Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 374 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tathā śacyāḥ pātivratyaṃ dṛḍhaṃ yathā |
caturdaśasu cendreṣu hyāgateṣu gateṣu ca || 1 ||
[Analyze grammar]

teṣveva pātivratyaṃ vai tvindrāṇyā āsa sarvathā |
ekadā tu samāyāto bṛhaspatirhi saṃsadi || 2 ||
[Analyze grammar]

mahendrasya ca devānāmāśīrvādaparāyaṇaḥ |
indro darpāt sabhāyāṃ tu ratnasiṃhāsanadvarāt || 3 ||
[Analyze grammar]

nottasthau svaguruṃ dṛṣṭvā brahmiṣṭhaṃ vai bṛhaspatim |
anye sabhāsadāḥ sarve samuttasthurvavandire || 4 ||
[Analyze grammar]

tānāśiṣaḥ saṃprayujya mahendraṃ samupekṣya ca |
gururjagāmā'tiruṣṭaḥ svā'pamāne samatsaraḥ || 5 ||
[Analyze grammar]

na śaśāpa mahājñānī dhairyamālambya dhārmikaḥ |
vinā śāpenendragarvaścūrṇībhūto babhūva ha || 6 ||
[Analyze grammar]

sakilbiṣaṃ sāparādhaṃ na śapeccenmahājanaḥ |
aparādhastaṃ phalati dharmo hantyaparādhinam || 7 ||
[Analyze grammar]

yadi hiṃsraṃ sāparādhe śapet kopena dhārmikaḥ |
sāparādho vinaśyettu dhārmikaḥ krodhavān bhavet || 8 ||
[Analyze grammar]

krodhitasya kṛtaṃ sarvaṃ puṇyaṃ naśyati mūlataḥ |
tasmāt krodho na kartavyaḥ kutracicchreya icchatā || 9 ||
[Analyze grammar]

sāparādhe'pi vai jantau kṣamā rakṣyā supuṇyadā |
kṣamāśīlasya saddharmaḥ svayaṃ karoti rakṣaṇam || 10 ||
[Analyze grammar]

avamānād guroreva brāhmaṇasya tapasvinaḥ |
brahmahatyāsamaṃ pāpaṃ jāyate tvaparādhinaḥ || 11 ||
[Analyze grammar]

pratiṣṭhitasya hananaṃ tvapamānaṃ prakīrtyate |
tenā'dharmeṇa śakrasya brahmahatyā babhūva ha || 12 ||
[Analyze grammar]

sā tu pāpātmikā cendraṃ vavalge mastake tadā |
pramatta iva saṃjāta unmatta iva bhāntimān || 12 ||
[Analyze grammar]

bhītaścendrapadaṃ tyaktvā prayayau puṣkaraṃ saraḥ |
tatra vai kāmale sūtre cakre vāsaṃ nigūḍhavat || 14 ||
[Analyze grammar]

rājyaṃ riktaṃ tadā jñātvā devāśca munayo'khilāḥ |
nahuṣaṃ nāma rājarṣiṃ cakrustvindrapradhānakam || 15 ||
[Analyze grammar]

indrāsanasya pārśvastho nahuṣo nāma bhūpatiḥ |
indrasattāpratirūpāṃ sattāmāsādya cendravat || 16 ||
[Analyze grammar]

rājyaṃ saṃcālayatyeva caturdaśabhuvāṃ tadā |
kvacitkadācidindrasya tvardhāsane'pi tiṣṭhati || 17 ||
[Analyze grammar]

indrasya bhavane cāpi yāne vāṭyāṃ ca vāhane |
udyāne yāti nahuṣo viharapyapi garvataḥ || 18 ||
[Analyze grammar]

dṛṣṭvā śacīṃ varārohāmanapatyāṃ ca sundarīm |
navayauvanaśobhāḍhyāṃ bahurūpasamanvitām || 19 ||
[Analyze grammar]

sukomalāṃ ca sudatīmanindre śokavāsitām |
mahāsatīṃ mahārājñīṃ patiśūnyāṃ manoharām || 20 ||
[Analyze grammar]

mūrchā samprāpa nahuṣaḥ kāmena yauvanena ca |
uvāca tāṃ puraḥ sthitvā vinayena svakāmiva || 21 ||
[Analyze grammar]

dhāturgatirvicitrā'ho na bodhyā sā satāmapi |
pārameṣṭhyaṃ kṣaṇaṃ caindraṃ kṣaṇaṃ sarvatra buddhyate || 22 ||
[Analyze grammar]

yauvanaṃ ca kṣaṇaṃ rājñi bhaja māmindrasannibham |
tvādṛśīṃ strīṃ parityajya kathamindro maheśvaraḥ || 23 ||
[Analyze grammar]

narāṇāṃ yoṣiti gantā'halyāyāṃ ceṭikāstriyām |
īdṛśī sundarī yasya parabhāryāsu tanmanaḥ || 24 ||
[Analyze grammar]

naitadāścaryamatrā'sti kāmo vāñcchati nūtanām |
asyā agre tu kā raṃbhā korvaśī kā tilottamā || 25 ||
[Analyze grammar]

kā vā menā ghṛtācī vā ratnamālā kalāvatī |
etāścāpsarasaścānyā naitattulyā bhavanti vai || 26 ||
[Analyze grammar]

iti praśaṃsya nahuṣo māṃ bhajasvā''ha bhāvataḥ |
ahamindrapadaṃ prāptaḥ pūrvendro'dṛśyatāṃ gataḥ || 27 ||
[Analyze grammar]

tato bhava tvaṃ saubhāgyā me vakṣasi sukhālayā |
līlayā ca sahasrendrān jetuṃ śakto'hamīśvaraḥ || 28 ||
[Analyze grammar]

māṃ gṛhītvā kuru ratiṃ puṣpacandanacarcitam |
brahmaṇastu varairdevi jarāmṛtyuvivarjitam || 29 ||
[Analyze grammar]

māṃ kuruṣva patiṃ bhadre nityasusthirayauvanam |
na me spṛhā parastrīṣu tvāṃ dṛṣṭvā lolupaṃ manaḥ || 30 ||
[Analyze grammar]

tatrāpīndro bhavāmyadya tvaṃ ca patnī nisargataḥ |
bhāvinī me bhava cādya prārthitā na prasahya vai || 31 ||
[Analyze grammar]

ityevamuktvā nahuṣo jijñāsati taduttaram |
uvāca taṃ śacī sādhvī dāsaṃ nṛpaṃ tu mānavam || 32 ||
[Analyze grammar]

śṛṇu rājan nyāyayuktaṃ pātivratyaṃ sadā mama |
brahmaṇā nirmitā cāhaṃ yāvadindrāścaturdaśa || 33 ||
[Analyze grammar]

caturdaśānāmindrāṇāṃ patnī bhavāmi vai kramāt |
caturdaśasu madhye tvaṃ nā'si vai gaṇitaḥ khalu || 34 ||
[Analyze grammar]

tasmānna tvaṃ patitve me yogyaścāsi kathaṃcana |
mānavo'si mahārāja devyahaṃ ca tato'pi vai || 35 ||
[Analyze grammar]

nā'haṃ yogyā tava patnī na devī mānuṣaṃ bhajet |
śṛṇu tvanyanmahārāja mahendrapadameva yat || 36 ||
[Analyze grammar]

bhavate nā'rpitaṃ devaiḥ kāryamātraṃ samarpitam |
na tvindratvaṃ cārpitaṃ te bhṛtyatvaṃ te samarpitam || 37 ||
[Analyze grammar]

indrānupasthitau kāryamindrasya kuru tadyathā |
pradhānasattayā kāryamātraṃ tubhyaṃ samarpitam || 38 ||
[Analyze grammar]

nendrāṇī nā''sanaṃ naiva bhavanaṃ nendratā tathā |
munibhistvarpitā tubhyaṃ mā vṛthā garvamāvaha || 39 ||
[Analyze grammar]

śṛṇu tvanyanmahārāja prajāpālanadharmavān |
gaṇyate tu pitātulyastvaṃ yātaḥ pitṛtulyatām || 40 ||
[Analyze grammar]

devānāṃ pitṛtā tvindre rājatvena virājate |
tathā tvayi samāpannā pitṛtā mādṛśīṃ prati || 41 ||
[Analyze grammar]

nā'haṃ vivāhitā te'smi na tvadarthaṃ prakalpitā |
na hi tasmāt tava bhogyā vṛthā māṃ mā''grahaṃ kuru || 42 ||
[Analyze grammar]

kiṃ ca rājan śṛṇu tattvaṃ pūrvendre vigate sati |
pūrvaṃ dehaṃ satīrūpaṃ dagdhvā dadhāmi nūtanam || 43 ||
[Analyze grammar]

evaṃ trayodaśakṛtvaḥ karomi nūtanāṃ tanūm |
gṛhṇāmi tvaparaṃ cendraṃ tenā'smi saṃpativratā || 44 ||
[Analyze grammar]

tvaṃ rājaṃścet samartho'si tyaja dehaṃ hi mānuṣam |
gṛhāṇa nūtanaṃ daivaṃ tataścaindrapadaṃ punaḥ || 45 ||
[Analyze grammar]

caturdaśasu gaṇanāṃ labha devarṣisaṃsadi |
paścād brahmādibhirdattā syāṃ bhavāmi tava priyā || 46 ||
[Analyze grammar]

nānyathā bhāminī te'smi nā'smi bhogyā kathaṃcana |
yāvadindraḥ sāsurasti proṣitaḥ puṣkare'bjake || 47 ||
[Analyze grammar]

tvaṃ cāsi karmabhūmervai rājā na tu divaḥ punaḥ |
bhayatrātā bhaved rājā sarvoṣāṃ pālakaḥ pitā || 48 ||
[Analyze grammar]

bhraṣṭaśrīśca mahendro'dya guroḥ kopād bhuvaṃ gataḥ |
tvaṃ tu kārye yojito'si prajānāṃ hi pitā yathā || 49 ||
[Analyze grammar]

kāryabhāre yojito'si nendrāṇī yojitā tvayi |
pūrvarājñaḥ pṛthivyāṃ vai yo'nyaḥ rājā'bhiṣicyate || 50 ||
[Analyze grammar]

sa tatputrastasya śiṣya iti pṛthvyāṃ prasiddhyati |
pūrvabhūpasya yā patnī rājamātā hi gaṇyate || 51 ||
[Analyze grammar]

nūtanasya tu rājñaśca patnī rājñīti gaṇyate |
iti rītyā mahārāja rājamātā bhavāmi te || 52 ||
[Analyze grammar]

na rājñī te bhavāmyevaṃ jñātvā mā lālasāṃ kuru |
gurupatnī rājapatnī devapatnī tathā vadhūḥ || 53 ||
[Analyze grammar]

pitroḥ svasā śiṣyapatnī bhṛtyapatnī ca mātulī |
pitṛpatnī bhrātṛpatnī śvaśrūśca bhaginī sutā || 54 ||
[Analyze grammar]

garbhadhātrīṣṭadevī ca puṃsaḥ ṣoḍaśamātaraḥ |
tvaṃ naro devabhāryā'haṃ mātā te sarvathā'smi vai || 55 ||
[Analyze grammar]

gaccha vatsā'ditiṃ rantuṃ yadi cecchasi mātaram |
sarvoṣāṃ niṣkṛtistvasti na vatsa mātṛgāminām || 56 ||
[Analyze grammar]

kuṃbhīpāke prapacyante yāvatte brahmaṇo vayaḥ |
tato bhavanti kṛmayaḥ kalpāḥ sapta tataḥ param || 57 ||
[Analyze grammar]

kuṣṭhimlecchāḥ saptajanau tataḥ pāpa praṇaśyati |
kiṃ rājaṃste mano yāti mātṛyonau vadā'tra me || 58 ||
[Analyze grammar]

santyehā'psaraso bahvyo yadi devīḥ pravāñchasi |
kledeṣu ca malāḍhyeṣu durgandhinilayeṣu ca || 59 ||
[Analyze grammar]

subahuṣvanubhūteṣu tathāpi hṛdi vāsanā |
sadṛśeṣu kathaṃ te'sti strībhageṣvatra māṃ vada || 60 ||
[Analyze grammar]

kulapradīpe svargeśe tvayi jāte sudharmiṇi |
kathamicchasi rājendra mūtragūhyaṃ parastriyāḥ || 61 ||
[Analyze grammar]

svargaṃ prāptaṃ tathā'pyatra tṛṣṇā kiṃ na nivartate |
sādhūnāṃ kiṃ sukhaṃ sādho strīṇāṃ yoniṣu māṃ vad || 62 ||
[Analyze grammar]

vrataṃ pativratānāṃ ca patyuḥ sevāparaṃ tapaḥ |
yathā putraḥ parapatireṣa dharmaśca yoṣitām || 63 ||
[Analyze grammar]

pālayanti yathā bhūpāḥ prajāḥ putrānivaurasān |
prajāstriyaṃ ca paśyanti rājāno mātaraṃ yathā || 64 ||
[Analyze grammar]

yajñaṃ kurvanti rājāno devabrāhmaṇarakṣakāḥ |
nivāraṇaṃ ca duṣṭānāṃ śiṣṭānāṃ paripālanam || 65 ||
[Analyze grammar]

satīnāṃ rakṣaṇaṃ cāpi kurvanti bhūbhṛtaḥ khalu |
viparītaṃ kathaṃ rājan gṛhṇāsi vartanaṃ tviha || 66 ||
[Analyze grammar]

ityuktvā tu mahendrāṇī virarāma pativratā |
uvāca nahuṣo rājā śacīṃ garviṣṭhavākyavān || 67 ||
[Analyze grammar]

śṛṇu śaci nyāyayuktaṃ grāhyaṃ te yadi rocate |
bhūmau śubhā'śubhaṃ karma kṛtvā tvādāya tatphalam || 68 ||
[Analyze grammar]

anyatra mānavo bhuṃkte svargādau vedabodhitam |
bhūmau kṛtvā mahatpuṇyaṃ svargaṃ gacchati puṇyavān || 69 ||
[Analyze grammar]

gṛhītvā sarvakanyāśca ciraṃ svarge pramodate |
svargamāyāti manujo vihāya mānavīṃ tanum || 70 ||
[Analyze grammar]

svaśarīreṇā''gāto'haṃ matpuṇyaṃ paśya sundari |
anekajanmapuṇyena tvāgataḥ svargamīpsitam || 71 ||
[Analyze grammar]

tato'pyadhikapuṇyena mahendrapadamāptavān |
tadidaṃ me mahatpuṇyaṃ darśanaṃ me tvayā saha || 72 ||
[Analyze grammar]

nahi karmasthalaṃ cedaṃ svarbhogasthalameva yat |
bhogasthale bhogyavastu nahi tyaktuṃ praśakyate || 73 ||
[Analyze grammar]

tvaṃ tu bhogyā mahendrasya sthito'smyahaṃ tadāsane |
asvāmikā'dhunā tvaṃ ca mama bhogyā prajāyase || 74 ||
[Analyze grammar]

nirmitā tvaṃ mama bhogye yenā'hamaindramāsthitaḥ |
tava bhāgye likhito'haṃ yataścaindrapade sthitaḥ || 75 ||
[Analyze grammar]

tvaṃ ca kānte mama yogyā yāvadindro bhavāmyaham |
tyakte tvindrapade tvāṃ na lokayiṣyāmi vai punaḥ || 76 ||
[Analyze grammar]

ehi kānte bhavanā'ntargṛhe raṃsye tvayā saha |
tyaja dvaidhaṃ tu manaso modasva mānave sure || 77 ||
[Analyze grammar]

ityuktvā virarāmā'sau śacī śrutvā śuśoca ha |
acetanasya mūḍhasya kāryā'kāryamajānataḥ || 78 ||
[Analyze grammar]

śroṣyāmyadya kathāṃ katividhāṃ kāmāturasya ca |
vāyumattaḥ surāmattaḥ kāmamatto vicetanaḥ || 79 ||
[Analyze grammar]

mṛtyuṃ na gaṇayet kāmī kāmena hṛtamānasaḥ |
prāha vai nahuṣaṃ tatra nyāyyaṃ pratyuttaraṃ punaḥ || 80 ||
[Analyze grammar]

svargaṃ bhogasthalaṃ tvasti karmaphalaṃ hi bhujyate |
tvayā nāsti kṛtaṃ tādṛg bhogyā bhavāmi yena te || 81 ||
[Analyze grammar]

pṛccha vai dharmarājāya pṛcchā'nyagurave tathā |
tiṣṭhantīndrāsane rikte makṣikā jantavo'pi ca || 82 ||
[Analyze grammar]

na te bhavanti cendrā vai bhogyā teṣāṃ bhavāmi na |
indra eva patirme'sti makṣikā jantavo nahi || 83 ||
[Analyze grammar]

tvaṃ tu rājaṃstathābhūto mā''grahaṃ kuru vai mṛṣā |
śṛṇu rājaṃstathā gopyaṃ yadasmyadya rajasvalā || 84 ||
[Analyze grammar]

ṛtoḥ prathamo divaso hyadya me vartate nṛpa |
prathame divase nārī cāṇḍālīvat tvaśuddhigā || 85 ||
[Analyze grammar]

dvitīye divase mlecchāsamā'to rajakīsamā |
tṛtīye'tha caturthe sā śuddhā bhartrarthameva vai || 86 ||
[Analyze grammar]

tataḥ sā daivapaitryādikāryayogyā bhavatyapi |
ādye rajasvalāgantā brahmahatyāṃśapāpavān || 87 ||
[Analyze grammar]

dvitīye divase bhoktā gohatyāpāpako bhavet |
tṛtīye divase bhoktā bhrūṇahatyāghavān bhavet || 88 ||
[Analyze grammar]

caturthe patiyogyā sā snātvā saṃjāyate satī |
ṛtudānaṃ patirdadyād vidhirvedairnirūpitaḥ || 89 ||
[Analyze grammar]

ayugalāsu rātriṣu dāne kanyā prajāyate |
yugalāsu tu rātriṣu dāne putraḥ prajāyate || 90 ||
[Analyze grammar]

āṣoḍaśarātryantaṃ śaktirgarbhadhṛterbhavet |
taduttaraṃ praśāntistu garbhadhṛtirna vai bhavet || 91 ||
[Analyze grammar]

tatra patnī na gantavyā bījahatyā'bhidūṣaṇāta |
evaṃ dharmaḥ racito'sti tvaṃ tu dharmaṃ vihāya vai || 95 ||
[Analyze grammar]

kāmāturo bhavatyadya gaccha rājñīṃ nijāṃ bhuvi |
śāntiṃ labha mahārāja vrataṃ dīrghaṃ carāmyaham || 93 ||
[Analyze grammar]

śacyāstadvacanaṃ śrutvā prahasya nahuṣastadā |
uvāca dharmavidhuraṃ kalpitaṃ bhogakāṃkṣayā || 94 ||
[Analyze grammar]

devapatnī sadā śuddhā rājasvalyaṃ na vidyate |
rajasvalākṛtaṃ pāpaṃ bhūloke nātra vai divi || 95 ||
[Analyze grammar]

candravaṃśyo bhavāmyatra mahendro devapaṃktigaḥ |
rājasvalyena me nāsti bādhastvāyāhi sundari || 96 ||
[Analyze grammar]

ṛtupāpaṃ mayi syāccet tava kiṃ rama śobhane |
ramaṇārthaṃ kuru śayyāṃ bhavatvadya samāgamaḥ || 97 ||
[Analyze grammar]

ityuktvā virarāmā'sau rājā kurvan pratīkṣaṇam |
śacī prāha śṛṇu rājan buddhiste vilayaṃ gatā || 98 ||
[Analyze grammar]

pātivratyamapradhṛṣyaṃ dhṛṣye dhṛṣṭurvināśakam |
itijñātvā vada cāgre pravṛtto'bhūrvicārya vai || 99 ||
[Analyze grammar]

tvāṃ śapāmi cet tvatra rakṣakaḥ ko'pi nāsti te |
pātivratyaṃ mahān dharmo nārāyaṇasvarūpavān || 100 ||
[Analyze grammar]

nārāyaṇo haro brahmā viṣṇurvairāja īśvarāḥ |
bibhyatyeva parāddharmāt pātivratyāddhi kaṃpitāḥ || 101 ||
[Analyze grammar]

sūryaścandro varuṇaśca yamo mṛtyurjarādayaḥ |
kālaḥ saṃkarṣaṇo rudro bibhyatyeva pativratāt || 102 ||
[Analyze grammar]

meghaḥ śaniścaro rāhurdānavā rākṣasā api |
daityā devā vahnayaśca vārdhayaḥ parvatāstathā || 103 ||
[Analyze grammar]

kampante pātivratyād vai vicāraṃ kuru mānase |
pativratā subhāryā vai patiṃ jīvayati mṛtam || 104 ||
[Analyze grammar]

jalānāṃ pralayaṃ saiva śamayatyeva sādhvikā |
agnīnāmuṣṇatāṃ śītāṃ karotyeva pativratā || 105 ||
[Analyze grammar]

mahākālaṃ parāvṛtya jīvatyeva pativratā |
sūryacandragatirodhau karotyeva pativratā || 106 ||
[Analyze grammar]

vṛkṣapuṣpaphalasmṛddhiṃ karotyeva pativratā |
viṣṇoḥ sudarśanaṃ śastraṃ brahmāstraṃ lokanāśakam |
śamayatyeva saṃkalpād drāgeva tu pativratā || 107 ||
[Analyze grammar]

sāparādhasya puṇyānāṃ nāśaṃ karoti sādhvikā |
brahmāṇḍapralayaṃ cāpi kartuṃ śaktā pativratā || 108 ||
[Analyze grammar]

jale sthalaṃ sthale vāri vyomni bhūmiṃ bhuvo'mbaram |
nārīṃ naraṃ naraṃ nārīṃ kartuṃ śaktā pativratā || 109 ||
[Analyze grammar]

kiṃ na jānāsi rājendra kā te buddhirūpasthitā |
yamapāśān suvicchetuṃ śaktā nārī pativratā || 110 ||
[Analyze grammar]

tasmād rājan bhuvaṃ yāhi mā manaḥ kaluṣaṃ kuru |
iti jāte vivāde'tra vṛhaspatirupāgataḥ || 111 ||
[Analyze grammar]

rājātvindrasvarūpatvāt satkāraṃ susamācarat |
śacī yayau salajjā svabhavanāntarameva yat || 112 ||
[Analyze grammar]

nahuṣāt satkṛtiṃ labdhvā dattvā''śīrvādamityatha |
yayau śacīgṛhaṃ tatra śacyā datte śubhāsane || 113 ||
[Analyze grammar]

niṣasāda guruḥ śacyā vivādārtho niveditaḥ |
prārthito'pi guruḥ samyak śacyā tu dīnayā tadā || 114 ||
[Analyze grammar]

rakṣa rakṣa mahābhāga nimagnāṃ śokasāgare |
dūrīkṛto mama patistvayā śiṣyaḥ svarājyataḥ || 115 ||
[Analyze grammar]

sampacchūnyamāśramaṃ me nahuṣaścendratāṃ vahan |
svapatnīṃ māṃ vidhātuṃ sa karotyāgrahamulbaṇam || 116 ||
[Analyze grammar]

ahaṃ pativratā nārī necchāmyanyaṃ patiṃ guro |
pātivratyaṃ paraṃ dharmamutsraṣṭuṃ notsahe guro || 117 ||
[Analyze grammar]

rājā tathā guruścobhau mānyau pūjyau sadā matau |
sāmnā yāvadvirodhasya śāntiḥ syāttāvadeva tu || 118 ||
[Analyze grammar]

sādhvyā śāpo na vai deyaḥ sarvathā'pi samarthayā |
iti vicārya ca mayā śapto na nahuṣo nṛpaḥ || 119 ||
[Analyze grammar]

patyurviprakarastvaṃ ca śapto nā'si tu gauravāt |
yadi coktaṃ mayā samyaṅ na bhaviṣyati vai guro || 120 ||
[Analyze grammar]

śapāmi tvāṃ ca nahuṣaṃ sarvanāśo bhaviṣyati |
tathāpi mahatāṃ nāśe māstu me mānase tvarā || 121 ||
[Analyze grammar]

iti kṛtvā''vedayāmi śāntiṃ kuru guro sukham |
yathā patirmahendro me samāyāt svagṛhaṃ prati || 122 ||
[Analyze grammar]

nahuṣastu bhaved bhraṣṭastathā kāryaṃ vidhīyatām |
datvā caraṇareṇūṃ staṃ mahendraṃ dehi cāśiṣaḥ || 123 ||
[Analyze grammar]

sarveṣāṃ tu gurūṇāṃ ca janmadātā paro guruḥ |
pituḥ śataguṇā mātā pūjyā vandyā garīyasī || 124 ||
[Analyze grammar]

vidyādātā mantradātā jñānado haribhaktidaḥ |
pūjyo vandyaśca sevyaśca mātuḥ śataguṇo guruḥ || 125 ||
[Analyze grammar]

ajñānatimirāndhasya jñānāṃ'janaśalākayā |
cakṣurunmīlitaṃ yena tasmai śrīguruve namaḥ || 126 ||
[Analyze grammar]

janmadātā'nnadātā ca tathā'nye guruvo matāḥ |
āropitāśca guravaḥ prasahya guruvastathā || 127 ||
[Analyze grammar]

tathopaguravaḥ santi śikṣakā guruvo'pi ca |
pāraṃ kartuṃ na śaktāste ghorasaṃsārasāgare || 128 ||
[Analyze grammar]

vidyāmantrajñātadātā nipuṇaḥ pārakarmaṇi |
sa śaktaḥ śiṣyamuddhartumīśvaraśceśvareśvaraḥ || 129 ||
[Analyze grammar]

gururviṣṇurgururbrahmā gururdevo maheśvaraḥ |
gururdharmo guruḥ śeṣaḥ sarvātmā keśavo guruḥ || 130 ||
[Analyze grammar]

sarvatīrthādhivāsaśca sarvadevādhivāsitaḥ |
sarvadevātmako divyo gururūpī hariḥ svayam || 131 ||
[Analyze grammar]

abhīṣṭadeve vai ruṣṭe guruḥ śakto hi rakṣitum |
gurau ruṣṭe'bhīṣṭadevo na vai śaktaśca rakṣitum || 132 ||
[Analyze grammar]

gurau ruṣṭe grahā ruṣṭā ruṣṭā devāśca sarvathā |
bhāgyānyapi ca ruṣṭāni guruṃ ruṣṭaṃ na kārayet || 133 ||
[Analyze grammar]

na guroradhikaścātmā priyaḥ putraḥ priyo'pi na |
dhanaṃ patnī tapo dharmaḥ puṇyaṃ satyaṃ na vai priyam || 134 ||
[Analyze grammar]

guroḥ paro na vai śāstā rājā bandhurna vai paraḥ |
mantro vidyāgururdevaḥ pūrvalabdhaḥ patistathā || 135 ||
[Analyze grammar]

parātparaḥ sa vijñeyaḥ sarveṣāmupari sthitaḥ |
mātā vandyā pitā vandyo vandyaśca tvādṛśo guruḥ || 136 ||
[Analyze grammar]

viprāṇāṃ tvaṃ variṣṭho'si gariṣṭhaśca tapasvinām |
brahmiṣṭho'si brahmavitsu dharmiṣṭhaḥ sarvadharmiṇām || 137 ||
[Analyze grammar]

devānāṃ sarvathā pūjya iti jānāmi sarvadā |
tataḥ kṣamāṃ yayāce'haṃ śapāmi naiva madgurum || 138 ||
[Analyze grammar]

tuṣṭo bhava muniśreṣṭha śakramānaya mā ciram |
nahuṣaṃ tvindrabhavanācchīghraṃ prakṣipa bhūtale || 139 ||
[Analyze grammar]

ityuktvā tvāntare tṛptā bahiḥ saumyā śacī tadā |
maunamālambya dhairyeṇa phalaṃ ceyeṣa sattvaram || 140 ||
[Analyze grammar]

vṛhaspatistadā prāha dhanyā'si tvaṃ pativrate |
śaptuṃ tvaṃ vai samarthā'si rakṣito'haṃ nṛpo'pi ca || 141 ||
[Analyze grammar]

nāryo bhavantu tādṛśyo yathā rakṣākarī śacī |
ityuktvā prāha cendrāṇyai sarvaṃ bhadraṃ bhaviṣyati || 142 ||
[Analyze grammar]

sadyaḥ prāpsyasi bhartāraṃ mahendraṃ tvaṃ mamāśiṣā |
yathā kacasya patnī me tathā tvamapi śobhane || 143 ||
[Analyze grammar]

yathā putrastathā śiṣyā na bhedaḥ putraśiṣyayoḥ |
tarpaṇe piṇḍadāne ca pālane paritoṣaṇe || 144 ||
[Analyze grammar]

yathā'gnidātā putraśca tathā śiṣyo'pi niścitaḥ |
pitā mātā gururbhāryā śiśuśca'nāthabāndhavāḥ || 145 ||
[Analyze grammar]

ete puṃsāṃ nityapoṣyā eṣa dharmaḥ sanātanaḥ |
kurute mānavīṃ buddhiṃ mātāpitrostathā gurau || 146 ||
[Analyze grammar]

ayaśastasya sarvatra vighna eva pade pade |
karoti sampanmatto yaḥ svagurostu parābhavam || 147 ||
[Analyze grammar]

acirātsarvanāśo'sya bhavet svasyāpi niścitam |
māṃ tu dṛṣṭvā sabhāmadhye nottasthau pākaśāsanaḥ || 148 ||
[Analyze grammar]

bhunakti tatphalaṃ tvindraḥ paśya sādhvi tu sāmpratam |
ahaṃ karomi mokṣaṃ ca samartho'smi pativrate || 149 ||
[Analyze grammar]

pātivratyabalātte ca nahuṣo'pi vinaṃkṣyati |
indrastvāyāsyati śīghraṃ sarvaṃ yuktaṃ bhaviṣyati || 150 ||
[Analyze grammar]

bhaviṣyati prabhāvaste durgāyāśca samaḥ sati |
lakṣmīsamā pratiṣṭhā ca yaśastadyaśasā samam || 151 ||
[Analyze grammar]

saubhāgyaṃ rādhikātulyaṃ tatsamaṃ prema bhartari |
tattulyaṃ gauravaṃ mānyaṃ prītiprādhānyamucyate || 152 ||
[Analyze grammar]

rohiṇyāstu samā hṛdyā pūjyā sarasvatīsamā |
śuddhā bhaviṣyasi śaśvatsāvitrīsadṛśī sadā || 153 ||
[Analyze grammar]

ityuktvā tāṃ gurustatra śikṣayāmāsa rakṣaṇam |
vad sādhvi nahuṣaṃ taṃ śacīṃ ced bhoktumicchati || 154 ||
[Analyze grammar]

apūrvaṃ yānamāruhya niśāyāmāgamiṣyasi |
saptarṣīṇāṃ yadi skandhe dattvā svaśibikāṃ śubhām || 155 ||
[Analyze grammar]

tāmāruhya samāyāhi śacīṃ bhoktuṃ tadā'rhasi |
śacyāvākyāni tānyevā''veditāni tu bhūbhṛte || 156 ||
[Analyze grammar]

prahasya nahuṣaścāpi kiṃkaraṃ prāha satvaram |
gaccha gaccha tvaran gaccha saptarṣīn śīghramānaya || 157 ||
[Analyze grammar]

ityuktaḥ prayayau dūtaḥ saptarṣīṃstvānayad drutam |
rājā dṛṣṭvā tu tānsarvānnanāmovāca sādaram || 158 ||
[Analyze grammar]

yūyaṃ tu brahmaṇaḥ putrāḥ paropakaraṇe ratāḥ |
mohamātsaryahīnāśca darpā'haṃkāravarjitāḥ || 159 ||
[Analyze grammar]

nārāyaṇasamāḥ sarve jvalanto brahmatejasā |
mama kāryakaraṇārthaṃ kṛpāvanto bhavantu vai || 160 ||
[Analyze grammar]

prāhustaṃ munayaḥ śrutvā vṛṇīṣva manasi sthitam |
sarve dātuṃ vayaṃ śaktāstvadarthaṃ mā ciraṃ kuru || 161 ||
[Analyze grammar]

nahuṣaḥ prāha tāṃstatra yūyaṃ vai bhaktavatsalāḥ |
adhunā datta me tūrṇaṃ śacīdānamabhīpsitam || 162 ||
[Analyze grammar]

saptarṣivāhanaṃ kāntaṃ śacīcchati mahāsatī |
enameva varaṃ me'dya niṣpannaṃ kurutā'ciram || 163 ||
[Analyze grammar]

iti śrutvā tu munayo jahasurmohitaṃ nṛpam |
cakruḥ skandhe'sya śibikāṃ yayau rājā śacīṃ prati || 164 ||
[Analyze grammar]

jarjaritāstu munayaḥ śanairyānti tadā nṛpaḥ |
śīghraṃ sarpantu munayaḥ samāḥ prāha munīn muhuḥ || 165 ||
[Analyze grammar]

śrutvā krodhaṃ samāpanno durvāsāstvagrago'vadat |
sarpantviti pravaktā tvaṃ sarpastvajagaro bhava || 166 ||
[Analyze grammar]

evamukto drutaṃ rājā mahānajagaro'bhavat |
patitaḥ śibikātaśca stutiṃ cakre tapasvinām || 167 ||
[Analyze grammar]

ṛṣayastu nṛpaṃ prāhurdharmaputrasya darśanāt |
mokṣo bhaviṣyati sarpād vaikuṇṭhaṃ ca gamiṣyasi || 168 ||
[Analyze grammar]

ityuktvā prayayuḥ satyaṃ ṛṣayastu dayālavaḥ |
śacī jagāma tacchratvā guruṃ namāma cādarāt || 169 ||
[Analyze grammar]

yayau brahaspatiḥ śīghraṃ puṣkare padmatantuṣu |
yatra vai rājate tvindraścājuhāva sureśvaram || 170 ||
[Analyze grammar]

ayi vatsa tvamāgaccha guruste'haṃ bṛhaspatiḥ |
śrutvā gurusvaraṃ saukṣmyaṃ hitvā tvindraḥ samāyayau || 171 ||
[Analyze grammar]

papāta daṇḍavat taṃ ca mudorasi cakāra saḥ |
nītvā yajñaṃ kārayitvā somaṃ taṃ tvamarāvatīm || 172 ||
[Analyze grammar]

pradadau paramaiśvaryaṃ pūrvasmāttu caturguṇam |
śacī samprāpa bhartāraṃ pātivratyaprabhāvataḥ || 173 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi śacyāḥ satītvamatra te |
brahmahatyāpraśamanaṃ somayāgaphalapradam || 174 ||
[Analyze grammar]

varṣaṃ somalatāpānaṃ yajamānaścakāra san |
varṣamekaṃ phalāhāraṃ jalapānaṃ tu vatsaram || 175 ||
[Analyze grammar]

traivārṣikaṃ vrataṃ cendraścakārā''sa punaḥ prabhuḥ |
sarvasādhyo na yajño'yaṃ bahvanno bahudakṣiṇaḥ || 176 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye bṛhaspatyavamānena bhraṣṭendrasyapuṣkaranālavāse nahuṣeṇendrapratinidhinā'rthitāyāṃ śacyāṃ saptarṣiyānamāruhya gacchatā sarpatā prāptetyādigarbhakapātivratyabalakathananāmā catuḥsaptatyadhikatriśatatamo'dhyāyaḥ || 374 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 374

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: