Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
saṃniruddhastu taiḥ pārtho mahābalaparākramaḥ |
drutaṃ samanuyātaśca droṇena rathināṃ varaḥ || 1 ||
[Analyze grammar]

kiranniṣugaṇāṃstīkṣṇānsvaraśmīniva bhāskaraḥ |
tāpayāmāsa tatsainyaṃ dehaṃ vyādhigaṇo yathā || 2 ||
[Analyze grammar]

aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ |
chatrāṇi cāpaviddhāni rathāścakrairvinā kṛtāḥ || 3 ||
[Analyze grammar]

vidrutāni ca sainyāni śarārtāni samantataḥ |
ityāsīttumulaṃ yuddhaṃ na prājñāyata kiṃcana || 4 ||
[Analyze grammar]

teṣāmāyacchatāṃ saṃkhye parasparamajihmagaiḥ |
arjuno dhvajinīṃ rājannabhīkṣṇaṃ samakampayat || 5 ||
[Analyze grammar]

satyāṃ cikīrṣamāṇastu pratijñāṃ satyasaṃgaraḥ |
abhyadravadrathaśreṣṭhaṃ śoṇāśvaṃ śvetavāhanaḥ || 6 ||
[Analyze grammar]

taṃ droṇaḥ pañcaviṃśatyā marmabhidbhirajihmagaiḥ |
antevāsinamācāryo maheṣvāsaṃ samardayat || 7 ||
[Analyze grammar]

taṃ tūrṇamiva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ |
abhyadhāvadiṣūnasyanniṣuvegavighātakān || 8 ||
[Analyze grammar]

tasyāśu kṣipato bhallānbhallaiḥ saṃnataparvabhiḥ |
pratyavidhyadameyātmā brahmāstraṃ samudīrayan || 9 ||
[Analyze grammar]

tadadbhutamapaśyāma droṇasyācāryakaṃ yudhi |
yatamāno yuvā nainaṃ pratyavidhyadyadarjunaḥ || 10 ||
[Analyze grammar]

kṣaranniva mahāmegho vāridhārāḥ sahasraśaḥ |
droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ || 11 ||
[Analyze grammar]

arjunaḥ śaravarṣaṃ tadbrahmāstreṇaiva māriṣa |
pratijagrāha tejasvī bāṇairbāṇānviśātayan || 12 ||
[Analyze grammar]

droṇastu pañcaviṃśatyā śvetavāhanamārdayat |
vāsudevaṃ ca saptatyā bāhvorurasi cāśugaiḥ || 13 ||
[Analyze grammar]

pārthastu prahasandhīmānācāryaṃ sa śaraughiṇam |
visṛjantaṃ śitānbāṇānavārayata taṃ yudhi || 14 ||
[Analyze grammar]

atha tau vadhyamānau tu droṇena rathasattamau |
āvarjayetāṃ durdharṣaṃ yugāntāgnimivotthitam || 15 ||
[Analyze grammar]

varjayanniśitānbāṇāndroṇacāpaviniḥsṛtān |
kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat || 16 ||
[Analyze grammar]

so'ntarā kṛtavarmāṇaṃ kāmbojaṃ ca sudakṣiṇam |
abhyayādvarjayandroṇaṃ mainākamiva parvatam || 17 ||
[Analyze grammar]

tato bhojo naravyāghraṃ duḥsahaḥ kurusattama |
avidhyattūrṇamavyagro daśabhiḥ kaṅkapatribhiḥ || 18 ||
[Analyze grammar]

tamarjunaḥ śitenājau rājanvivyādha patriṇā |
punaścānyaistribhirbāṇairmohayanniva sātvatam || 19 ||
[Analyze grammar]

bhojastu prahasanpārthaṃ vāsudevaṃ ca mādhavam |
ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat || 20 ||
[Analyze grammar]

tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ |
śarairagniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ || 21 ||
[Analyze grammar]

athānyaddhanurādāya kṛtavarmā mahārathaḥ |
pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata || 22 ||
[Analyze grammar]

punaśca niśitairbāṇaiḥ pārthaṃ vivyādha pañcabhiḥ |
taṃ pārtho navabhirbāṇairājaghāna stanāntare || 23 ||
[Analyze grammar]

viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati |
cintayāmāsa vārṣṇeyo na naḥ kālātyayo bhavet || 24 ||
[Analyze grammar]

tataḥ kṛṣṇo'bravītpārthaṃ kṛtavarmaṇi mā dayām |
kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya || 25 ||
[Analyze grammar]

tataḥ sa kṛtavarmāṇaṃ mohayitvārjunaḥ śaraiḥ |
abhyagājjavanairaśvaiḥ kāmbojānāmanīkinīm || 26 ||
[Analyze grammar]

amarṣitastu hārdikhyaḥ praviṣṭe śvetavāhane |
vidhunvansaśaraṃ cāpaṃ pāñcālyābhyāṃ samāgataḥ || 27 ||
[Analyze grammar]

cakrarakṣau tu pāñcālyāvarjunasya padānugau |
paryavārayadāyāntau kṛtavarmā ratheṣubhiḥ || 28 ||
[Analyze grammar]

tāvavidhyattato bhojaḥ sarvapāraśavaiḥ śaraiḥ |
tribhireva yudhāmanyuṃ caturbhiścottamaujasam || 29 ||
[Analyze grammar]

tāvapyenaṃ vivyadhaturdaśabhirdaśabhiḥ śaraiḥ |
saṃcicchidaturapyasya dhvajaṃ kārmukameva ca || 30 ||
[Analyze grammar]

athānyaddhanurādāya hārdikyaḥ krodhamūrchitaḥ |
kṛtvā vidhanuṣau vīrau śaravarṣairavākirat || 31 ||
[Analyze grammar]

tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ |
tenāntareṇa bībhatsurviveśāmitravāhinīm || 32 ||
[Analyze grammar]

na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā |
dhārtarāṣṭreṣvanīkeṣu yatamānau nararṣabhau || 33 ||
[Analyze grammar]

anīkānyardayanyuddhe tvaritaḥ śvetavāhanaḥ |
nāvadhītkṛtavarmāṇaṃ prāptamapyarisūdanaḥ || 34 ||
[Analyze grammar]

taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ |
abhyadravatsusaṃkruddho vidhunvāno mahaddhanuḥ || 35 ||
[Analyze grammar]

sa pārthaṃ tribhirānarchatsaptatyā ca janārdanam |
kṣurapreṇa sutīkṣṇena pārthaketumatāḍayat || 36 ||
[Analyze grammar]

tamarjuno navatyā tu śarāṇāṃ nataparvaṇām |
ājaghāna bhṛśaṃ kruddhastottrairiva mahādvipam || 37 ||
[Analyze grammar]

sa tanna mamṛṣe rājanpāṇḍaveyasya vikramam |
athainaṃ saptasaptatyā nārācānāṃ samārpayat || 38 ||
[Analyze grammar]

tasyārjuno dhanuśchittvā śarāvāpaṃ nikṛtya ca |
ājaghānorasi kruddhaḥ saptabhirnataparvabhiḥ || 39 ||
[Analyze grammar]

athānyaddhanurādāya sa rājā krodhamūrchitaḥ |
vāsaviṃ navabhirbāṇairbāhvorurasi cārpayat || 40 ||
[Analyze grammar]

tato'rjunaḥ smayanneva śrutāyudhamariṃdamaḥ |
śarairanekasāhasraiḥ pīḍayāmāsa bhārata || 41 ||
[Analyze grammar]

aśvāṃścāsyāvadhīttūrṇaṃ sārathiṃ ca mahārathaḥ |
vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ || 42 ||
[Analyze grammar]

hatāśvaṃ rathamutsṛjya sa tu rājā śrutāyudhaḥ |
abhyadravadraṇe pārthaṃ gadāmudyamya vīryavān || 43 ||
[Analyze grammar]

varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ |
parṇāśā jananī yasya śītatoyā mahānadī || 44 ||
[Analyze grammar]

tasya mātābravīdvākyaṃ varuṇaṃ putrakāraṇāt |
avadhyo'yaṃ bhavelloke śatrūṇāṃ tanayo mama || 45 ||
[Analyze grammar]

varuṇastvabravītprīto dadāmyasmai varaṃ hitam |
divyamastraṃ sutaste'yaṃ yenāvadhyo bhaviṣyati || 46 ||
[Analyze grammar]

nāsti cāpyamaratvaṃ vai manuṣyasya kathaṃcana |
sarveṇāvaśyamartavyaṃ jātena saritāṃ vare || 47 ||
[Analyze grammar]

durdharṣastveṣa śatrūṇāṃ raṇeṣu bhavitā sadā |
astrasyāsya prabhāvādvai vyetu te mānaso jvaraḥ || 48 ||
[Analyze grammar]

ityuktvā varuṇaḥ prādādgadāṃ mantrapuraskṛtām |
yāmāsādya durādharṣaḥ sarvaloke śrutāyudhaḥ || 49 ||
[Analyze grammar]

uvāca cainaṃ bhagavānpunareva jaleśvaraḥ |
ayudhyati na moktavyā sā tvayyeva patediti || 50 ||
[Analyze grammar]

sa tayā vīraghātinyā janārdanamatāḍayat |
pratijagrāha tāṃ kṛṣṇaḥ pīnenāṃsena vīryavān || 51 ||
[Analyze grammar]

nākampayata śauriṃ sā vindhyaṃ girimivānilaḥ |
pratyabhyayāttaṃ viproḍhā kṛtyeva duradhiṣṭhitā || 52 ||
[Analyze grammar]

jaghāna cāsthitaṃ vīraṃ śrutāyudhamamarṣaṇam |
hatvā śrutāyudhaṃ vīraṃ jagatīmanvapadyata || 53 ||
[Analyze grammar]

hāhākāro mahāṃstatra sainyānāṃ samajāyata |
svenāstreṇa hataṃ dṛṣṭvā śrutāyudhamariṃdamam || 54 ||
[Analyze grammar]

ayudhyamānāya hi sā keśavāya narādhipa |
kṣiptā śrutāyudhenātha tasmāttamavadhīdgadā || 55 ||
[Analyze grammar]

yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ |
vyasuścāpyapatadbhūmau prekṣatāṃ sarvadhanvinām || 56 ||
[Analyze grammar]

patamānastu sa babhau parṇāśāyāḥ priyaḥ sutaḥ |
saṃbhagna iva vātena bahuśākho vanaspatiḥ || 57 ||
[Analyze grammar]

tataḥ sarvāṇi sainyāni senāmukhyāśca sarvaśaḥ |
prādravanta hataṃ dṛṣṭvā śrutāyudhamariṃdamam || 58 ||
[Analyze grammar]

tatha kāmbojarājasya putraḥ śūraḥ sudakṣiṇaḥ |
abhyayājjavanairaśvaiḥ phalgunaṃ śatrusūdanam || 59 ||
[Analyze grammar]

tasya pārthaḥ śarānsapta preṣayāmāsa bhārata |
te taṃ śūraṃ vinirbhidya prāviśandharaṇītalam || 60 ||
[Analyze grammar]

so'tividdhaḥ śaraistīkṣṇairgāṇḍīvapreṣitairmṛdhe |
arjunaṃ prativivyādha daśabhiḥ kaṅkapatribhiḥ || 61 ||
[Analyze grammar]

vāsudevaṃ tribhirviddhvā punaḥ pārthaṃ ca pañcabhiḥ |
tasya pārtho dhanuśchittvā ketuṃ ciccheda māriṣa || 62 ||
[Analyze grammar]

bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ |
sa tu pārthaṃ tribhirviddhvā siṃhanādamathānadat || 63 ||
[Analyze grammar]

sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ |
saghaṇṭāṃ prāhiṇodghorāṃ kruddho gāṇḍīvadhanvane || 64 ||
[Analyze grammar]

sā jvalantī maholkeva tamāsādya mahāratham |
savisphuliṅgā nirbhidya nipapāta mahītale || 65 ||
[Analyze grammar]

taṃ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ |
sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ |
rathaṃ cānyaiḥ subahubhiścakre viśakalaṃ śaraiḥ || 66 ||
[Analyze grammar]

sudakṣiṇaṃ tu kāmbojaṃ moghasaṃkalpavikramam |
bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ || 67 ||
[Analyze grammar]

sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ |
papātābhimukhaḥ śūro yantramukta iva dhvajaḥ || 68 ||
[Analyze grammar]

gireḥ śikharajaḥ śrīmānsuśākhaḥ supratiṣṭhitaḥ |
nirbhagna iva vātena karṇikāro himātyaye || 69 ||
[Analyze grammar]

śete sma nihato bhūmau kāmbojāstaraṇocitaḥ |
sudarśanīyastāmrākṣaḥ karṇinā sa sudakṣiṇaḥ |
putraḥ kāmbojarājasya pārthena vinipātitaḥ || 70 ||
[Analyze grammar]

tataḥ sarvāṇi sainyāni vyadravanta sutasya te |
hataṃ śrutāyudhaṃ dṛṣṭvā kāmbojaṃ ca sudakṣiṇam || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 67

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: