Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
pūrvamasmāsu bhagneṣu phalgunenāmitaujasā |
droṇe ca moghasaṃkalpe rakṣite ca yudhiṣṭhire || 1 ||
[Analyze grammar]

sarve vidhvastakavacāstāvakā yudhi nirjitāḥ |
rajasvalā bhṛśodvignā vīkṣamāṇā diśo daśa || 2 ||
[Analyze grammar]

avahāraṃ tataḥ kṛtvā bhāradvājasya saṃmate |
labdhalakṣyaiḥ parairdīnā bhṛśāvahasitā raṇe || 3 ||
[Analyze grammar]

ślāghamāneṣu bhūteṣu phalgunasyāmitānguṇān |
keśavasya ca sauhārde kīrtyamāne'rjunaṃ prati |
abhiśastā ivābhūvandhyānamūkatvamāsthitāḥ || 4 ||
[Analyze grammar]

tataḥ prabhātasamaye droṇaṃ duryodhano'bravīt |
praṇayādabhimānācca dviṣadvṛddhyā ca durmanāḥ |
śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ || 5 ||
[Analyze grammar]

nūnaṃ vayaṃ vadhyapakṣe bhavato brahmavittama |
tathā hi nāgrahīḥ prāptaṃ samīpe'dya yudhiṣṭhiram || 6 ||
[Analyze grammar]

icchataste na mucyeta cakṣuḥprāpto raṇe ripuḥ |
jighṛkṣato rakṣyamāṇaḥ sāmarairapi pāṇḍavaiḥ || 7 ||
[Analyze grammar]

varaṃ dattvā mama prītaḥ paścādvikṛtavānasi |
āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃcana || 8 ||
[Analyze grammar]

tato'prītastathoktaḥ sa bhāradvājo'bravīnnṛpam |
nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye || 9 ||
[Analyze grammar]

sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ |
nālaṃ lokā raṇe jetuṃ pālyamānaṃ kirīṭinā || 10 ||
[Analyze grammar]

viśvasṛgyatra govindaḥ pṛtanāristathārjunaḥ |
tatra kasya balaṃ krāmedanyatra tryambakātprabhoḥ || 11 ||
[Analyze grammar]

satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet |
adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham || 12 ||
[Analyze grammar]

taṃ ca vyūhaṃ vidhāsyāmi yo'bhedyastridaśairapi |
yogena kenacidrājannarjunastvapanīyatām || 13 ||
[Analyze grammar]

na hyajñātamasādhyaṃ vā tasya saṃkhye'sti kiṃcana |
tena hyupāttaṃ balavatsarvajñānamitastataḥ || 14 ||
[Analyze grammar]

droṇena vyāhṛte tvevaṃ saṃśaptakagaṇāḥ punaḥ |
āhvayannarjunaṃ saṃkhye dakṣiṇāmabhito diśam || 15 ||
[Analyze grammar]

tatrārjunasyātha paraiḥ sārdhaṃ samabhavadraṇaḥ |
tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo'pi vā kvacit || 16 ||
[Analyze grammar]

tato droṇena vihito rājanvyūho vyarocata |
caranmadhyaṃdine sūryaḥ pratapanniva durdṛśaḥ || 17 ||
[Analyze grammar]

taṃ cābhimanyurvacanātpiturjyeṣṭhasya bhārata |
bibheda durbhidaṃ saṃkhye cakravyūhamanekadhā || 18 ||
[Analyze grammar]

sa kṛtvā duṣkaraṃ karma hatvā vīrānsahasraśaḥ |
ṣaṭsu vīreṣu saṃsakto dauḥśāsanivaśaṃ gataḥ || 19 ||
[Analyze grammar]

vayaṃ paramasaṃhṛṣṭāḥ pāṇḍavāḥ śokakarśitāḥ |
saubhadre nihate rājannavahāramakurvata || 20 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam |
raṇe vinihataṃ śrutvā bhṛśaṃ me dīryate manaḥ || 21 ||
[Analyze grammar]

dāruṇaḥ kṣatradharmo'yaṃ vihito dharmakartṛbhiḥ |
yatra rājyepsavaḥ śūrā bāle śastramapātayan || 22 ||
[Analyze grammar]

bālamatyantasukhinaṃ vicarantamabhītavat |
kṛtāstrā bahavo jaghnurbrūhi gāvalgaṇe katham || 23 ||
[Analyze grammar]

bibhitsatā rathānīkaṃ saubhadreṇāmitaujasā |
vikrīḍitaṃ yathā saṃkhye tanmamācakṣva saṃjaya || 24 ||
[Analyze grammar]

saṃjaya uvāca |
yanmāṃ pṛcchasi rājendra saubhadrasya nipātanam |
tatte kārtsnyena vakṣyāmi śṛṇu rājansamāhitaḥ |
vikrīḍitaṃ kumāreṇa yathānīkaṃ bibhitsatā || 25 ||
[Analyze grammar]

dāvāgnyabhiparītānāṃ bhūrigulmatṛṇadrume |
vanaukasāmivāraṇye tvadīyānāmabhūdbhayam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: