Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
droṇaṃ sa jitvā puruṣapravīrastathaiva hārdikyamukhāṃstvadīyān |
prahasya sūtaṃ vacanaṃ babhāṣe śinipravīraḥ kurupuṃgavāgrya || 1 ||
[Analyze grammar]

nimittamātraṃ vayamatra sūta dagdhārayaḥ keśavaphalgunābhyām |
hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena || 2 ||
[Analyze grammar]

tamevamuktvā śinipuṃgavastadā mahāmṛdhe so'gryadhanurdharo'rihā |
kiransamantātsahasā śarānbalī samāpatacchyena ivāmiṣaṃ yathā || 3 ||
[Analyze grammar]

taṃ yāntamaśvaiḥ śaśiśaṅkhavarṇairvigāhya sainyaṃ puruṣapravīram |
nāśaknuvanvārayituṃ samantādādityaraśmipratimaṃ narāgryam || 4 ||
[Analyze grammar]

asahyavikrāntamadīnasattvaṃ sarve gaṇā bhārata durviṣahyam |
sahasranetrapratimaprabhāvaṃ divīva sūryaṃ jaladavyapāye || 5 ||
[Analyze grammar]

amarṣapūrṇastvaticitrayodhī śarāsanī kāñcanavarmadhārī |
sudarśanaḥ sātyakimāpatantaṃ nyavārayadrājavaraḥ prasahya || 6 ||
[Analyze grammar]

tayorabhūdbharata saṃprahāraḥ sudāruṇastaṃ samabhipraśaṃsan |
yodhāstvadīyāśca hi somakāśca vṛtrendrayoryuddhamivāmaraughāḥ || 7 ||
[Analyze grammar]

śaraiḥ sutīkṣṇaiḥ śataśo'bhyavidhyatsudarśanaḥ sātvatamukhyamājau |
anāgatāneva tu tānpṛṣatkāṃściccheda bāṇaiḥ śinipuṃgavo'pi || 8 ||
[Analyze grammar]

tathaiva śakrapratimo'pi sātyakiḥ sudarśane yānkṣipati sma sāyakān |
dvidhā tridhā tānakarotsudarśanaḥ śarottamaiḥ syandanavaryamāsthitaḥ || 9 ||
[Analyze grammar]

saṃprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ |
krodhāddidhakṣanniva tigmatejāḥ śarānamuñcattapanīyacitrān || 10 ||
[Analyze grammar]

punaḥ sa bāṇaistribhiragnikalpairākarṇapūrṇairniśitaiḥ supuṅkhaiḥ |
vivyādha dehāvaraṇaṃ vibhidya te sātyakerāviviśuḥ śarīram || 11 ||
[Analyze grammar]

tathaiva tasyāvanipālaputraḥ saṃdhāya bāṇairaparairjvaladbhiḥ |
ājaghnivāṃstānrajataprakāśāṃścaturbhiraśvāṃścaturaḥ prasahya || 12 ||
[Analyze grammar]

tathā tu tenābhihatastarasvī naptā śinerindrasamānavīryaḥ |
sudarśanasyeṣugaṇaiḥ sutīkṣṇairhayānnihatyāśu nanāda nādam || 13 ||
[Analyze grammar]

athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena |
sudarśanasyāpi śinipravīraḥ kṣureṇa ciccheda śiraḥ prasahya || 14 ||
[Analyze grammar]

sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt |
yathā purā vajradharaḥ prasahya balasya saṃkhye'tibalasya rājan || 15 ||
[Analyze grammar]

nihatya taṃ pārthivaputrapautraṃ raṇe yadūnāmṛṣabhastarasvī |
mudā sametaḥ parayā mahātmā rarāja rājansurarājakalpaḥ || 16 ||
[Analyze grammar]

tato yayāvarjunameva yena nivārya sainyaṃ tava mārgaṇaughaiḥ |
sadaśvayuktena rathena niryāllokānvisismāpayiṣurnṛvīraḥ || 17 ||
[Analyze grammar]

tattasya vismāpayanīyamagryamapūjayanyodhavarāḥ sametāḥ |
yadvartamānāniṣugocare'rīndadāha bāṇairhutabhugyathaiva || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 94

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: