Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 375 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pativratā'halyāsāmarthyamadbhutam |
gautamasya ṛṣeḥ patnī tvahalyā'bhūt pativratā || 1 ||
[Analyze grammar]

kumāre śarīre yasyāstejorāśiḥ samantataḥ |
abhūccandrasya paridhiryathā tathā'tra sarvadā || 2 ||
[Analyze grammar]

gaṃgātīre'vasatkāśyāṃ gautamo jñānavānṛṣiḥ |
brahmapuryāṃ parṇakuṭyāṃ samucchrāye sthale sadā || 3 ||
[Analyze grammar]

ekadā himaśaile'bhūnmuśaladhāravarṣaṇam |
jalapūrāṇi taṭayormaryādā sarito jahuḥ || 4 ||
[Analyze grammar]

vipatheṣu pravāhāśca dadruvurvai bhayaṃkarāḥ |
grāmān kheṭān kharvaṭāṃśca nītvā pūrāṇi cāvahan || 5 ||
[Analyze grammar]

kāśīmabhitaḥ salilaṃ paryavartata cocchrayam |
ṛṣayo munayaścānye prajāśca nimnabhūmigāḥ || 6 ||
[Analyze grammar]

jale magnā mṛtāḥ sarve hāhākāro babhūva ha |
lakṣaśaḥ koṭiśastatra magnā jānapadasthitāḥ || 7 ||
[Analyze grammar]

mānavāḥ paśavaḥ pakṣasahāyā vaninastathā |
gautamo dhyānamagnaśca dṛṣṭavān viplavaṃ layam || 8 ||
[Analyze grammar]

dhyānād bahiḥ samāgamya prāha patnīmahalyikām |
are paśya layaṃ vārikṛtaṃ sarvasvanāśakam || 9 ||
[Analyze grammar]

jalānyetāni gaṃgāyā gṛhaṃ te'bhidravantyapi |
ucchraye'pi pradeśe vai samāgacchanti vegataḥ || 10 ||
[Analyze grammar]

parṇaśālā tathā'haṃ tvaṃ bahiṣyāmaśca dhenavaḥ |
bahudhā pralayo jāto nā'dyā'pi sa nivartate || 11 ||
[Analyze grammar]

kiṃ kāryaṃ vada kalyāṇi jalaṃ sopānamāgatam |
paśya vatsā vatsataryaḥ krośanti jaladarśanāt || 12 ||
[Analyze grammar]

kuru śīghraṃ tathā yatnaṃ jīvāmastu yathā vayam |
nā'smadgṛhādaparo'trocchrayadeśo gṛhaṃ vinā || 13 ||
[Analyze grammar]

manuṣyā drumamālambya jīviṣyanti yathākatham |
gavāṃ kā vā dṛśā sādhvi mahākaṣṭamupasthitam || 14 ||
[Analyze grammar]

ityuktvā gautamo devaḥ śuśocā'śrubhṛdīkṣaṇāḥ |
ahalyā prāha taṃ svāmin yadbhāvi tadbhaviṣyati || 15 ||
[Analyze grammar]

paraṃ patimupaspṛśya calo prayatāmi vai |
ityuktvā prayayau sādhvī śīghraṃ parṇagṛhāntaram || 16 ||
[Analyze grammar]

agniṃ prajvālayāmāsa ghṛtena homamācarat |
sasmāra gaṃgāṃ cāhalyā pātivratyabalena vai || 17 ||
[Analyze grammar]

ehi gaṃge bhagini me kathaṃ nāśaṃ karoṣi vai |
yadi nā''yāsi kalyāṇi karomi tvāṃ hi bhasmasāt || 18 ||
[Analyze grammar]

gaṃgā bhītā samāyātā mūrtirūpā sukanyakā |
vavande kiṃkarī bhūtvā'halyāṃ gautamayoṣitam || 19 ||
[Analyze grammar]

ahalyā prāha tāṃ tūrṇaṃ kā gaṃge durdaśā kṛtā |
pralayaṃ te jalānyadya kurvanti prāṇināmati || 20 ||
[Analyze grammar]

śīghraṃ vāryupasaṃhāraṃ kuru gaṃge'nyathā kṣaṇāt |
havanaṃ te kariṣyāmi mṛtā yāsyasi vai layam || 21 ||
[Analyze grammar]

cakampe tatsamāśrutya prāha dīnā satīṃ prati |
kiṃ karomi mahāsādhvi na me doṣo'tra vidyate || 22 ||
[Analyze grammar]

himālayo viśālādrirjalāni na ruṇaddhi hi |
rakṣatyeva nahi svasmiṃstenā'yaṃ viplavo'sti vai || 23 ||
[Analyze grammar]

śrutvā'hasya''ha tāṃ gaṃgāṃ tiṣṭha sundari madgṛhe |
āhvayāmi himādriṃ ca tadupāyaṃ karomyapi || 24 ||
[Analyze grammar]

ityuktvā gautamapatnī sasmāra vahnisannidhau |
himālaya samāyāhi tvanyathā havanaṃ tava || 25 ||
[Analyze grammar]

kariṣye mā ciraṃ paśya prāṇināṃ kadanaṃ mahat |
tāvaccakampe girirāṭ mūrtimān samupāgataḥ || 26 ||
[Analyze grammar]

kāśyāmahalyā yatrā'sti natvā provāca tāṃ satīm |
vada devi kathaṃ cā'haṃ smṛtaścātra drutaṃ diśa || 27 ||
[Analyze grammar]

paśya vāripralayaṃ tvaṃ kathaṃ vāri na rakṣasi |
nirodhaṃ kuru cā'raṇye vārīṇāṃ parvateṣu ca || 28 ||
[Analyze grammar]

himālayastadā prāha mātaḥ śakto'smi tatra na |
nāsti tatra mama doṣo mayā rakṣyaṃ jalaṃ sadā || 29 ||
[Analyze grammar]

śikhareṣu jalaṃ me'sti droṇīṣu ca guhāsu ca |
udare cocchraye cā'dhityakopatyakikāsvapi || 30 ||
[Analyze grammar]

araṇyeṣu vaneṣūrdhvaṃ nadīṣvapi sthalīṣvapi |
yāvacchakyaṃ jalānyeva dhārayāmi samantataḥ || 31 ||
[Analyze grammar]

kintu vṛṣṭirativṛṣṭiḥ satataṃ saptavāsarāt |
divāniśaṃ patatyeva muśaladhārasadṛśī || 32 ||
[Analyze grammar]

ahaṃ jale nimagno'smi kiṃ karomi na śaktimān |
matpramāṇājalānyadya vardhante'tipatanti ca || 33 ||
[Analyze grammar]

na saṃharanti meghā vai vṛṣṭiṃ pralayakāriṇīm |
yadi meghāḥ saṃhareyurjalāni saṃyayuḥ kṣayam || 34 ||
[Analyze grammar]

śrutvā'halyā tamuvāca tiṣṭhā''hṛyāmi vārdharam |
āhutyā jaladaṃ tatra sasmāra drutamānasā || 35 ||
[Analyze grammar]

meghā mṛtyubhayodvignāstūrṇaṃ tatra samāyayuḥ |
prakampantaḥ pratasthuśca tānāha gautamapriyā || 36 ||
[Analyze grammar]

re re meghā ghātakāḥ stha kiṃ prālayo vicāritaḥ |
jalānāmupasaṃhāraṃ kurvantu drāṅ na cenmṛtāḥ || 37 ||
[Analyze grammar]

bhayaṃkaraṃ tu tacchrutvā kampamānāstu tāṃ satīm |
prāhurmātarna no doṣo doṣastvindrasya vidyate || 38 ||
[Analyze grammar]

vayaṃ tu kiṃkarāstasya varṣāmo vai tadājñayā |
trastāḥ śāntāḥ pariśrāntā jalahīnāḥ krudhā'pi nu || 39 ||
[Analyze grammar]

vajreṇa nihatāḥ sarve varṣāmo'tra kṣamasva naḥ |
sadā'kiṃcitkarāścendranideśakṛtajīvanāḥ || 40 ||
[Analyze grammar]

na tadājñāṃ vinā kiṃcit kartuṃ śaktāḥ sma sādhvike |
iti śrutvā ca meghānāṃ vacanāni mahāsatī || 41 ||
[Analyze grammar]

indraṃ sasmāra mantreṇa vahnimadhye juhāva ca |
tāvadindrāsanādindraḥ patito mantrakarṣitaḥ || 42 ||
[Analyze grammar]

vyomamārgeṇa tu śīghraṃ parṇakuṭyāṃ samāpatat |
mṛto'haṃ nāśito'haṃ ca rakṣantu devatāgaṇāḥ || 43 ||
[Analyze grammar]

iti bruvan parṇakuṭyāṃ tasthau sādhvīpratāpataḥ |
natvovāca mahāsādhvī mahendraṃ devabhūbhṛtam || 44 ||
[Analyze grammar]

are cendra pṛthivyāṃ vai prāṇināṃ kadanaṃ mahat |
jātaṃ vṛṣṭyā'nayā kasmāt saṃhāraṃ na karoṣi vai || 45 ||
[Analyze grammar]

jalasaṃhāramevā'dya śīghraṃ vai rodhanaṃ kuru |
anyathā te vahnimadhye kariṣye havanaṃ sura || 46 ||
[Analyze grammar]

ityuktaḥ sa mahākruddhaḥ kintu dṛṣṭvā pativratām |
vināśaṃ kṣaṇamadhye ca samupasthitamīkṣya ca || 47 ||
[Analyze grammar]

samayaṃ taṃ pravijñāya namratāyāḥ purandaraḥ |
provāca vai tadā meghān śīghraṃ kurvantu rodhanam || 48 ||
[Analyze grammar]

meghāḥ saṃkucitāstatra himādrau ca tathāpi vai |
jalānāṃ nimnatā nāsīt tadā prāha pativratā || 49 ||
[Analyze grammar]

indra meghāḥ gire gaṃge kathaṃ nāvataranti vai |
nimnagāni na dṛśyante jalāni pravadantu mām || 50 ||
[Analyze grammar]

indraḥ prāha mahāsādhvi varuṇo vāriṣu sthitaḥ |
sa saṃkocaṃ jale kuryāt syurniṃmnagāni vai tadā || 51 ||
[Analyze grammar]

sasmāra tu tadā sādhvī varuṇaṃ yādasāṃ patim |
jalādhidevarūpaṃ ca tāvatso'pi samāgataḥ || 52 ||
[Analyze grammar]

prāhā'halyā jaleśaṃ taṃ naiva paśyasi mardanam |
kīdṛśo'yaṃ layo jātaḥ saṃkocaya jalāni vai || 53 ||
[Analyze grammar]

anyathā te bhavenmṛtyurvahnau nātra vicāraṇā |
tāvatso'pi drutaṃ natvā prāṇāyāmāṃścakāra ha || 54 ||
[Analyze grammar]

tāvajjalāni saṃvegājjātāni ghaṭṭakāni hi |
nimnagāni babhūvuśca saṃkucitāni sarvataḥ || 55 ||
[Analyze grammar]

atha dṛṣṭvā duḥkhitān vai mṛtān sambandhibāndhavān |
dayāvatī tadā'halyā vahniṃ papraccha jīvanam || 56 ||
[Analyze grammar]

mṛtānāṃ vai punaścātra bhavedupāya ucyatām |
vahniścendro varuṇaśca gaṃgā meghāśca parvataḥ || 57 ||
[Analyze grammar]

sarve prāhuryamarājo jīvā'jīvaprado mataḥ |
ahalyā taṃ prasasmāra samāyāto yamastadā || 58 ||
[Analyze grammar]

samuvāca prāṃjalistāṃ kiṃ kāryaṃ me'tra sādhvike |
tamuvāca satī śīghraṃ jale'tra pralaye'tige || 59 ||
[Analyze grammar]

mṛtān manuṣyān vanino gṛhiṇo'raṇyavāsinaḥ |
paśūṃśca prāṇinaḥ pakṣijātīścānyān sarīsṛpān || 60 ||
[Analyze grammar]

sarvānakālānidhanān samujjīvaya madbalāt |
yadi nojjīvayeścādya tava mṛtyurupasthitaḥ || 61 ||
[Analyze grammar]

hoṣyāmi tvāṃ tṛṇamātraṃ śīghraṃ jīvaya vai mṛtān |
so'pi cakampe yamarāṭ provāca dīnamānasaḥ || 62 ||
[Analyze grammar]

ahaṃ rudrādhīnasattvaḥ saṃkarṣaṇānugaḥ sadā |
maraṇaṃ vai tadadhīnaṃ yathākarma ca dehinām || 63 ||
[Analyze grammar]

satī sasmāra rudraṃ taṃ saṃkarṣaṇaṃ ca tatkṣaṇāt |
kālakālau samāyātau satīṃ natvā hyupasthitau || 64 ||
[Analyze grammar]

satī prāha mṛtānsarvānujjīvayatāṃ ceśvarau |
anyathā pātivratyena hariṣye vāṃ prajīvanam || 65 ||
[Analyze grammar]

rudraḥ saṃkarṣaṇaścāha sṛṣṭiḥ puṣṭirvināśanam |
bhavatyeva kramāttvatra nārāyaṇavinirmitam || 66 ||
[Analyze grammar]

vayaṃ kartuṃ tathā'kartumanyathākartumityapi |
na samarthā bhavāmo'tra samarthaḥ śrīhariḥ paraḥ || 67 ||
[Analyze grammar]

satī sasmāra ca tadā kṛṣṇanārāyaṇaṃ harim |
pātivratyapratāpena haristatrā''yayau kṣaṇāt || 68 ||
[Analyze grammar]

hariṃ prāha satī natvā mahāvinayamānasā |
aho nārāyaṇa svāmin kṛṣṇanārāyaṇa prabho || 69 ||
[Analyze grammar]

mahāvṛṣṭilaye cātra koṭiśaḥ prāṇino mṛtāḥ |
mānavāḥ paśavaḥ pakṣijātayo jantavastathā || 70 ||
[Analyze grammar]

jīvayaitān hare kṛṣṇa tvakālamṛtyumāsthitān |
bhagavāṃstāṃ tadā prāha kuru saṃkalpameva ha || 71 ||
[Analyze grammar]

yadi dharmaḥ pātivratyātmakaḥ saṃpālito mayā |
tadā vṛṣṭipravegena mṛtā jīvantu jantavaḥ || 72 ||
[Analyze grammar]

ityājñayā harestatra tayā'halyākhyayā kṛtaḥ |
saṃkalpastāvadevaite jīvitā dehino'khilāḥ || 73 ||
[Analyze grammar]

teṣāṃ yatra śavānyāsaṃstatra tatra samutthitāḥ |
āsamudrapraparyantaṃ yāvanto jīvitāstadā || 74 ||
[Analyze grammar]

tāṃstu haryājñayā gaṃgā meghāścendrādayaḥ surāḥ |
himādriḥ salileśaśca rudraḥ saṃkarṣaṇastathā || 75 ||
[Analyze grammar]

nārāyaṇo yamaḥ kālo mṛtyuśca pārṣadā hareḥ |
sarvānnītvā yathāpūrvasthānaṃ teṣāṃ gṛhāṇi ca || 76 ||
[Analyze grammar]

prāpayāmāsureveśāḥ pātivratyaprabhāvataḥ |
surūpāṃ susamarthāṃ tāṃ navayauvanasundarīm || 77 ||
[Analyze grammar]

natvā sarve yayurdevāstato naijālayāṃstadā |
januṣā jīvitā ye jātāḥ sukhina eva te || 78 ||
[Analyze grammar]

indro dṛṣṭvā mumohā'tra gautamasya tu yoṣiti |
pativratāyāṃ devendro dūraṃ gatvā''jagāma ha || 79 ||
[Analyze grammar]

tadā dṛṣṭvā'pi paścāttāṃ nā'paśyad devarāḍ yataḥ |
yayau nirāśaḥ svargaṃ vai punaḥ kālāntare'gamat || 80 ||
[Analyze grammar]

tadāpi parṇakuṭyāṃ tāṃ sthitāṃ naiva dadarśa saḥ |
yato malinahṛdayo na dadarśa pativratām || 81 ||
[Analyze grammar]

punargatvā tataḥ svargaṃ kālāntare sa āyayau |
tadāpi tāṃ parṇakuṭyāṃ naivā'paśyat sthitāmapi || 82 ||
[Analyze grammar]

pāpānāṃ cā'pyaśuddhānāṃ malinā'guṇaśālinām |
nāryaḥ pativratāḥ kvāpi nā''yānti dṛṣṭigocaram || 83 ||
[Analyze grammar]

evamindro bahuvāraṃ samāgato gato'pi ca |
dharṣaṇārthamahalyāyāḥ kampamāno'pi mūrchitaḥ || 84 ||
[Analyze grammar]

kāmāndho na vijānāti mṛtyuṃ svasya parasya ca |
tataḥ kālāntare rātrau samāyāto bhuvastalam || 85 ||
[Analyze grammar]

yatrā''ste sā dharmamayī sādhvyahalyā pativratā |
tatra rātrau tvandhakāre paritaḥ prāsaranmahat || 86 ||
[Analyze grammar]

tejo dṛṣṭaṃ mahendreṇa gautamasyā''śramā'bhitaḥ |
so'vātaratpṛthivyāṃ vai tejaḥ paśyati kevalam || 87 ||
[Analyze grammar]

yathā vai pūrṇimācandrakaumudīmaṇḍalaṃ nvidam |
tatrā'halyāṃ na cā'paśyat punarnākaṃ yayau tadā || 88 ||
[Analyze grammar]

candrāya kathayāmāsa mānasīṃ vikṛtiṃ tathā |
tejomayaṃ divyarūpaṃ bhogyāhaṃ ciravāñchitam || 89 ||
[Analyze grammar]

candreṇā''veditaṃ tasmai bhavān gautamarūpadhṛk |
ahaṃ bhavāmi brāhmasya sūcakaḥ kukkuṭaḥ khalu || 90 ||
[Analyze grammar]

gacchāvo yatra sā cāste kurvaṃśchadmaṃ phalaṃ bhavet |
na bhaveccedbhavenmṛtyurnātra kāryā vicāraṇā || 91 ||
[Analyze grammar]

iti sammantrya tāvāstāṃ tadā biḍālakukkuṭau |
ardharātrottaraṃ gatvā gautamasya gṛhāntikam || 92 ||
[Analyze grammar]

jagau tu kukkuṭaścandro brāhmamuhūrtakūjanam |
gautamastattadā śrutvā yayau snānāya svarṇadīm || 93 ||
[Analyze grammar]

biḍālastu mahendro vai praviveśa gṛhe nalāt |
dhṛtvā gautamarūpaṃ sa jagāma śayane priyāḥ || 94 ||
[Analyze grammar]

ahalyā tu patiṃ dṛṣṭvā kāmabhāvena cāgatam |
cūmbanaṃ tvarpitavatī kāmabhogehayā''dṛtā || 95 ||
[Analyze grammar]

tāvattu gautamāya dyunadyā drāk saṃprabhāṣitam |
na brāhmo'yaṃ ṛṣe kālo gṛhe te kapaṭaṃ bhavet || 96 ||
[Analyze grammar]

yāhi śīghraṃ satīṃ paśya śrutvaitat gotamo drutam |
samāyāt svagṛhaṃ yāvattāvadbhoktuṃ sthitaṃ harim || 17 ||
[Analyze grammar]

indraṃ svarūpamāpannaṃ dadarśa kapaṭānvitam |
gautamastaṃ turāṣāhaṃ bhagalubdhaṃ vibhāvya vai || 98 ||
[Analyze grammar]

muniḥ śaśāpa śakraṃ ca bhagāṃgastvaṃ bhaveti hi |
ahalyā'pi jñātavatī patyanyaṃ taṃ tathāpi sā || 99 ||
[Analyze grammar]

patipratimārūpaṃ taṃ na śaśāpa pativratā |
nā''liṃganaṃ dadau yāvad gautamā'nyaṃ viveda sā || 100 ||
[Analyze grammar]

gautamāya svarūpāya daṇḍayogyāya cāpi sā |
samarthāpi mahādaṇḍaṃ na dadau patirūpiṇe || 101 ||
[Analyze grammar]

patireva samāyāti jānāti gautamaḥ svayam |
yāvannā''liṃganaṃ kurve tāvad daṇḍaṃ pradāsyati || 102 ||
[Analyze grammar]

iti kṛtvā tadā'halyā patirūpā'timāninī |
na dadau śāpamindrāya pratirdaṇḍaṃ dadau svayam || 103 ||
[Analyze grammar]

indro yonisahasrāḍhyo yayau svargaṃ malānvitaḥ |
candro guptatayā tasmād dudrāva bhayavihvalaḥ || 104 ||
[Analyze grammar]

gautamaḥ svāṃ tadā patnīṃ prāha saumye kimicchasi |
nātirūpaṃ sukhadā tu nārīmattvaṃ ca duḥkhadam || 105 ||
[Analyze grammar]

tvaṃ priye dharmamūrdhanyaṃ pālayasyeva sarvathā |
ahaṃ taptumanāḥ śaśvat dvayoḥ sāhyaṃ na saukhyadam || 106 ||
[Analyze grammar]

yadi tyajāmi vairāgyād duḥkhitā tvaṃ bhaviṣyasi |
yadi rakṣāmi matpārśve cintedṛśī hi jāyate || 107 ||
[Analyze grammar]

tasmād vada priye tvāṃ vai kiṃ karomi yathā punaḥ |
mama cintā na te dharmavighno mā ca bhavetpunaḥ || 108 ||
[Analyze grammar]

iti patyuḥ satī śrutvā patiṃ prāha pativratā |
nivasāmi sadā svāmin sthālyāmatrā''tmapārvatī || 109 ||
[Analyze grammar]

tathā tavā''sanarūpā hyupalā saṃvasāmyaham |
nityaṃ tavā''śritā svāmin tvayā'dhiṣṭhitabhūmikā || 110 ||
[Analyze grammar]

bhavāmi tena te cintā na syānna dharmavighnatā |
pātivratyaṃ sadā me ca rakṣitaṃ saṃbhaviṣyati || 111 ||
[Analyze grammar]

samuddhāraśca vai svāmiṃstava yogādbhaviṣyati |
ityuktvā sā patiṃ natvā'bhiṣiktā svāminā drutam || 112 ||
[Analyze grammar]

babhūva hyupalā tatra patipādāśrayā sadā |
patiḥ prāha dayitā svāṃ rāmaḥ śrībhagavān svayam || 113 ||
[Analyze grammar]

āgamiṣyati cātraiva viśrāntiṃ yāsyati tvayi |
tadā mayā saha patni vaikuṇṭhaṃ yāsyasi dhruvam || 114 ||
[Analyze grammar]

tāvattatra mano'bhīṣṭaṃ tapaḥ karomyahaṃ sadā |
nirāśino mahāśāntirmama te ca sadā'tra vai || 115 ||
[Analyze grammar]

āśāvantaḥ sadā duḥkhasāgarābdhau nimajjitāḥ |
pāraṃ yānti na saṃsārivāsanānāṃ kadācana || 116 ||
[Analyze grammar]

muktiḥ pāṣāṇakalpā ca priye vighnādivarjitā |
tvayā labdhā patisevā śilāsanamayī sadā || 117 ||
[Analyze grammar]

ahaṃ sthāsye śilāmūrdhni kariṣye'tra tapaściram |
tretāyāṃ rāmayogena yāsyāvaḥ paramaṃ padam || 118 ||
[Analyze grammar]

divyarūpeṇa tu sādhvi dvitīyena sadā mama |
sevāyā susthirā bhūtvā vartasvedaṃ mamepsitam || 119 ||
[Analyze grammar]

ityukto sā'bhavattatropalā'halyā pativratā |
svāmī tasyā upalāyāṃ tepe tu gautamastapaḥ || 120 ||
[Analyze grammar]

tretāyāṃ rāmayogena matau tau paramaṃ padam |
iti te kathitaṃ lakṣmi tvahalyaiśvaryamadbhutam |
paṭhanācchravaṇāccāsya pātivratyaṃ dṛḍhaṃ bhavet || 121 ||
[Analyze grammar]

iti śrīlakṣmīnārāyāṇīya saṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye'halyāyāḥ pātivratyapratāpenā'tivṛṣṭau kāśīsamplave gaṃgāhimādrimeghendravaruṇarudrasaṃkarṣaṇayamanārāyaṇādyāgamo'tivṛṣṭiśamanaṃ mṛtānāṃ jīvanamindrasyā'halyāsparśamātre bhagāṃgatā'halyāyā |
upalātvaṃ mokṣaṇaṃ cetyādinirūpaṇanāmā pañcasaptatyadhikatriśatatamo'dhyāyaḥ || 375 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 375

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: