Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
sraṃsanta iva majjānastāvakānāṃ bhayānnṛpa |
tau dṛṣṭvā samatikrāntau vāsudevadhanaṃjayau || 1 ||
[Analyze grammar]

sarve tu pratisaṃrabdhā hrīmantaḥ sattvacoditāḥ |
sthirībūtā mahātmānaḥ pratyagacchandhanaṃjayam || 2 ||
[Analyze grammar]

ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ |
te'dyāpi na nivartante sindhavaḥ sāgarādiva || 3 ||
[Analyze grammar]

asantastu nyavartanta vedebhya iva nāstikāḥ |
narakaṃ bhajamānāste pratyapadyanta kilbiṣam || 4 ||
[Analyze grammar]

tāvatītya rathānīkaṃ vimuktau puruṣarṣabhau |
dadṛśāte yathā rāhorāsyānmuktau prabhākarau || 5 ||
[Analyze grammar]

matsyāviva mahājālaṃ vidārya vigatajvarau |
tathā kṛṣṇāvadṛśyetāṃ senājālaṃ vidārya tat || 6 ||
[Analyze grammar]

vimuktau śastrasaṃbādhāddroṇānīkātsudurbhidāt |
adṛśyetāṃ mahātmānau kālasūryāvivoditau || 7 ||
[Analyze grammar]

astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt |
adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau || 8 ||
[Analyze grammar]

vimuktau jvalanasparśānmakarāsyājjhaṣāviva |
vyakṣobhayetāṃ senāṃ tau samudraṃ makarāviva || 9 ||
[Analyze grammar]

tāvakāstava putrāśca droṇānīkasthayostayoḥ |
naitau tariṣyato droṇamiti cakrustadā matim || 10 ||
[Analyze grammar]

tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī |
nāśaśaṃsurmahārāja sindhurājasya jīvitam || 11 ||
[Analyze grammar]

āśā balavatī rājanputrāṇāmabhavattava |
droṇahārdikyayoḥ kṛṣṇau na mokṣyete iti prabho || 12 ||
[Analyze grammar]

tāmāśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau |
droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram || 13 ||
[Analyze grammar]

atha dṛṣṭvā vyatikrāntau jvalitāviva pāvakau |
nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire || 14 ||
[Analyze grammar]

mithaśca samabhāṣetāmabhītau bhayavardhanau |
jayadrathavadhe vācastāstāḥ kṛṣṇadhanaṃjayau || 15 ||
[Analyze grammar]

asau madhye kṛtaḥ ṣaḍbhirdhārtarāṣṭrairmahārathaiḥ |
cakṣurviṣayasaṃprāpto na nau mokṣyati saindhavaḥ || 16 ||
[Analyze grammar]

yadyasya samare goptā śakro devagaṇaiḥ saha |
tathāpyenaṃ haniṣyāva iti kṛṣṇāvabhāṣatām || 17 ||
[Analyze grammar]

iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā |
sindhurājamavekṣantau tatputrāstava śuśruvuḥ || 18 ||
[Analyze grammar]

atītya marudhanveva prayāntau tṛṣitau gajau |
pītvā vāri samāśvastau tathaivāstāmariṃdamau || 19 ||
[Analyze grammar]

vyāghrasiṃhagajākīrṇānatikramyeva parvatān |
adṛśyetāṃ mahābāhū yathā mṛtyujarātigau || 20 ||
[Analyze grammar]

tathā hi mukhavarṇo'yamanayoriti menire |
tāvakā dṛśya muktau tau vikrośanti sma sarvataḥ || 21 ||
[Analyze grammar]

droṇādāśīviṣākārājjvalitādiva pāvakāt |
anyebhyaḥ pārthivebhyaśca bhāsvantāviva bhāskarau || 22 ||
[Analyze grammar]

tau muktau sāgaraprakhyāddroṇānīkādariṃdamau |
adṛśyetāṃ mudā yuktau samuttīryārṇavaṃ yathā || 23 ||
[Analyze grammar]

śastraughānmahato muktau droṇahārdikyarakṣitān |
rocamānāvadṛśyetāmindrāgnyoḥ sadṛśau raṇe || 24 ||
[Analyze grammar]

udbhinnarudhirau kṛṣṇau bhāradvājasya sāyakaiḥ |
śitaiścitau vyarocetāṃ karṇikārairivācalau || 25 ||
[Analyze grammar]

droṇagrāhahradānmuktau śaktyāśīviṣasaṃkaṭāt |
ayaḥśarogramakarātkṣatriyapravarāmbhasaḥ || 26 ||
[Analyze grammar]

jyāghoṣatalanirhrādādgadānistriṃśavidyutaḥ |
droṇāstrameghānnirmuktau sūryendū timirādiva || 27 ||
[Analyze grammar]

bāhubhyāmiva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ |
tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ || 28 ||
[Analyze grammar]

iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau |
sarvabhūtānyamanyanta droṇāstrabalavismayāt || 29 ||
[Analyze grammar]

jayadrathaṃ samīpasthamavekṣantau jighāṃsayā |
ruruṃ nipāne lipsantau vyāghravattāvatiṣṭhatām || 30 ||
[Analyze grammar]

yathā hi mukhavarṇo'yamanayoriti menire |
tava yodhā mahārāja hatameva jayadratham || 31 ||
[Analyze grammar]

lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau |
sindhurājamabhiprekṣya hṛṣṭau vyanadatāṃ muhuḥ || 32 ||
[Analyze grammar]

śaurerabhīśuhastasya pārthasya ca dhanuṣmataḥ |
tayorāsītpratibhrājaḥ sūryapāvakayoriva || 33 ||
[Analyze grammar]

harṣa eva tayorāsīddroṇānīkapramuktayoḥ |
samīpe saindhavaṃ dṛṣṭvā śyenayorāmiṣaṃ yathā || 34 ||
[Analyze grammar]

tau tu saindhavamālokya vartamānamivāntike |
sahasā petatuḥ kruddhau kṣipraṃ śyenāvivāmiṣe || 35 ||
[Analyze grammar]

tau tu dṛṣṭvā vyatikrāntau hṛṣīkeśadhanaṃjayau |
sindhurājasya rakṣārthaṃ parākrāntaḥ sutastava || 36 ||
[Analyze grammar]

droṇenābaddhakavaco rājā duryodhanastadā |
yayāvekarathenājau hayasaṃskāravitprabho || 37 ||
[Analyze grammar]

kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ |
agrataḥ puṇḍarīkākṣaṃ pratīyāya narādhipa || 38 ||
[Analyze grammar]

tataḥ sarveṣu sainyeṣu vāditrāṇi prahṛṣṭavat |
prāvādyansamatikrānte tava putre dhanaṃjayam || 39 ||
[Analyze grammar]

siṃhanādaravāścāsañśaṅkhadundubhimiśritāḥ |
dṛṣṭvā duryodhanaṃ tatra kṛṣṇayoḥ pramukhe sthitam || 40 ||
[Analyze grammar]

ye ca te sindhurājasya goptāraḥ pāvakopamāḥ |
te prahṛṣyanta samare dṛṣṭvā putraṃ tavābhibho || 41 ||
[Analyze grammar]

dṛṣṭvā duryodhanaṃ kṛṣṇastvatikrāntaṃ sahānugam |
abravīdarjunaṃ rājanprāptakālamidaṃ vacaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 76

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: