Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
samare'tyugrakarmāṇaḥ karmabhirvyañjitaśramāḥ |
sakṛṣṇāḥ pāṇḍavāḥ pañca devairapi durāsadāḥ || 1 ||
[Analyze grammar]

sattvakarmānvayairbuddhyā prakṛtyā yaśasā śriyā |
naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān || 2 ||
[Analyze grammar]

satyadharmaparo dātā viprapūjādibhirguṇaiḥ |
sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ || 3 ||
[Analyze grammar]

yugānte cāntako rājañjāmadagnyaśca vīryavān |
raṇastho bhīmasenaśca kathyante sadṛśāstrayaḥ || 4 ||
[Analyze grammar]

pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ |
upamāṃ nādhigacchāmi pārthasya sadṛśīṃ kṣitau || 5 ||
[Analyze grammar]

guruvātsalyamatyantaṃ naibhṛtyaṃ vinayo damaḥ |
nakule'prātirūpyaṃ ca śauryaṃ ca niyatāni ṣaṭ || 6 ||
[Analyze grammar]

śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ |
sadṛśo devayorvīraḥ sahadevaḥ kilāśvinoḥ || 7 ||
[Analyze grammar]

ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ |
abhimanyau kilaikasthā dṛśyante guṇasaṃcayāḥ || 8 ||
[Analyze grammar]

yudhiṣṭhirasya dhairyeṇa kṛṣṇasya caritena ca |
karmabhirbhīmasenasya sadṛśo bhīmakarmaṇaḥ || 9 ||
[Analyze grammar]

dhanaṃjayasya rūpeṇa vikrameṇa śrutena ca |
vinayātsahadevasya sadṛśo nakulasya ca || 10 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
abhimanyumahaṃ sūta saubhadramaparājitam |
śrotumicchāmi kārtsnyena kathamāyodhane hataḥ || 11 ||
[Analyze grammar]

saṃjaya uvāca |
cakravyūho mahārāja ācāryeṇābhikalpitaḥ |
tatra śakropamāḥ sarve rājāno viniveśitāḥ || 12 ||
[Analyze grammar]

saṃghāto rājaputrāṇāṃ sarveṣāmabhavattadā |
kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ || 13 ||
[Analyze grammar]

raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ |
sarve raktapatākāśca sarve vai hemamālinaḥ || 14 ||
[Analyze grammar]

teṣāṃ daśasahasrāṇi babhūvurdṛḍhadhanvinām |
pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam || 15 ||
[Analyze grammar]

anyonyasamaduḥkhāste anyonyasamasāhasāḥ |
anyonyaṃ spardhamānāśca anyonyasya hite ratāḥ || 16 ||
[Analyze grammar]

karṇaduḥśāsanakṛpairvṛto rājā mahārathaiḥ |
devarājopamaḥ śrīmāñśvetacchatrābhisaṃvṛtaḥ |
cāmaravyajanākṣepairudayanniva bhāskaraḥ || 17 ||
[Analyze grammar]

pramukhe tasya sainyasya droṇo'vasthitanāyake |
sindhurājastathātiṣṭhacchrīmānmerurivācalaḥ || 18 ||
[Analyze grammar]

sindhurājasya pārśvasthā aśvatthāmapurogamāḥ |
sutāstava mahārāja triṃśattridaśasaṃnibhāḥ || 19 ||
[Analyze grammar]

gāndhārarājaḥ kitavaḥ śalyo bhūriśravāstathā |
pārśvataḥ sindhurājasya vyarājanta mahārathāḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 33

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: