Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ sa sātyakirdhīmānmahātmā vṛṣṇipuṃgavaḥ |
sudarśanaṃ nihatyājau yantāramidamabravīt || 1 ||
[Analyze grammar]

rathāśvanāgakalilaṃ śaraśaktyūrmimālinam |
khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam || 2 ||
[Analyze grammar]

prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭanāditam |
yodhānāmasukhasparśaṃ durdharṣamajayaiṣiṇām || 3 ||
[Analyze grammar]

tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam |
jalasaṃdhabalenājau puruṣādairivāvṛtam || 4 ||
[Analyze grammar]

ato'nyaṃ pṛtanāśeṣaṃ manye kunadikāmiva |
tartavyāmalpasalilāṃ codayāśvānasaṃbhramam || 5 ||
[Analyze grammar]

hastaprāptamahaṃ manye sāṃprataṃ savyasācinam |
nirjitya durdharaṃ droṇaṃ sapadānugamāhave || 6 ||
[Analyze grammar]

hārdikyaṃ yodhavaryaṃ ca prāptaṃ manye dhanaṃjayam |
na hi me jāyate trāso dṛṣṭvā sainyānyanekaśaḥ |
vahneriva pradīptasya grīṣme śuṣkaṃ tṛṇolapam || 7 ||
[Analyze grammar]

paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā |
pattyaśvarathanāgaughaiḥ patitairviṣamīkṛtām || 8 ||
[Analyze grammar]

abhyāśasthamahaṃ manye śvetāśvaṃ kṛṣṇasārathim |
sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ || 9 ||
[Analyze grammar]

yādṛśāni nimittāni mama prādurbhavanti vai |
anastaṃgata āditye hantā saindhavamarjunaḥ || 10 ||
[Analyze grammar]

śanairviśrambhayannaśvānyāhi yatto'rivāhinīm |
yatraite satanutrāṇāḥ suyodhanapurogamāḥ || 11 ||
[Analyze grammar]

daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ |
śarabāṇāsanadharā yavanāśca prahāriṇaḥ || 12 ||
[Analyze grammar]

śakāḥ kirātā daradā barbarāstāmraliptakāḥ |
anye ca bahavo mlecchā vividhāyudhapāṇayaḥ |
māmevābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ || 13 ||
[Analyze grammar]

etānsarathanāgāśvānnihatyājau sapattinaḥ |
idaṃ durgaṃ mahāghoraṃ tīrṇamevopadhāraya || 14 ||
[Analyze grammar]

sūta uvāca |
na saṃbhramo me vārṣṇeya vidyate satyavikrama |
yadyapi syātsusaṃkruddho jāmadagnyo'grataḥ sthitaḥ || 15 ||
[Analyze grammar]

droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro'pi vā |
tathāpi saṃbhramo na syāttvāmāśritya mahābhuja || 16 ||
[Analyze grammar]

tvayā subahavo yuddhe nirjitāḥ śatrusūdana |
na ca me saṃbhramaḥ kaścidbhūtapūrvaḥ kadācana |
kimu caitatsamāsādya vīra saṃyugagoṣpadam || 17 ||
[Analyze grammar]

āyuṣmankatareṇa tvā prāpayāmi dhanaṃjayam |
keṣāṃ kruddho'si vārṣṇeya keṣāṃ mṛtyurupasthitaḥ |
keṣāṃ saṃyamanīmadya gantumutsahate manaḥ || 18 ||
[Analyze grammar]

ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam |
dṛṣṭvā vikramasaṃpannaṃ vidraviṣyanti saṃyuge |
keṣāṃ vaivasvato rājā smarate'dya mahābhuja || 19 ||
[Analyze grammar]

sātyakiruvāca |
muṇḍānetānhaniṣyāmi dānavāniva vāsavaḥ |
pratijñāṃ pārayiṣyāmi kāmbojāneva mā vaha |
adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam || 20 ||
[Analyze grammar]

adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ |
muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt || 21 ||
[Analyze grammar]

adya kauravasainyasya dīryamāṇasya saṃyuge |
śrutvā virāvaṃ bahudhā saṃtapsyati suyodhanaḥ || 22 ||
[Analyze grammar]

adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ |
ācāryakakṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge || 23 ||
[Analyze grammar]

adya madbāṇanihatānyodhamukhyānsahasraśaḥ |
dṛṣṭvā duryodhano rājā paścāttāpaṃ gamiṣyati || 24 ||
[Analyze grammar]

adya me kṣiprahastasya kṣipataḥ sāyakottamān |
alātacakrapratimaṃ dhanurdrakṣyanti kauravāḥ || 25 ||
[Analyze grammar]

matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu |
sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ || 26 ||
[Analyze grammar]

adya me kruddharūpasya nighnataśca varānvarān |
dvirarjunamimaṃ lokaṃ maṃsyate sa suyodhanaḥ || 27 ||
[Analyze grammar]

adya rājasahasrāṇi nihatāni mayā raṇe |
dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe || 28 ||
[Analyze grammar]

adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu |
hatvā rājasahasrāṇi darśayiṣyāmi rājasu || 29 ||
[Analyze grammar]

saṃjaya uvāca |
evamuktastadā sūtaḥ śikṣitānsādhuvāhinaḥ |
śaśāṅkasaṃnikāśānvai vājino'cūcudadbhṛśam || 30 ||
[Analyze grammar]

te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ |
prāpayanyavanāñśīghraṃ manaḥpavanaraṃhasaḥ || 31 ||
[Analyze grammar]

sātyakiṃ te samāsādya pṛtanāsvanivartinam |
bahavo laghuhastāśca śaravarṣairavākiran || 32 ||
[Analyze grammar]

teṣāmiṣūnathāstrāṇi vegavannataparvabhiḥ |
acchinatsātyakī rājannainaṃ te prāpnuvañśarāḥ || 33 ||
[Analyze grammar]

rukmapuṅkhaiḥ suniśitairgārdhrapatrairajihmagaiḥ |
uccakarta śirāṃsyugro yavanānāṃ bhujānapi || 34 ||
[Analyze grammar]

śaikyāyasāni varmāṇi kāṃsyāni ca samantataḥ |
bhittvā dehāṃstathā teṣāṃ śarā jagmurmahītalam || 35 ||
[Analyze grammar]

te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe |
śataśo nyapataṃstatra vyasavo vasudhātale || 36 ||
[Analyze grammar]

supūrṇāyatamuktaistānavyavacchinnapiṇḍitaiḥ |
pañca ṣaṭsapta cāṣṭau ca bibheda yavanāñśaraiḥ || 37 ||
[Analyze grammar]

kāmbojānāṃ sahasraistu śakānāṃ ca viśāṃ pate |
śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca || 38 ||
[Analyze grammar]

agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām |
kṛtavāṃstatra śaineyaḥ kṣapayaṃstāvakaṃ balam || 39 ||
[Analyze grammar]

dasyūnāṃ saśirastrāṇaiḥ śirobhirlūnamūrdhajaiḥ |
tatra tatra mahī kīrṇā vibarhairaṇḍajairiva || 40 ||
[Analyze grammar]

rudhirokṣitasarvāṅgaistaistadāyodhanaṃ babhau |
kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ khamivāvṛtam || 41 ||
[Analyze grammar]

vajrāśanisamasparśaiḥ suparvabhirajihmagaiḥ |
te sāśvayānā nihatāḥ samāvavrurvasuṃdharām || 42 ||
[Analyze grammar]

alpāvaśiṣṭāḥ saṃbhagnāḥ kṛcchraprāṇā vicetasaḥ |
jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ || 43 ||
[Analyze grammar]

pārṣṇibhiśca kaśābhiśca tāḍayantasturaṃgamān |
javamuttamamāsthāya sarvataḥ prādravanbhayāt || 44 ||
[Analyze grammar]

kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata |
yavanānāṃ ca tatsainyaṃ śakānāṃ ca mahadbalam || 45 ||
[Analyze grammar]

sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ |
prahṛṣṭastāvakāñjitvā sūtaṃ yāhītyacodayat || 46 ||
[Analyze grammar]

taṃ yāntaṃ pṛṣṭhagoptāramarjunasya viśāṃ pate |
cāraṇāḥ prekṣya saṃhṛṣṭāstvadīyāścāpyapūjayan || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 95

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: