Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
kālyamāneṣu sainyeṣu śaineyena tatastataḥ |
bhāradvājaḥ śaravrātairmahadbhiḥ samavākirat || 1 ||
[Analyze grammar]

sa saṃprahārastumulo droṇasātvatayorabhūt |
paśyatāṃ sarvasainyānāṃ balivāsavayoriva || 2 ||
[Analyze grammar]

tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ |
tribhirāśīviṣākārairlalāṭe samavidhyata || 3 ||
[Analyze grammar]

tairlalāṭārpitairbāṇairyuyudhānastvajihmagaiḥ |
vyarocata mahārāja triśṛṅga iva parvataḥ || 4 ||
[Analyze grammar]

tato'sya bāṇānaparānindrāśanisamasvanān |
bhāradvājo'ntaraprekṣī preṣayāmāsa saṃyuge || 5 ||
[Analyze grammar]

tāndroṇacāpanirmuktāndāśārhaḥ patataḥ śarān |
dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ ciccheda paramāstravit || 6 ||
[Analyze grammar]

tāmasya laghutāṃ droṇaḥ samavekṣya viśāṃ pate |
prahasya sahasāvidhyadviṃśatyā śinipuṃgavam || 7 ||
[Analyze grammar]

punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat |
laghutāṃ yuyudhānasya lāghavena viśeṣayan || 8 ||
[Analyze grammar]

samutpatanti valmīkādyathā kruddhā mahoragāḥ |
tathā droṇarathādrājannutpatanti tanucchidaḥ || 9 ||
[Analyze grammar]

tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ |
avākirandroṇarathaṃ śarā rudhirabhojanāḥ || 10 ||
[Analyze grammar]

lāghavāddvijamukhyasya sātvatasya ca māriṣa |
viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau || 11 ||
[Analyze grammar]

sātyakistu tato droṇaṃ navabhirnataparvabhiḥ |
ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ |
sārathiṃ ca śatenaiva bhāradvājasya paśyataḥ || 12 ||
[Analyze grammar]

lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ |
saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ |
dhvajamekena vivyādha mādhavasya rathe sthitam || 13 ||
[Analyze grammar]

athāpareṇa bhallena hemapuṅkhena patriṇā |
dhanuściccheda samare mādhavasya mahātmanaḥ || 14 ||
[Analyze grammar]

sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ |
gadāṃ jagrāha mahatīṃ bhāradvājāya cākṣipat || 15 ||
[Analyze grammar]

tāmāpatantīṃ sahasā paṭṭabaddhāmayasmayīm |
nyavārayaccharairdroṇo bahubhirbahurūpibhiḥ || 16 ||
[Analyze grammar]

athānyaddhanurādāya sātyakiḥ satyavikramaḥ |
vivyādha bahubhirvīraṃ bhāradvājaṃ śilāśitaiḥ || 17 ||
[Analyze grammar]

sa viddhvā samare droṇaṃ siṃhanādamamuñcata |
taṃ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṃ varaḥ || 18 ||
[Analyze grammar]

tathaḥ śaktiṃ gṛhītvā tu rukmadaṇḍāmayasmayīm |
tarasā preṣayāmāsa mādhavasya rathaṃ prati || 19 ||
[Analyze grammar]

anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā |
bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā || 20 ||
[Analyze grammar]

tato droṇaṃ śineḥ pautro rājanvivyādha patriṇā |
dakṣiṇaṃ bhujamāsādya pīḍayanbharatarṣabha || 21 ||
[Analyze grammar]

droṇo'pi samare rājanmādhavasya mahaddhanuḥ |
ardhacandreṇa ciccheda rathaśaktyā ca sārathim || 22 ||
[Analyze grammar]

mumoha sārathistasya rathaśaktyā samāhataḥ |
sa rathopasthamāsādya muhūrtaṃ saṃnyaṣīdata || 23 ||
[Analyze grammar]

cakāra sātyakī rājaṃstatra karmātimānuṣam |
ayodhayacca yaddroṇaṃ raśmīñjagrāha ca svayam || 24 ||
[Analyze grammar]

tataḥ śaraśatenaiva yuyudhāno mahārathaḥ |
avidhyadbrāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate || 25 ||
[Analyze grammar]

tasya droṇaḥ śarānpañca preṣayāmāsa bhārata |
te tasya kavacaṃ bhittvā papuḥ śoṇitamāhave || 26 ||
[Analyze grammar]

nirviddhastu śarairghorairakrudhyatsātyakirbhṛśam |
sāyakānvyasṛjaccāpi vīro rukmarathaṃ prati || 27 ||
[Analyze grammar]

tato droṇasya yantāraṃ nipātyaikeṣuṇā bhuvi |
aśvānvyadrāvayadbāṇairhatasūtānmahātmanaḥ || 28 ||
[Analyze grammar]

sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ |
cakāra rājato rājanbhrājamāna ivāṃśumān || 29 ||
[Analyze grammar]

abhidravata gṛhṇīta hayāndroṇasya dhāvata |
iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ || 30 ||
[Analyze grammar]

te sātyakimapāsyāśu rājanyudhi mahārathāḥ |
yato droṇastataḥ sarve sahasā samupādravan || 31 ||
[Analyze grammar]

tāndṛṣṭvā pradrutānsarvānsātvatena śarārditān |
prabhagnaṃ punarevāsīttava sainyaṃ samākulam || 32 ||
[Analyze grammar]

vyūhasyaiva punardvāraṃ gatvā droṇo vyavasthitaḥ |
vātāyamānaistairaśvairhṛto vṛṣṇiśarārditaiḥ || 33 ||
[Analyze grammar]

pāṇḍupāñcālasaṃbhagnaṃ vyūhamālokya vīryavān |
śaineye nākarodyatnaṃ vyūhasyaivābhirakṣaṇe || 34 ||
[Analyze grammar]

nivārya pāṇḍupāñcālāndroṇāgniḥ pradahanniva |
tasthau krodhāgnisaṃdīptaḥ kālasūrya ivoditaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 93

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: