Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
salile janite tasminkaunteyena mahātmanā |
nivārite dviṣatsainye kṛte ca śaraveśmani || 1 ||
[Analyze grammar]

vāsudevo rathāttūrṇamavatīrya mahādyutiḥ |
mocayāmāsa turagānvitunnānkaṅkapatribhiḥ || 2 ||
[Analyze grammar]

adṛṣṭapūrvaṃ taddṛṣṭvā siṃhanādo mahānabhūt |
siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ || 3 ||
[Analyze grammar]

padātinaṃ tu kaunteyaṃ yudhyamānaṃ nararṣabhāḥ |
nāśaknuvanvārayituṃ tadadbhutamivābhavat || 4 ||
[Analyze grammar]

āpatatsu rathaugheṣu prabhūtagajavājiṣu |
nāsaṃbhramattadā pārthastadasya puruṣānati || 5 ||
[Analyze grammar]

vyasṛjanta śaraughāṃste pāṇḍavaṃ prati pārthivāḥ |
na cāvyathata dharmātmā vāsaviḥ paravīrahā || 6 ||
[Analyze grammar]

sa tāni śarajālāni gadāḥ prāsāṃśca vīryavān |
āgatānagrasatpārthaḥ saritaḥ sāgaro yathā || 7 ||
[Analyze grammar]

astravegena mahatā pārtho bāhubalena ca |
sarveṣāṃ pārthivendrāṇāmagrasattāñśarottamān || 8 ||
[Analyze grammar]

tattu pārthasya vikrāntaṃ vāsudevasya cobhayoḥ |
apūjayanmahārāja kauravāḥ paramādbhutam || 9 ||
[Analyze grammar]

kimadbhutataraṃ loke bhavitāpyatha vāpyabhūt |
yadaśvānpārthagovindau mocayāmāsatū raṇe || 10 ||
[Analyze grammar]

bhayaṃ vipulamasmāsu tāvadhattāṃ narottamau |
tejo vidadhatuścograṃ visrabdhau raṇamūrdhani || 11 ||
[Analyze grammar]

athotsmayanhṛṣīkeśaḥ strīmadhya iva bhārata |
arjunena kṛte saṃkhye śaragarbhagṛhe tadā || 12 ||
[Analyze grammar]

upāvartayadavyagrastānaśvānpuṣkarekṣaṇaḥ |
miṣatāṃ sarvasainyānāṃ tvadīyānāṃ viśāṃ pate || 13 ||
[Analyze grammar]

teṣāṃ śramaṃ ca glāniṃ ca vepathuṃ vamathuṃ vraṇān |
sarvaṃ vyapānudatkṛṣṇaḥ kuśalo hyaśvakarmaṇi || 14 ||
[Analyze grammar]

śalyānuddhṛtya pāṇibhyāṃ parimṛjya ca tānhayān |
upāvṛtya yathānyāyaṃ pāyayāmāsa vāri saḥ || 15 ||
[Analyze grammar]

sa tāṃllabdhodakānsnātāñjagdhānnānvigataklamān |
yojayāmāsa saṃhṛṣṭaḥ punareva rathottame || 16 ||
[Analyze grammar]

sa taṃ rathavaraṃ śauriḥ sarvaśastrabhṛtāṃ varaḥ |
samāsthāya mahātejāḥ sārjunaḥ prayayau drutam || 17 ||
[Analyze grammar]

rathaṃ rathavarasyājau yuktaṃ labdhodakairhayaiḥ |
dṛṣṭvā kurubalaśreṣṭhāḥ punarvimanaso'bhavan || 18 ||
[Analyze grammar]

viniḥśvasantaste rājanbhagnadaṃṣṭrā ivoragāḥ |
dhigaho dhiggataḥ pārthaḥ kṛṣṇaścetyabruvanpṛthak || 19 ||
[Analyze grammar]

sarvakṣatrasya miṣato rathenaikena daṃśitau |
bālakrīḍanakeneva kadarthīkṛtya no balam || 20 ||
[Analyze grammar]

krośatāṃ yatamānānāmasaṃsaktau paraṃtapau |
darśayitvātmano vīryaṃ prayātau sarvarājasu || 21 ||
[Analyze grammar]

tau prayātau punardṛṣṭvā tadānye sainikābruvan |
tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ || 22 ||
[Analyze grammar]

rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām |
jayadrathāya yātyeṣa kadarthīkṛtya no raṇe || 23 ||
[Analyze grammar]

tatra kecinmitho rājansamabhāṣanta bhūmipāḥ |
adṛṣṭapūrvaṃ saṃgrāme taddṛṣṭvā mahadadbhutam || 24 ||
[Analyze grammar]

sarvasainyāni rājā ca dhṛtarāṣṭro'tyayaṃ gataḥ |
duryodhanāparādhena kṣatraṃ kṛtsnā ca medinī || 25 ||
[Analyze grammar]

vilayaṃ samanuprāptā tacca rājā na budhyate |
ityevaṃ kṣatriyāstatra bruvantyanye ca bhārata || 26 ||
[Analyze grammar]

sindhurājasya yatkṛtyaṃ gatasya yamasādanam |
tatkarotu vṛthādṛṣṭirdhārtarāṣṭro'nupāyavit || 27 ||
[Analyze grammar]

tataḥ śīghrataraṃ prāyātpāṇḍavaḥ saindhavaṃ prati |
nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakairhayaiḥ || 28 ||
[Analyze grammar]

taṃ prayāntaṃ mahābāhuṃ sarvaśastrabhṛtāṃ varam |
nāśaknuvanvārayituṃ yodhāḥ kruddhamivāntakam || 29 ||
[Analyze grammar]

vidrāvya tu tataḥ sainyaṃ pāṇḍavaḥ śatrutāpanaḥ |
yathā mṛgagaṇānsiṃhaḥ saindhavārthe vyaloḍayat || 30 ||
[Analyze grammar]

gāhamānastvanīkāni tūrṇamaśvānacodayat |
balākavarṇāndāśārhaḥ pāñcajanyaṃ vyanādayat || 31 ||
[Analyze grammar]

kaunteyenāgrataḥ sṛṣṭā nyapatanpṛṣṭhataḥ śarāḥ |
tūrṇāttūrṇataraṃ hyaśvāste'vahanvātaraṃhasaḥ || 32 ||
[Analyze grammar]

vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam |
ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino'bhavan || 33 ||
[Analyze grammar]

divākare'tha rajasā sarvataḥ saṃvṛte bhṛśam |
śarārtāśca raṇe yodhā na kṛṣṇau śekurīkṣitum || 34 ||
[Analyze grammar]

tato nṛpatayaḥ kruddhāḥ parivavrurdhanaṃjayam |
kṣatriyā bahavaścānye jayadrathavadhaiṣiṇam || 35 ||
[Analyze grammar]

apanīyatsu śalyeṣu dhiṣṭhitaṃ puruṣarṣabham |
duryodhanastvagātpārthaṃ tvaramāṇo mahāhave || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 75

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: