Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
hate sudakṣiṇe rājanvīre caiva śrutāyudhe |
javenābhyadravanpārthaṃ kupitāḥ sainikāstava || 1 ||
[Analyze grammar]

abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ |
abhyavarṣaṃstato rājañśaravarṣairdhanaṃjayam || 2 ||
[Analyze grammar]

teṣāṃ ṣaṣṭiśatānāryānprāmathnātpāṇḍavaḥ śaraiḥ |
te sma bhītāḥ palāyanta vyāghrātkṣudramṛgā iva || 3 ||
[Analyze grammar]

te nivṛtya punaḥ pārthaṃ sarvataḥ paryavārayan |
raṇe sapatnānnighnantaṃ jigīṣantanparānyudhi || 4 ||
[Analyze grammar]

teṣāmāpatatāṃ tūrṇaṃ gāṇḍīvapreṣitaiḥ śaraiḥ |
śirāṃsi pātayāmāsa bāhūṃścaiva dhanaṃjayaḥ || 5 ||
[Analyze grammar]

śirobhiḥ patitaistatra bhūmirāsīnnirantarā |
abhracchāyeva caivāsīddhvāṅkṣagṛdhravaḍairyudhi || 6 ||
[Analyze grammar]

teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau |
śrutāyuścācyutāyuśca dhanaṃjayamayudhyatām || 7 ||
[Analyze grammar]

balinau spardhinau vīrau kulajau bāhuśālinau |
tāvenaṃ śaravarṣāṇi savyadakṣiṇamasyatām || 8 ||
[Analyze grammar]

tvarāyuktau mahārāja prārthayānau mahadyaśaḥ |
arjunasya vadhaprepsū putrārthe tava dhanvinau || 9 ||
[Analyze grammar]

tāvarjunaṃ sahasreṇa patriṇāṃ nataparvaṇām |
pūrayāmāsatuḥ kruddhau taḍāgaṃ jaladau yathā || 10 ||
[Analyze grammar]

śrutāyuśca tataḥ kruddhastomareṇa dhanaṃjayam |
ājaghāna rathaśreṣṭhaḥ pītena niśitena ca || 11 ||
[Analyze grammar]

so'tividdho balavatā śatruṇā śatrukarśanaḥ |
ājagāma paraṃ mohaṃ mohayankeśavaṃ raṇe || 12 ||
[Analyze grammar]

etasminneva kāle tu so'cyutāyurmahārathaḥ |
śūlena bhṛśatīkṣṇena tāḍayāmāsa pāṇḍavam || 13 ||
[Analyze grammar]

kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ |
pārtho'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ || 14 ||
[Analyze grammar]

tataḥ sarvasya sainyasya tāvakasya viśāṃ pate |
siṃhanādo mahānāsīddhataṃ matvā dhanaṃjayam || 15 ||
[Analyze grammar]

kṛṣṇaśca bhṛśasaṃtapto dṛṣṭvā pārthaṃ vicetasam |
āśvāsayatsuhṛdyābhirvāgbhistatra dhanaṃjayam || 16 ||
[Analyze grammar]

tatastau rathināṃ śreṣṭhau labdhalakṣau dhanaṃjayam |
vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ || 17 ||
[Analyze grammar]

sacakrakūbararathaṃ sāśvadhvajapatākinam |
adṛśyaṃ cakraturyuddhe tadadbhutamivābhavat || 18 ||
[Analyze grammar]

pratyāśvastastu bībhatsuḥ śanakairiva bhārata |
pretarājapuraṃ prāpya punaḥ pratyāgato yathā || 19 ||
[Analyze grammar]

saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam |
śatrū cābhimukhau dṛṣṭvā dīpyamānāvivānalau || 20 ||
[Analyze grammar]

prāduścakre tataḥ pārthaḥ śākramastraṃ mahārathaḥ |
tasmādāsansahasrāṇi śarāṇāṃ nataparvaṇām || 21 ||
[Analyze grammar]

te jaghnustau maheṣvāsau tābhyāṃ sṛṣṭāṃśca sāyakān |
vicerurākāśagatāḥ pārthabāṇavidāritāḥ || 22 ||
[Analyze grammar]

pratihatya śarāṃstūrṇaṃ śaravegena pāṇḍavaḥ |
pratasthe tatra tatraiva yodhayanvai mahārathān || 23 ||
[Analyze grammar]

tau ca phalgunabāṇaughairvibāhuśirasau kṛtau |
vasudhāmanvapadyetāṃ vātanunnāviva drumau || 24 ||
[Analyze grammar]

śrutāyuṣaśca nidhanaṃ vadhaścaivācyutāyuṣaḥ |
lokavismāpanamabhūtsamudrasyeva śoṣaṇam || 25 ||
[Analyze grammar]

tayoḥ padānugānhatvā punaḥ pañcaśatānrathān |
abhyagādbhāratīṃ senāṃ nighnanpārtho varānvarān || 26 ||
[Analyze grammar]

śrutāyuṣaṃ ca nihataṃ prekṣya caivācyutāyuṣam |
ayutāyuśca saṃkruddho dīrghāyuścaiva bhārata || 27 ||
[Analyze grammar]

putrau tayornaraśreṣṭhau kaunteyaṃ pratijagmatuḥ |
kirantau vividhānbāṇānpitṛvyasanakarśitau || 28 ||
[Analyze grammar]

tāvarjuno muhūrtena śaraiḥ saṃnataparvabhiḥ |
preṣayatparamakruddho yamasya sadanaṃ prati || 29 ||
[Analyze grammar]

loḍayantamanīkāni dvipaṃ padmasaro yathā |
nāśaknuvanvārayituṃ pārthaṃ kṣatriyapuṃgavāḥ || 30 ||
[Analyze grammar]

aṅgāstu gajavāreṇa pāṇḍavaṃ paryavārayan |
kruddhāḥ sahasraśo rājañśikṣitā hastisādinaḥ || 31 ||
[Analyze grammar]

duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ |
prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ || 32 ||
[Analyze grammar]

teṣāmāpatatāṃ śīghraṃ gāṇḍīvapreṣitaiḥ śaraiḥ |
nicakarta śirāṃsyugrau bāhūnapi subhūṣaṇān || 33 ||
[Analyze grammar]

taiḥ śirobhirmahī kīrṇā bāhubhiśca sahāṅgadaiḥ |
babhau kanakapāṣāṇā bhujagairiva saṃvṛtā || 34 ||
[Analyze grammar]

bāhavo viśikhaiśchinnāḥ śirāṃsyunmathitāni ca |
cyavamānānyadṛśyanta drumebhya iva pakṣiṇaḥ || 35 ||
[Analyze grammar]

śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ |
vyadṛśyantādrayaḥ kāle gairikāmbusravā iva || 36 ||
[Analyze grammar]

nihatāḥ śerate smānye bībhatsorniśitaiḥ śaraiḥ |
gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ || 37 ||
[Analyze grammar]

nānāveṣadharā rājannānāśastraughasaṃvṛtāḥ |
rudhireṇānuliptāṅgā bhānti citraiḥ śarairhatāḥ || 38 ||
[Analyze grammar]

śoṇitaṃ nirvamanti sma dvipāḥ pārthaśarāhatāḥ |
sahasraśaśchinnagātrāḥ sārohāḥ sapadānugāḥ || 39 ||
[Analyze grammar]

cukruśuśca nipetuśca babhramuścāpare diśaḥ |
bhṛśaṃ trastāśca bahudhā svānena mamṛdurgajāḥ |
sāntarāyudhikā mattā dvipāstīkṣṇaviṣopamāḥ || 40 ||
[Analyze grammar]

vidantyasuramāyāṃ ye sughorā ghoracakṣuṣaḥ |
yavanāḥ pāradāścaiva śakāśca sunikaiḥ saha || 41 ||
[Analyze grammar]

goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ |
dārvābhisārā daradāḥ puṇḍrāśca saha bāhlikaiḥ || 42 ||
[Analyze grammar]

na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ |
vṛṣṭistathāvidhā hyāsīcchalabhānāmivāyatiḥ || 43 ||
[Analyze grammar]

abhracchāyāmiva śaraiḥ sainye kṛtvā dhanaṃjayaḥ |
muṇḍārdhamuṇḍajaṭilānaśucīñjaṭilānanān |
mlecchānaśātayatsarvānsametānastramāyayā || 44 ||
[Analyze grammar]

śaraiśca śataśo viddhāste saṃghāḥ saṃghacāriṇaḥ |
prādravanta raṇe bhītā girigahvaravāsinaḥ || 45 ||
[Analyze grammar]

gajāśvasādimlecchānāṃ patitānāṃ śataiḥ śaraiḥ |
vaḍāḥ kaṅkā vṛkā bhūmāvapibanrudhiraṃ mudā || 46 ||
[Analyze grammar]

pattyaśvarathanāgaiśca pracchannakṛtasaṃkramām |
śaravarṣaplavāṃ ghorāṃ keśaśaivalaśāḍvalām |
prāvartayannadīmugrāṃ śoṇitaughataraṅgiṇīm || 47 ||
[Analyze grammar]

śirastrāṇakṣudramatsyāṃ yugānte kālasaṃbhṛtām |
akarodgajasaṃbādhāṃ nadīmuttaraśoṇitām |
dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām || 48 ||
[Analyze grammar]

yathā sthalaṃ ca nimnaṃ ca na syādvarṣati vāsave |
tathāsītpṛthivī sarvā śoṇitena pariplutā || 49 ||
[Analyze grammar]

ṣaṭsahasrānvarānvīrānpunardaśaśatānvarān |
prāhiṇonmṛtyulokāya kṣatriyānkṣatriyarṣabhaḥ || 50 ||
[Analyze grammar]

śaraiḥ sahasraśo viddhā vidhivatkalpitā dvipāḥ |
śerate bhūmimāsādya śailā vajrahatā iva || 51 ||
[Analyze grammar]

sa vājirathamātaṅgānnighnanvyacaradarjunaḥ |
prabhinna iva mātaṅgo mṛdnannaḍavanaṃ yathā || 52 ||
[Analyze grammar]

bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam |
nirdahedanalo'raṇyaṃ yathā vāyusamīritaḥ || 53 ||
[Analyze grammar]

sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ |
śarārciradahatkruddhaḥ pāṇḍavāgnirdhanaṃjayaḥ || 54 ||
[Analyze grammar]

śūnyānkurvanrathopasthānmānavaiḥ saṃstaranmahīm |
prānṛtyadiva saṃbādhe cāpahasto dhanaṃjayaḥ || 55 ||
[Analyze grammar]

vajrakalpaiḥ śarairbhūmiṃ kurvannuttaraśoṇitām |
prāviśadbhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ |
taṃ śrutāyustathāmbaṣṭho vrajamānaṃ nyavārayat || 56 ||
[Analyze grammar]

tasyārjunaḥ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ |
nyapātayaddhayāñśīghraṃ yatamānasya māriṣa |
dhanuścāsyāparaiśchittvā śaraiḥ pārtho vicakrame || 57 ||
[Analyze grammar]

ambaṣṭhastu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ |
āsasāda raṇe pārthaṃ keśavaṃ ca mahāratham || 58 ||
[Analyze grammar]

tataḥ sa prahasanvīro gadāmudyamya bhārata |
rathamāvārya gadayā keśavaṃ samatāḍayat || 59 ||
[Analyze grammar]

gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā |
arjuno bhṛśasaṃkruddhaḥ so'mbaṣṭhaṃ prati bhārata || 60 ||
[Analyze grammar]

tataḥ śarairhemapuṅkhaiḥ sagadaṃ rathināṃ varam |
chādayāmāsa samare meghaḥ sūryamivoditam || 61 ||
[Analyze grammar]

tato'paraiḥ śaraiścāpi gadāṃ tasya mahātmanaḥ |
acūrṇayattadā pārthastadadbhutamivābhavat || 62 ||
[Analyze grammar]

atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām |
arjunaṃ vāsudevaṃ ca punaḥ punaratāḍayat || 63 ||
[Analyze grammar]

tasyārjunaḥ kṣuraprābhyāṃ sagadāvudyatau bhujau |
cicchedendradhvajākārau śiraścānyena patriṇā || 64 ||
[Analyze grammar]

sa papāta hato rājanvasudhāmanunādayan |
indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ || 65 ||
[Analyze grammar]

rathānīkāvagāḍhaśca vāraṇāśvaśatairvṛtaḥ |
so'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 68

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: