃ vikāro'yamadharmo yatkṛto mahān || 42 ||
[Analyze grammar]

piteva nityaṃ sauhārdātpiteva sa hi dharmataḥ |
so'lpakālasya rājyasya kāraṇānnihato guruḥ || 43 ||
[Analyze grammar]

dhṛtarāṣṭreṇa bhīṣmāya droṇāya ca viśāṃ pate |
visṛṣṭā pṛthivī sarvā saha putraiśca tatparaiḥ || 44 ||
[Analyze grammar]

sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ |
avṛṇīta sadā putrānmāmevābhyadhikaṃ guruḥ || 45 ||
[Analyze grammar]

akṣīyamāṇo nyastāstrastvadvākyenāhave hataḥ |
na tvenaṃ yudhyamānaṃ vai hanyādapi śatakratuḥ || 46 ||
[Analyze grammar]

tasyācāryasya vṛddhasya droho nityopakāriṇaḥ |
kṛto hyanāryairasmābhī rājyārthe laghubuddhibhiḥ || 47 ||
[Analyze grammar]

putrānbhrātṝnpitṝndārāñjīvitaṃ caiva vāsaviḥ |
tyajetsarvaṃ mama premṇā jānātyetaddhi me guruḥ || 48 ||
[Analyze grammar]

sa mayā rājyakāmena hanyamāno'pyupekṣitaḥ |
tasmādavākśirā rājanprāpto'smi narakaṃ vibho || 49 ||
[Analyze grammar]

brāhmaṇaṃ vṛddhamācāryaṃ nyastaśastraṃ yathā munim |
ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 167

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: