Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ praviṣṭe kaunteye sindhurājajighāṃsayā |
droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram || 1 ||
[Analyze grammar]

kāmbojasya ca dāyāde hate rājansudakṣiṇe |
śrutāyudhe ca vikrānte nihate savyasācinā || 2 ||
[Analyze grammar]

vipradruteṣvanīkeṣu vidhvasteṣu samantataḥ |
prabhagnaṃ svabalaṃ dṛṣṭvā putraste droṇamabhyayāt || 3 ||
[Analyze grammar]

tvarannekarathenaiva sametya droṇamabravīt |
gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm || 4 ||
[Analyze grammar]

atra buddhyā samīkṣasva kiṃ nu kāryamanantaram |
arjunasya vighātāya dāruṇe'smiñjanakṣaye || 5 ||
[Analyze grammar]

yathā sa puruṣavyāghro na hanyeta jayadrathaḥ |
tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ || 6 ||
[Analyze grammar]

asau dhanaṃjayāgnirhi kopamārutacoditaḥ |
senākakṣaṃ dahati me vahniḥ kakṣamivotthitaḥ || 7 ||
[Analyze grammar]

atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa |
jayadrathasya goptāraḥ saṃśayaṃ paramaṃ gatāḥ || 8 ||
[Analyze grammar]

sthirā buddhirnarendrāṇāmāsīdbrahmavidāṃ vara |
nātikramiṣyati droṇaṃ jātu jīvandhanaṃjayaḥ || 9 ||
[Analyze grammar]

so'sau pārtho vyatikrānto miṣataste mahādyute |
sarvaṃ hyadyāturaṃ manye naitadasti balaṃ mama || 10 ||
[Analyze grammar]

jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam |
tathā muhyāmi ca brahmankāryavattāṃ vicintayan || 11 ||
[Analyze grammar]

yathāśakti ca te brahmanvartaye vṛttimuttamām |
prīṇāmi ca yathāśakti tacca tvaṃ nāvabudhyase || 12 ||
[Analyze grammar]

asmānna tvaṃ sadā bhaktānicchasyamitavikrama |
pāṇḍavānsatataṃ prīṇāsyasmākaṃ vipriye ratān || 13 ||
[Analyze grammar]

asmānevopajīvaṃstvamasmākaṃ vipriye rataḥ |
na hyahaṃ tvāṃ vijānāmi madhudigdhamiva kṣuram || 14 ||
[Analyze grammar]

nādāsyaccedvaraṃ mahyaṃ bhavānpāṇḍavanigrahe |
nāvārayiṣyaṃ gacchantamahaṃ sindhupatiṃ gṛhān || 15 ||
[Analyze grammar]

mayā tvāśaṃsamānena tvattastrāṇamabuddhinā |
āśvāsitaḥ sindhupatirmohāddattaśca mṛtyave || 16 ||
[Analyze grammar]

yamadaṃṣṭrāntaraṃ prāpto mucyetāpi hi mānavaḥ |
nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ || 17 ||
[Analyze grammar]

sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ |
mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam || 18 ||
[Analyze grammar]

droṇa uvāca |
nābhyasūyāmi te vācamaśvatthāmnāsi me samaḥ |
satyaṃ tu te pravakṣyāmi tajjuṣasva viśāṃ pate || 19 ||
[Analyze grammar]

sārathiḥ pravaraḥ kṛṣṇaḥ śīghrāścāsya hayottamāḥ |
alpaṃ ca vivaraṃ kṛtvā tūrṇaṃ yāti dhanaṃjayaḥ || 20 ||
[Analyze grammar]

kiṃ nu paśyasi bāṇaughānkrośamātre kirīṭinaḥ |
paścādrathasya patitānkṣiptāñśīghraṃ hi gacchataḥ || 21 ||
[Analyze grammar]

na cāhaṃ śīghrayāne'dya samartho vayasānvitaḥ |
senāmukhe ca pārthānāmetadbalamupasthitam || 22 ||
[Analyze grammar]

yudhiṣṭhiraśca me grāhyo miṣatāṃ sarvadhanvinām |
evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja || 23 ||
[Analyze grammar]

dhanaṃjayena cotsṛṣṭo vartate pramukhe mama |
tasmādvyūhamukhaṃ hitvā nāhaṃ yāsyāmi phalgunam || 24 ||
[Analyze grammar]

tulyābhijanakarmāṇaṃ śatrumekaṃ sahāyavān |
gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ || 25 ||
[Analyze grammar]

rājā śūraḥ kṛtī dakṣo vairamutpādya pāṇḍavaiḥ |
vīra svayaṃ prayāhyāśu yatra yāto dhanaṃjayaḥ || 26 ||
[Analyze grammar]

duryodhana uvāca |
kathaṃ tvāmapyatikrāntaḥ sarvaśastrabhṛtāṃ varaḥ |
dhanaṃjayo mayā śakya ācārya pratibādhitum || 27 ||
[Analyze grammar]

api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ |
nārjunaḥ samare śakyo jetuṃ parapuraṃjayaḥ || 28 ||
[Analyze grammar]

yena bhojaśca hārdikyo bhavāṃśca tridaśopamaḥ |
astrapratāpena jitau śrutāyuśca nibarhitaḥ || 29 ||
[Analyze grammar]

sudakṣiṇaśca nihataḥ sa ca rājā śrutāyudhaḥ |
śrutāyuścācyutāyuśca mlecchāśca śataśo hatāḥ || 30 ||
[Analyze grammar]

taṃ kathaṃ pāṇḍavaṃ yuddhe dahantamahitānbahūn |
pratiyotsyāmi durdharṣaṃ tanme śaṃsāstrakovida || 31 ||
[Analyze grammar]

kṣamaṃ cenmanyase yuddhaṃ mama tenādya śādhi mām |
paravānasmi bhavati preṣyakṛdrakṣa me yaśaḥ || 32 ||
[Analyze grammar]

droṇa uvāca |
satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ |
ahaṃ tu tatkariṣyāmi yathainaṃ prasahiṣyasi || 33 ||
[Analyze grammar]

adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ |
viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ || 34 ||
[Analyze grammar]

eṣa te kavacaṃ rājaṃstathā badhnāmi kāñcanam |
yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe || 35 ||
[Analyze grammar]

yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ |
yodhayanti trayo lokāḥ sanarā nāsti te bhayam || 36 ||
[Analyze grammar]

na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛdraṇe |
śarānarpayituṃ kaścitkavace tava śakṣyati || 37 ||
[Analyze grammar]

sa tvaṃ kavacamāsthāya kruddhamadya raṇe'rjunam |
tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate || 38 ||
[Analyze grammar]

saṃjaya uvāca |
evamuktvā tvarandroṇaḥ spṛṣṭvāmbho varma bhāsvaram |
ābabandhādbhutatamaṃ japanmantraṃ yathāvidhi || 39 ||
[Analyze grammar]

raṇe tasminsumahati vijayāya sutasya te |
visismāpayiṣurlokaṃ vidyayā brahmavittamaḥ || 40 ||
[Analyze grammar]

droṇa uvāca |
karotu svasti te brahmā svasti cāpi dvijātayaḥ |
sarīsṛpāśca ye śreṣṭhāstebhyaste svasti bhārata || 41 ||
[Analyze grammar]

yayātirnahuṣaścaiva dhundhumāro bhagīrathaḥ |
tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ || 42 ||
[Analyze grammar]

svasti te'stvekapādebhyo bahupādebhya eva ca |
svastyastvapādakebhyaśca nityaṃ tava mahāraṇe || 43 ||
[Analyze grammar]

svāhā svadhā śacī caiva svasti kurvantu te sadā |
lakṣmīrarundhatī caiva kurutāṃ svasti te'nagha || 44 ||
[Analyze grammar]

asito devalaścaiva viśvāmitrastathāṅgirāḥ |
vasiṣṭhaḥ kaśyapaścaiva svasti kurvantu te nṛpa || 45 ||
[Analyze grammar]

dhātā vidhātā lokeśo diśaśca sadigīśvarāḥ |
svasti te'dya prayacchantu kārttikeyaśca ṣaṇmukhaḥ || 46 ||
[Analyze grammar]

vivasvānbhagavānsvasti karotu tava sarvaśaḥ |
diggajāścaiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ || 47 ||
[Analyze grammar]

adhastāddharaṇīṃ yo'sau sadā dhārayate nṛpa |
sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayacchatu || 48 ||
[Analyze grammar]

gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ |
purā vṛtreṇa daityena bhinnadehāḥ sahasraśaḥ || 49 ||
[Analyze grammar]

hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ |
brahmāṇaṃ śaraṇaṃ jagmurvṛtrādbhītā mahāsurāt || 50 ||
[Analyze grammar]

devā ūcuḥ |
pramarditānāṃ vṛtreṇa devānāṃ devasattama |
gatirbhava suraśreṣṭha trāhi no mahato bhayāt || 51 ||
[Analyze grammar]

droṇa uvāca |
atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān |
prāha tathyamidaṃ vākyaṃ viṣaṇṇānsurasattamān || 52 ||
[Analyze grammar]

rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ |
tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ || 53 ||
[Analyze grammar]

tvaṣṭrā purā tapastaptvā varṣāyutaśataṃ tadā |
vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt || 54 ||
[Analyze grammar]

sa tasyaiva prasādādvai hanyādeva ripurbalī |
nāgatvā śaṃkarasthānaṃ bhagavāndṛśyate haraḥ || 55 ||
[Analyze grammar]

dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram |
yatrāste tapasāṃ yonirdakṣayajñavināśanaḥ |
pinākī sarvabhūteśo bhaganetranipātanaḥ || 56 ||
[Analyze grammar]

te gatvā sahitā devā brahmaṇā saha mandaram |
apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabham || 57 ||
[Analyze grammar]

so'bravītsvāgataṃ devā brūta kiṃ karavāṇyaham |
amoghaṃ darśanaṃ mahyaṃ kāmaprāptirato'stu vaḥ || 58 ||
[Analyze grammar]

evamuktāstu te sarve pratyūcustaṃ divaukasaḥ |
tejo hṛtaṃ no vṛtreṇa gatirbhava divaukasām || 59 ||
[Analyze grammar]

mūrtīrīkṣaṣva no deva prahārairjarjarīkṛtāḥ |
śaraṇaṃ tvāṃ prapannāḥ sma gatirbhava maheśvara || 60 ||
[Analyze grammar]

maheśvara uvāca |
viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā |
tvaṣṭustejobhavā ghorā durnivāryākṛtātmabhiḥ || 61 ||
[Analyze grammar]

avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām |
mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram |
badhānānena mantreṇa mānasena sureśvara || 62 ||
[Analyze grammar]

droṇa uvāca |
ityuktvā varadaḥ prādādvarma tanmantrameva ca |
sa tena varmaṇā guptaḥ prāyādvṛtracamūṃ prati || 63 ||
[Analyze grammar]

nānāvidhaiśca śastraughaiḥ pātyamānairmahāraṇe |
na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu || 64 ||
[Analyze grammar]

tato jaghāna samare vṛtraṃ devapatiḥ svayam |
taṃ ca matramayaṃ bandhaṃ varma cāṅgirase dadau || 65 ||
[Analyze grammar]

aṅgirāḥ prāha putrasya mantrajñasya bṛhaspateḥ |
bṛhaspatirathovāca agniveśyāya dhīmate || 66 ||
[Analyze grammar]

agniveśyo mama prādāttena badhnāmi varma te |
tavādya deharakṣārthaṃ mantreṇa nṛpasattama || 67 ||
[Analyze grammar]

saṃjaya uvāca |
evamuktvā tato droṇastava putraṃ mahādyutiḥ |
punareva vacaḥ prāha śanairācāryapuṃgavaḥ || 68 ||
[Analyze grammar]

brahmasūtreṇa badhnāmi kavacaṃ tava pārthiva |
hiraṇyagarbheṇa yathā baddhaṃ viṣṇoḥ purā raṇe || 69 ||
[Analyze grammar]

yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye |
śakrasya kavacaṃ divyaṃ tathā badhnāmyahaṃ tava || 70 ||
[Analyze grammar]

baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam |
preṣayāmāsa rājānaṃ yuddhāya mahate dvijaḥ || 71 ||
[Analyze grammar]

sa saṃnaddho mahābāhurācāryeṇa mahātmanā |
rathānāṃ ca sahasreṇa trigartānāṃ prahāriṇām || 72 ||
[Analyze grammar]

tathā dantisahasreṇa mattānāṃ vīryaśālinām |
aśvānāmayutenaiva tathānyaiśca mahārathaiḥ || 73 ||
[Analyze grammar]

vṛtaḥ prāyānmahābāhurarjunasya rathaṃ prati |
nānāvāditraghoṣeṇa yathā vairocanistathā || 74 ||
[Analyze grammar]

tataḥ śabdo mahānāsītsainyānāṃ tava bhārata |
agādhaṃ prasthitaṃ dṛṣṭvā samudramiva kauravam || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 69

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: