Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 376 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pātivratyaṃ sītāyāścāpi kīdṛśam |
patyarthaṃ jīvanaṃ datvā duḥkhaṃ tvājanma vai mahat || 1 ||
[Analyze grammar]

anubhūya mahāraṇye rākṣasādigṛhādiṣu |
ante pṛthvyāṃ nimagnā'bhūllakṣmīrūpā'pi sā satī || 2 ||
[Analyze grammar]

kuśadhvajasya sā poṣyā kanyā dharaṇikukṣijā |
dhanurbhaṃgaṃ tu rāmo vai kṛtvā tāṃ pariṇītavān || 3 ||
[Analyze grammar]

sāketākhyanagaryāṃ vai nṛpaḥ śatamakho'bhavat |
tasya putraḥ śātamakhī rāmādityo babhūva ha || 4 ||
[Analyze grammar]

narādityastu tadbhrātā dyuvarṇāto babhūva ha |
brahmaṇā prārthito viṣṇuḥ kṛṣṇanārāyaṇaḥ svayam || 5 ||
[Analyze grammar]

vāsudevo'bhavad bhūmau rāmā''dityo'tidhārmikaḥ |
dyavarṇāyāṃ ca bhagavāṃstretāyāṃ prathame'bhavat || 6 ||
[Analyze grammar]

viśvāmitrapreṣitastu rākṣasānāṃ vadhāya saḥ |
narādityena sahitaḥ prayayau ṛṣiṇā saha || 7 ||
[Analyze grammar]

dṛṣṭvā pāṣāṇarūpāṃ tāṃ gautamenā'pyadhiśritām |
pativratāmahalyāṃ vai svamārge divyanetrakaḥ || 8 ||
[Analyze grammar]

viśvāmitraṃ tu papraccha kāraṇaṃ jagadīśvaraḥ |
pūrvavṛttaṃ tadā śrutvā rāmo bhuvanapāvanaḥ || 9 ||
[Analyze grammar]

divyarūpeṇa tāṃ jñātvā patisevāparāyaṇām |
pasparśa pādāṃgulibhiḥ sā babhūva tu padminī || 10 ||
[Analyze grammar]

sā ca rāmāśiṣaṃ kṛtvā prayayau svāminā saha |
vimānena paraṃ lokaṃ satyaṃ svapatisaṃśritā || 11 ||
[Analyze grammar]

śubhāśiṣaṃ dadau rāmādityāyā'pi tu gautamaḥ |
agre vāmanapādāṃ'kapāvanaṃ bhūsthalaṃ tataḥ || 12 ||
[Analyze grammar]

dadarśa rāmastatraivā'luṇṭhad rajodhṛtīcchayā |
pāvanaṃ tu rajo dehe tatra pramṛdya bhāvataḥ || 13 ||
[Analyze grammar]

viśvāmitrāśramaṃ gatvā hatvā mārīcarākṣasam |
gatvā tu mithilāṃ śaṃbhudhanurbhaṃgaṃ vidhāya ca || 14 ||
[Analyze grammar]

cakāra pāṇigrahaṇaṃ sītāyā lakṣmi tatra ca |
kṛtvā vivāhaṃ bhagavānayodhyāṃ prayayau mudā || 15 ||
[Analyze grammar]

rājā putraṃ nṛpaṃ kartumiyeṣa kṛtasādaram |
taptatīrthodakaṃ tūrṇamānīya munipuṃgavān || 16 ||
[Analyze grammar]

kṛtādhivāsaṃ rāmārkaṃ sarvamaṃgalasaṃyutam |
dṛṣṭvā tu kalahānāmnī rā्jñī pūrvavacobalāt || 17 ||
[Analyze grammar]

vārayāmāsa rājānaṃ pūrvamaṃgīkṛtaṃ varam |
rāmasya vanavāsaṃ ca rājatvaṃ svasutasya vai || 18 ||
[Analyze grammar]

ayogyasyāpi tasyaiva kālaheyasya sarvathā |
varaṃ dātuṃ mahārājo neyeṣa nyāyamārgagaḥ || 19 ||
[Analyze grammar]

rāmārkastaṃ nṛpaṃ prāha dharmasatyānvitaṃ sudhīḥ |
taḍāgaśatadānena yatpuṇyaṃ tu tato'dhikam || 20 ||
[Analyze grammar]

vāpīdānena loke'tra labhyate mānavaiḥ pitaḥ |
daśavāpīpradānena yatpuṇyaṃ ca tato'dhikam || 21 ||
[Analyze grammar]

yajñenaikena labhyeta sarvathā mānavairbhuvi |
śatayajñaprapuṇyena yatsukhaṃ ca tato'dhikam || 22 ||
[Analyze grammar]

putrā''syadarśanenā'tra labhyate karmabhūmiṣu |
darśane śataputrāṇāṃ yatpuṇyaṃ ca tato'dhikam || 23 ||
[Analyze grammar]

satyasya pālanād rājan labhate puṇyavāñjanaḥ |
nahi satyāt paro dharmo nā'nṛtātpātakaṃ param || 24 ||
[Analyze grammar]

nāsti dharmātparo bandhurnāsti dharmātparaṃ dhanam |
satyadharmātparaḥ ko vā svadharmaṃ rakṣa yatnataḥ || 25 ||
[Analyze grammar]

svadharme rakṣite rājan śaśvatsarvatra maṃgalam |
yaśasyaṃ supratiṣṭhāṃ ca pratāpaḥ pūjanaṃ param || 26 ||
[Analyze grammar]

caturdaśābdaṃ dharmeṇa tyaktvā gṛhasukhaṃ bhraman |
vanavāsaṃ kariṣyāmi satyasya pālanāya te || 27 ||
[Analyze grammar]

kṛtvā satyaṃ tu śapathamicchayā'nicchayā'thavā |
na kuryātpālanaṃ yastu bhasmāntā tasya niṣkṛtiḥ || 28 ||
[Analyze grammar]

kuṃbhīpāke pacyate sa yāvadvai brahmaṇo dinam |
tato mūko bhavet kuṣṭhī mānavaḥ saptajanmasu || 29 ||
[Analyze grammar]

ityuktvā pitarau natvā dhṛtvā jaṭāṃ savalkalām |
yāvad gacchatyaraṇyaṃ sa rāmādityo narārkayuk || 30 ||
[Analyze grammar]

sītā pativratā cāpi pratasthe svāminā saha |
rāmārkastāṃ jagādedaṃ priye tiṣṭhā'tra vā''vraja || 31 ||
[Analyze grammar]

duḥkhāni bahulānyeva vane santi pade pade |
tvamaśaktā'si soḍhuṃ tānyakhilāni tu jānaki || 32 ||
[Analyze grammar]

sītā prāha kumārāṃgī patiprāṇā patipriyā |
patidharmaparā sādhvī pātivratyasurakṣiṇī || 33 ||
[Analyze grammar]

janakenā'rpitā tubhyaṃ nā'nyasmai tvarpitā'smi vai |
patyājñā pālanīyā me dharmo'styeva tathāpyaham || 34 ||
[Analyze grammar]

prārthayāmi kṛpāsindho tvāṃ vinā maraṇaṃ dhruvam |
mamā'tra syād gatirnaiva bhavenme matpatiṃ vinā || 35 ||
[Analyze grammar]

araṇye maraṇaṃ śreyaḥ patyuḥ sānnidhyameva me |
patiṃ vinā gatirnāsti patnīnāṃ pāralaukikī || 36 ||
[Analyze grammar]

aihikī ca gatirnaiva vidyate patimantarā |
sukhaṃ sukhe duḥkhe duḥkhaṃ prasanne tu prasannatā || 37 ||
[Analyze grammar]

kṣudhite kṣudhitā sādhvī tṛpte tṛptā satī bhavet |
svārthānandaparā pakṣapātinī narakaṃ vrajet || 38 ||
[Analyze grammar]

patibhāgyena saubhāgyavatī bhavati sādhvikā |
patihīnā sapatikā sajīvāpi mṛtaiva sā || 39 ||
[Analyze grammar]

nārī pārśvaṃ svāmino'sti cārdhaṃ sā'haṃ tavā'smi tu |
na viyoktuṃ tu yogyā'haṃ svargaṃ me patireva yat || 40 ||
[Analyze grammar]

duḥkhinaṃ svāminaṃ tyaktvā sukhaṃ vāñcchati svairiṇī |
pativratā mahāsādhvī duḥkhabhāgān pravindati || 41 ||
[Analyze grammar]

sarvasvasya pradānena yadi svāmī sukhī bhavet |
prāṇairdehena vā nāryā sukhanīyaḥ patiḥ sadā || 42 ||
[Analyze grammar]

rakṣaṇīyaḥ patirnāryā dehaṃ vikrīya vā''padi |
dhanaṃ yaute gataṃ kṛtvā rakṣyaḥ svāmī suyoṣitā || 43 ||
[Analyze grammar]

svāmī svasyāḥ paraṃbrahma dharmaḥ svāmī sukhaṃ vidhiḥ |
sarvaṃ svāmī na cānyo vai sukhayogaḥ kathaṃcana || 44 ||
[Analyze grammar]

tasmānmayā prabhoḥ chāyārūpayā cānunītayā |
sahaiva sarvadā stheyaṃ nātra stheyaṃ kathaṃcana || 45 ||
[Analyze grammar]

yatra patistatra svargaṃ vaikuṇṭhaṃ mokṣaṇaṃ tathā |
rājyaṃ sampat parā smṛddhirdharmaḥ śṛṃgāra ityapi || 46 ||
[Analyze grammar]

patiṃ vinā gṛhaṃ rājyabhavanaṃ pherurāḍgṛham |
bhogyānyapi ca sarvāṇi viṣatulyāni sarvathā || 47 ||
[Analyze grammar]

na svargaṃ svargamevoktaṃ patiḥ svargaḥ sadā striyāḥ |
na vrataṃ vratamatroktaṃ patireva vrataṃ striyāḥ || 48 ||
[Analyze grammar]

na dharmo dharma evoktaḥ patirdharmaḥ sadā striyāḥ |
dānaṃ japastathā pūjā saubhāgyaṃ śāntireva ca || 49 ||
[Analyze grammar]

svāmipārśvasthitapatnyāḥ sarvaṃ siddhyati nānyathā |
na phalaṃ labhate svāmiśūnyā proṣitabhartṛkā || 50 ||
[Analyze grammar]

paśya kānta striyā bhāgyaṃ patyau deśāntaraṃ gate |
nistejastvaṃ bhavatyevotsāhaśaktivivarjitam || 51 ||
[Analyze grammar]

patiśūnyaṃ sārvabhaumaṃ rājyaṃ vai muṇḍikāsamam |
patiyuktā parṇakuṭī māhendrapadato'dhikā || 52 ||
[Analyze grammar]

nāryā vanaṃ vanaṃ naiva bhavanaṃ bhavanaṃ na vai |
vanaṃ sapatikaṃ svargaṃ niḥsvāmibhavanaṃ vanam || 53 ||
[Analyze grammar]

dehaḥ sapatiko divyo patiśūnyaḥ śavātmakaḥ |
na bhūṣā bhūṣaṇaṃ proktaṃ patireva hi bhūṣaṇam || 54 ||
[Analyze grammar]

apatikā''bhūṣaṇāni gaṇikāṃ khyāpayanti tām |
jalaṃ cānnaṃ cā'mbarāṇi saubhāgyadravyamaṃjanam || 55 ||
[Analyze grammar]

patiyuktaṃ satejaskaṃ tvanyathā dūṣaṇapradam |
tasmātpatnyā sadā sārdhaṃ vastavyaṃ svāminā prabho || 56 ||
[Analyze grammar]

patiṃ pārśve vinā patnī vināśāya hi kalpyate |
mā me nāśo bhavet kānta viyuktāyā gṛhe'tra vai || 57 ||
[Analyze grammar]

tathā kṛpāṃ parāṃ kartuṃ tvamevā'rhasi keśava |
ityuktvā sāśrunetrā sā dhṛtavalkalavastrakā || 58 ||
[Analyze grammar]

hārdaṃ rāmasya vijñāya sajjā'bhūd gamanāya vai |
rāmaḥ prāha vane sādhvi kṣudhā'sahyā bhaviṣyati || 59 ||
[Analyze grammar]

sītā prāha gṛhe svāmin kṣudhā me na śamiṣyati |
rāmaḥ prāha vane sādhvi tṛṣā mṛtyu nayiṣyati || 60 ||
[Analyze grammar]

sītā prāha gṛhe svāmiṃstvattṛṣā mārayiṣyati |
rāmaḥ prāha vane kānte sihādyaistvaṃ mariṣyasi || 61 ||
[Analyze grammar]

sītā prāha gṛhe kāntaviyogo māṃsamatsyati |
rāmaḥ prāha vane patni cātapo'sūn hariṣyati || 62 ||
[Analyze grammar]

sītā prāha gṛhe rāmavirahāgnirjvaliṣyati |
śaityāgnirvanikaḥ śreṣṭho gṛhaśaityāgnimānataḥ || 63 ||
[Analyze grammar]

rāmaḥ prāha vane daityaḥ kadācittvāṃ hariṣyati |
sītā prāha tadā rāmo dhyeyakāryo bhaviṣyati || 64 ||
[Analyze grammar]

rāmaḥ prāha tato nā'yaṃ sakalaṃkāṃ grahīṣyati |
sītā prāha tadā satyāḥ dharmaḥ prakāśameṣyati || 65 ||
[Analyze grammar]

rāmaḥ prāha tataḥ paścādviyogaṃ satī ceṣyati |
sītā prāha tataḥ sītā vaikuṇṭhe yogameṣyati || 66 ||
[Analyze grammar]

rāmaḥ prāha śarīreṇa sukhaṃ dṛṣṭaṃ na vai bhavet |
sītā prāha tvayā sākaṃ duḥkhaṃ dṛṣṭaṃ na vai bhavet || 67 ||
[Analyze grammar]

rāmaḥ prāha vane sīte duḥkhadā tvaṃ bhaviṣyasi |
sītā prāha gṛhe tyaktvā'tyatiduḥkho bhaviṣyasi || 68 ||
[Analyze grammar]

ardyamānā vane sītā kliśyamānā muhurmuhuḥ |
patyādhārā duḥkhaśabdaṃ śvāse'pi na gadiṣyati || 69 ||
[Analyze grammar]

ānukūlyasya saṃkalpaṃ prātikūlyavivarjanam |
sītā pativratā'raṇye sarvathaivā''cariṣyati || 70 ||
[Analyze grammar]

vahninā rakṣitā cā'tha rāmeṇā'pyanumoditā |
chāyayā rākṣasaṃ kṣiptvā pātivratyamaviṣyati || 71 ||
[Analyze grammar]

bhrāmayitvā sākṣarānvai rākṣasān chāyayā satī |
sītā sitatvasaṃyuktā punā rāmaṃ miliṣyati || 72 ||
[Analyze grammar]

chāyā vahnau vilīnā vai bhaviṣyati patīcchayā |
dharmarakṣākaraṃ vākyaṃ matvā patyuḥ punaḥ satī || 73 ||
[Analyze grammar]

patyuḥ priyaṃkarī sītā satī saṃśikṣayiṣyati |
gurvāśramo'thavā'raṇyaṃ svargaṃ mānyaṃ patīcchayā || 74 ||
[Analyze grammar]

patyurvākyaṃ paro dharmaḥ patiḥ śrīparameśvaraḥ |
sītādvārā patī rāmo hatvā rākṣasakoṭikān || 75 ||
[Analyze grammar]

ājñāpayiṣyati patnīṃ hṛdi rakṣitumicchukaḥ |
vaikuṇṭhe divyarūpā ca sākete hṛdayasthitā || 76 ||
[Analyze grammar]

janairadṛśyā sīte tvaṃ sevāṃ kuru sadā mama |
ityājñāṃ sā samāgṛhya dharaṇyāṃ vai pravekṣyati || 77 ||
[Analyze grammar]

tāmimāṃ jānakīṃ bālāṃ sākaṃ netuṃ tvamarhasi |
ityuktvā vanavāsaṃ vai gantuṃ protsāhasaṃyutā || 78 ||
[Analyze grammar]

divyarūpā'bhavat sītā māyā mārgapradarśikā |
agragā sā'bhavattatra rāmaḥ paśyati tāṃ tadā || 79 ||
[Analyze grammar]

mānuṣyā dṛśyatanvā tu rāmapṛṣṭhaṃ yayau satī |
evaṃ sevakarūpo'sau narā''dityo'pi saṃyayau || 80 ||
[Analyze grammar]

prayayau tu vanaṃ rāmādityaḥ sītānarārkayuk |
putraśokācchatamakhastatyāja svatanuṃ priye || 81 ||
[Analyze grammar]

pālanāya pituḥ satyaṃ rāmo babhrāma kānane |
kālāntare mahāraṇye bhaginī rāvaṇasya ca || 82 ||
[Analyze grammar]

dadarśa rāmaṃ kāmārttā brāhmaṇī rākṣasī hi tam |
prāha śūrpaṇakhā rāma rūpadhāma gṛhāṇa mām || 83 ||
[Analyze grammar]

rāmaḥ prāha sabhāryo'hamabhāryaṃ gaccha me'nujam |
ekapatnīvrataścā'haṃ duḥkhamanyāparigrahaḥ || 84 ||
[Analyze grammar]

śrutvā sā tu narādityaṃ māṃ bhajasvetyuvāca vai |
narādityo brahmacārī tāmuvāca hi rākṣasīm || 85 ||
[Analyze grammar]

na me dāragrahaḥ kālo gaccha saumye janāntaram |
kruddhā śūrpaṇakhā prāha yadi tyajatho māṃ vṛthā || 86 ||
[Analyze grammar]

yuvayostu vipattirvai bhaviṣyati na saṃśayaḥ |
mama śāpādayaṃ rāmo hṛtabhāryo bhaviṣyati || 87 ||
[Analyze grammar]

rākṣasīmityuktavatīṃ miṣaṃ vai rakṣasāṃ vadhe |
kartuṃ śastreṇa ciccheda narārko nāsikāṃ striyāḥ || 88 ||
[Analyze grammar]

tannimittena vai caturdaśasahasrarākṣasān |
narādityo yamamārge preṣayāmāsa saṃgare || 89 ||
[Analyze grammar]

śūrpaṇakhā tapaḥ kṛtvā kubjā jātā tapasvinī |
kṛṣṇaṃ prāpa patiṃ sā vai vedhovaramavāpya yat || 90 ||
[Analyze grammar]

atha śūrpaṇakhā siṃhalākhyaṃ dvīpaṃ jagāma ha |
tannṛpaṃ rāvaṇaṃ sā vai jagāda ceṣṭitaṃ hareḥ || 91 ||
[Analyze grammar]

rāvaṇo'pi śūrpaṇakhāvākyāt krodhitamānasaḥ |
jñātvā sītāṃ satīṃ hartuṃ cakre tu mānasaṃ dṛḍham || 92 ||
[Analyze grammar]

mandodaryā tasya patnyā niṣiddho rāvaṇo bahu |
paranāryāstatra pativratāyāstu pradharṣaṇam || 93 ||
[Analyze grammar]

sarvathā nāśaphalakaṃ mā yāhi siṃhaleśvara |
evaṃ saṃprārthitaścāpi sītāṃ jahāra māyayā || 94 ||
[Analyze grammar]

rāmaḥ sugrīvasāhāyyo varaṃ datvā hanūmate |
datvā'ṅgulīyakaṃ viśvāsasthānaṃ vānareśvaram || 95 ||
[Analyze grammar]

hanūmān prayayau vyomnā siṃhaladvīpameva tu |
aśokakānane sītācchāyāṃ dadarśa śokitām || 96 ||
[Analyze grammar]

nirāhārāmatikṛśāṃ rāmanāmajapasthitām |
rūkṣajaṭābhārayutāṃ dhyāyamānāṃ patiṃ prabhum || 97 ||
[Analyze grammar]

praṇamya mātaraṃ ratnāṅgulīyakaṃ dadau jagau |
rāmasandeśamevā'tha bhasmīcakāra siṃhalam || 98 ||
[Analyze grammar]

rāmadūtaṃ ca sovāca sāśrunetrā pativratā |
aye jīvati me rāmo macchokārṇavadāruṇāt || 99 ||
[Analyze grammar]

api me kuśalī nātho na śokena hataḥ prabhuḥ |
api jātā vane tasya svāmino duḥkharūpigī || 100 ||
[Analyze grammar]

madarthe kati duḥkhaṃ vā samprāpa sa madīśvaraḥ |
kimāhāraśca kiṃ bhuṃkte mama prāṇā'dhikaḥ priyaḥ || 101 ||
[Analyze grammar]

api drakṣyāmi taṃ rāmaṃ samudrāntikamāgatam |
api sevāṃ kariṣyāmi pādapadme punaḥ prabhoḥ || 102 ||
[Analyze grammar]

patisevāvihīnāyā mūḍhāyā jīvanaṃ vṛthā |
ayi me dharmaputrastu narādityaḥ prajīvati || 103 ||
[Analyze grammar]

macchokasāgare magno devakalpastu devaraḥ |
hanūmāṃstāṃ sarvanirāmayaṃ vijñāpya cāmbarāt || 104 ||
[Analyze grammar]

prayayau kathayāmāsa rāmādityaṃ satīvratam |
sa ca vānarasainyaiśca setuṃ badhvā yayau hariḥ || 105 ||
[Analyze grammar]

siṃhalādhipatiṃ hatvā cakre sītāpramokṣaṇam |
yayau puṣpakayānena sāketaṃ sītayā saha || 106 ||
[Analyze grammar]

vijayasyotsavaṃ kṛtvā sītāṃ kṛtvā tu vakṣasi |
jahaturvirahajvālāṃ sītā rāmārka ityubhau || 107 ||
[Analyze grammar]

babhūvatū rāmaputrau dhārmikau ca kuśīlavau |
vālmikasyāśrame jātau sūryavaṃśakarau śubhau || 108 ||
[Analyze grammar]

sītā tu dharaṇau magnā sāketapattane tataḥ |
varṣadvādaśasāhasraṃ rāmo rājyaṃ cakāra ha || 109 ||
[Analyze grammar]

tato yātaḥ sa vaikuṇṭhaṃ dharmaṃ saṃsthāpya bhūtale |
iti te kathitaṃ lakṣmi sītācaritramuttamam || 110 ||
[Analyze grammar]

pātivratyaparaṃ krūrāraṇyarākṣasapīḍitam |
śrīrāmacaritaṃ tvetad bhuktimuktipradaṃ sadā || 111 ||
[Analyze grammar]

na jāto rāmasadṛśo dayālurdhārmikaḥ śuciḥ |
na ca janiṣyate paścāt kṛṣṇanārāyaṇaṃ vinā || 112 ||
[Analyze grammar]

nāpi sītāsamā patnī duḥkhaṃjīvā pativratā |
bhaviṣyati svāmijīvā na jātāpi śrutā'parā || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye śatamakhadyuvarṇāputravadhvāḥ sītāyā rāmādityena saha vanavāsakaṣṭādikaṃ patyarthameveti pātivratyadharmaparatvamityādinirūpaṇanāmā ṣaṭsaptatyadhikatriśatatamo'dhyāyaḥ || 376 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 376

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: