Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
bhedayitvā paraṃ tattvaṃ hakāraṃ nāma nāmataḥ |
so'ṣṭākapālo vijñeyastasyākāśaṃ tu tacchiraḥ || 1 ||
[Analyze grammar]

aghoramiti vikhyātaṃ dvātriṃśākṣarabhūṣitam |
tasmātsañjāyate sṛṣṭiḥ sā tu sṛṣṭirhṛdi sthitā || 2 ||
[Analyze grammar]

dvātriṃśa mātarastāstu cakrārūḍhā vicintayet |
caṇḍā ghaṇṭā mahānāsā sumukhī durmukhī balā || 3 ||
[Analyze grammar]

revatī prathamā ghorā saumyā bhīmā mahābalā |
jayā ca vijayā caiva ajitā cāparājitā || 4 ||
[Analyze grammar]

mahotkaṭā virūpākṣī śuṣkā cākāśamātarā |
sehārī jātahārī ca daṃṣṭrālī śuṣkarevatī || 5 ||
[Analyze grammar]

pipīlikā puṣpahārī aśanī sasyahārikā |
bhadrakālī subhadrā ca bhadrabhīmā subhadrikā || 6 ||
[Analyze grammar]

manasā pūjayettasthā bhakṣyabhojyādibhiḥ kramāt |
puṣpairnānāvidhairdevi nānālaṅkārakādibhiḥ || 7 ||
[Analyze grammar]

sravantaṃ cintayettasthamamṛtaṃ sarvatomukham |
tenāpyāyitadehastu tatkṣaṇādvirajo bhavet || 8 ||
[Analyze grammar]

yāgaṃ tu mānasaṃ kṛtvā kasya siddhirna jāyate |
sampūrṇamaṇḍalaṃ dhyātvā aghoraṃ nāma nāmataḥ || 9 ||
[Analyze grammar]

so'ṣṭākapālaḥ pravarastattvavyāpī nirakṣaraḥ |
sa eva candrarūpī syātkarṇikāyāṃ vicintayet || 10 ||
[Analyze grammar]

tattvaṃ tatra mahānādaṃ hakāraṃ nāma nāmataḥ |
ṣaṭpadārthayuto devi navakena prasidhyati || 11 ||
[Analyze grammar]

sa eva līyate viṣṇorviṣṇu rudrasamāśritaḥ |
sa eva kālo vijñeyaḥ sarvabhakṣo hutāśanaḥ || 12 ||
[Analyze grammar]

sa eva līyate māyā sā ca viṣṇuḥ prakīrtitā |
sā śaktirnirmalā kubji kālo vai yena bhakṣitaḥ || 13 ||
[Analyze grammar]

sa viṣṇuḥ śivatāṃ yāti setuṃ bhittvā kuleśvari |
sa ca turyapadaṃ prāpya unmanatvaṃ hi tatpadam || 14 ||
[Analyze grammar]

āśrayaṃ devadevasya aghorasya mahātape |
nirvāṇaṃ tu paraṃ vindyātsa kubjīśaḥ prakīrtitaḥ || 15 ||
[Analyze grammar]

sa dhruvo vāsudevaśca ajātaḥ parikīrtitaḥ |
tatra śaktiṃ sadā kuryāttatrāsaktaḥ sadā bhavet || 16 ||
[Analyze grammar]

na pāpairlipyate devi mahāpāpaiḥ sudāruṇaiḥ |
na kālasya vaśaṃ gacchenna jarā na ca duḥkhitaḥ || 17 ||
[Analyze grammar]

sarvatīrthaphalaṃ caiva sarvayajñeṣu dīkṣitaḥ |
hṛnnādaṃ manasotthāpya vrajennirvāṇajaṃ padam || 18 ||
[Analyze grammar]

cetasā tvamṛtaṃ gṛhya āgacchedghaṇṭikāśrayam |
tadutthaṃ bhāratīmūle kṛtvāsau'mṛtamaśnute || 19 ||
[Analyze grammar]

āpūrya vadanaṃ tena svacchandena kujeśvari |
anangadhenavīṃ dugdhvā tattvaṃ vyāpyeśvareṇa tu || 20 ||
[Analyze grammar]

aghoraṃ pañcamadhye tu ātmatattvaṃ vicintayet |
yo'gnirjvalati cāpena ekastiṣṭhati pañcadhā || 21 ||
[Analyze grammar]

trailokyaṃ vyāpitaṃ tena yajante brahmavādinaḥ |
tasyaiva yaḥ śikhāṃ vetti āhitāgniḥ sa ucyate || 22 ||
[Analyze grammar]

so' gnirdevamukhaṃ vindyādaghoraḥ sarvatomukhaḥ |
mukheṣu ca mukhaṃ devi trailokye'pi pragīyate || 23 ||
[Analyze grammar]

vinā tena varārohe na homo na ca bhojanam |
śuciragnirbhaveddevo bahurūpaḥ kujeśvari || 24 ||
[Analyze grammar]

tadantaṃ tu japaṃ kuryātkṛtvā hṛtsthaṃ tu keśavam |
adhastātsetumārgasya tiṣṭhate tu kujeśvaraḥ || 25 ||
[Analyze grammar]

sa cāsanaṃ paraṃ tasya sevyate kiṃ na mantrarāṭ |
vidyārājeti vikhyāto mantrarājeti kathyate || 26 ||
[Analyze grammar]

mudrārājeti mahatāṃ maṇḍalādhipatiḥ smṛtaḥ |
brahmaviṣṇvīśvarādyeṣu patirdevi pracakṣyate || 27 ||
[Analyze grammar]

nānena sadṛśo devi mantrakoṭiśatairapi |
hṛdayaṃ sarvamantrāṇāṃ paramaṃ parikīrtitam || 28 ||
[Analyze grammar]

anena hīnā deveśi mahānapi na sidhyati |
grahayantreṣu sarveṣu vyādhiteṣu kuleśvari || 29 ||
[Analyze grammar]

ripunāśe ca balavāndāridrabhayanāśanam |
tasmādārādhya yatnena duḥkhasiṃhaḥ prakīrtitaḥ || 30 ||
[Analyze grammar]

nānena sadṛśaḥ kaścinnānyo'sti sacarācare |
devāsuramanuṣyānāṃ tattvarūpo maheśvari || 31 ||
[Analyze grammar]

mūrdhnaḥ pādatalaṃ yāvattattvaṃ carati dehinām |
niṣkalātsakalaṃ yāti sakalānniṣkalaṃ padam || 32 ||
[Analyze grammar]

ekenāṃśena vīrāṇāṃ sarveṣāṃ kimapi stutam |
sa bhairavaḥ śivo bhāti sarvajñaḥ sarvajantuṣu || 33 ||
[Analyze grammar]

yāvattiṣṭhatyasau gātre tāvajjīvanti jantavaḥ |
vinā tena varārohe nāsti nāstīti kathyate || 34 ||
[Analyze grammar]

tasya devādhidevasya sarvavyāpimayasya ca |
sarvadevamayo devi kathaṃ bhaktyā na sidhyati || 35 ||
[Analyze grammar]

yena vijñānamātreṇa smṛtenaiva tu sundari |
akṣayān labhate lokānmuktisthānaṃ gamiṣyati || 36 ||
[Analyze grammar]

sarvalakṣaṇahīno'pi smaraṇātkalmaṣāpahaḥ |
aho mantrasya māhātmyaṃ japyamānasya nityaśaḥ || 37 ||
[Analyze grammar]

vināpi layayogena yoginīsamatāṃ vrajet |
sādhakāya prayacchanti trailokyajñānamuttamam || 38 ||
[Analyze grammar]

ākāśādi prayacchanti divyadṛṣṭiśrutāgamam |
sarvabhūtā vaśaṃ yānti grahāścaiva viśeṣataḥ || 39 ||
[Analyze grammar]

viṣaṃ ca nirviṣaṃ kuryāddarśanādeva sarvataḥ |
na tasya tiṣṭhate gātre viṣaṃ sthāvarajaṅgamam || 40 ||
[Analyze grammar]

kīṭalūtāstu bhūtāśca apamṛtyurna tiṣṭhati |
garajaṃ yogajaṃ doṣaṃ pralayaṃ yānti dūrataḥ || 41 ||
[Analyze grammar]

cūrṇalepāñjanādīni kuhakāni tu yāni vai |
ye kariṣyanti ripavaḥ striyo vā puruṣasya vā || 42 ||
[Analyze grammar]

tatkṣaṇātpralayaṃ yānti teṣāṃ pratyaṅgirā bhavet |
smaraṇāddevadevasya indraṃ yāti narottamaḥ || 43 ||
[Analyze grammar]

jvalanto dṛśyate bhūtairhṛccakre vidhisaṃsthitaḥ |
duṣṭāśca pralayaṃ yānti siṃhasyaiva yathā mṛgāḥ || 44 ||
[Analyze grammar]

eko doṣo hi mantrasya japyamānasya jāyate |
jarā mṛtyuśca dāridryaṃ vyādhayo vividhāḥ priye || 45 ||
[Analyze grammar]

smaraṇātpralayaṃ yānti tuhinaṃ tu raveriva |
japyate yeṣu rāṣṭreṣu deśe vā surasundari || 46 ||
[Analyze grammar]

na rujā jāyate tatra svāmī tatra vivardhate |
ekenāpi suputreṇa ghoradevāṅgapūjanāt || 47 ||
[Analyze grammar]

ghorīśaṃ tu yadā jñātaṃ sa kulaṃ tārayiṣyati |
paśavaśca na naśyanti sadā vardhati gokulam || 48 ||
[Analyze grammar]

vandhyā na jāyate nārī na mriyante ca bālakāḥ |
jvararogādibhistasya kuṭumbaṃ naiva pīḍyate || 49 ||
[Analyze grammar]

sarvalokasya sampūjyo jāyate rājavallabhaḥ |
dhāraṇīyaṃ sadā gātre yathāvatpravadāmyaham || 50 ||
[Analyze grammar]

puṣpeṇa guḍikāṃ kṛtvā mantraṃ bhūrje samālikhet |
kuṅkumena likheddevi rocanāyāthavā punaḥ || 51 ||
[Analyze grammar]

akāracaturo madhye ātmanāma samālikhet |
mantreṇa chāditaṃ nāma aṅkusena tu rakṣitam || 52 ||
[Analyze grammar]

māyayācchādayitvā tu śivaṃ mūrdhni gataṃ likhet |
yāṣṭaṃ ṣaṣṭhasamāyuktaṃ bindunādāṅkitaṃ priye || 53 ||
[Analyze grammar]

tacchivaṃ tu varārohe caturāśramapūjitam |
sarvaṃ kṣasthaṃ paraṃ mantraṃ sarvarakṣākaraṃ param || 54 ||
[Analyze grammar]

nāmnā tu guḍikā hyeṣā sarvarogavimardanī |
sāntā pūrvaṃ tu kartavyā tataḥ kṣasthāṃ tu kārayet || 55 ||
[Analyze grammar]

kṣakāraṃ kālamārūḍhamokāroparidīpitam |
ṣaṣṭhasvarayutaṃ devi amaratvaṃ prayacchati || 56 ||
[Analyze grammar]

yastu dhārayate divyāṃ guḍikāṃ śivapūjitām |
tasya vakṣyāmi suśroṇi guṇānnānāvidhān śṛṇu || 57 ||
[Analyze grammar]

sarvatīrtheṣu yaḥ snātaḥ sarvayajñeṣu dīkṣitaḥ |
na bhayaṃ vidyate tasya dharaṇadajarāmaraḥ || 58 ||
[Analyze grammar]

sarvavratāni cīrṇāni sarvatīrthanamaskṛtaḥ |
avaniṃ vicaretsarvāṃ bhairavastu yathā hi saḥ || 59 ||
[Analyze grammar]

sarve te darśanāttasya sādhakasya mahātmanaḥ |
duṣṭāśca pralayaṃ yānti vyādhayo vidravanti ca || 60 ||
[Analyze grammar]

abrahmacārī cārī syādasnātaḥ snānamāpnuyāt |
na bhayaṃ vidyate tasya saṅgrāme ca sadā jayaḥ || 61 ||
[Analyze grammar]

abhakṣyabhakṣaṇaṃ kṛtvā agamyāgamanaṃ tathā |
nāsau lipyati pāpena paṅkasthaṃ kamalaṃ yathā || 62 ||
[Analyze grammar]

guḍikā tu sadā siddhā mahābhairavadhāritā |
yogeśvarādimunibhiḥ sarvadevairnamaskṛtā || 63 ||
[Analyze grammar]

bahunāpi kimuktena satyaṃ satyaṃ yaśasvini |
jvalanto dṛśyate bhūtairyathā rudro makhāntakṛt || 64 ||
[Analyze grammar]

supto bhuktaḥ prabuddhaśca atha maithunamāgate |
mahāhave mahādevi duṣṭasiṃhagajeṣu ca || 65 ||
[Analyze grammar]

vidyudvajrāśaniścaiva utpāteṣvaśanīṣu ca |
śatrunāśe ca gonāśe viṣaśaṅkāgataṃ ca yat || 66 ||
[Analyze grammar]

ārṇaveṣu ca sarveṣu dhāraṇānna bhayaṃ bhavet |
śākinyo vaśagāstasya duṣṭavetālarākṣasāh || 67 ||
[Analyze grammar]

śucirvāpyaśucirvāpi vidravanti diśo daśa |
guḍikaiṣā samākhyātā trilohapariveṣṭitā || 68 ||
[Analyze grammar]

dhāraṇīyā prayatnena śivalokamavāpnuyāt |
sarvāvasthagato vāpi muktiṃ yāti surādhipe || 69 ||
[Analyze grammar]

matsamo dhāraṇāddevi satyaṃ satyaṃ yaśasvini |
mayāpi dhāritā hyeṣā brahmaṇāpi tataḥ punaḥ || 70 ||
[Analyze grammar]

viṣṇunā devarājena yuddhe daityāstu nirjitāḥ |
agnivāyukubereṇa yamena varuṇena ca || 71 ||
[Analyze grammar]

mātṛbhirguhyakaiścaiva garuḍena ca dhīmatā |
dadhīcinā ca śukreṇa durvāsenāpi dhīmatā || 72 ||
[Analyze grammar]

ṛṣibhiśca tathā sarvairdevadaityaiḥ kujeśvari |
tatastvanyaiśca rājānairbalibhirnahuṣādibhiḥ || 73 ||
[Analyze grammar]

yuddhe jayārthibhirdevi ugravyādhijayārthibhiḥ |
prajāvaśyārthibhiścaiva guḍikā kaṇṭhadhāritā || 74 ||
[Analyze grammar]

nānayā sadṛśī vidyā guḍikā bhuvi vidyate |
piṇḍaṃ tu prathamaṃ mantryamaghoreṇa susaṃskṛtam || 75 ||
[Analyze grammar]

bhuñjīyāccaiva niḥśaṅkaṃ tatastasyāmṛtāyate |
diśo'bhimantrya gaccheta vāmaṃ cāgrapadaṃ nyaset || 76 ||
[Analyze grammar]

ubhayoścandramadhye tu paryaṭeta sadā sthitaḥ |
bhuñjāne śayane caiva candramadhye sadā sthitaḥ || 77 ||
[Analyze grammar]

candrārūḍhena satataṃ sthātavyaṃ varavarṇini |
nāghorasadṛśo mantro mantrā yasmādvinirgatāḥ || 78 ||
[Analyze grammar]

guruvaktrāttu vijñeyo madhye oṃkāramadhyagam |
sa eva nādasaṃlīno yāvadbrahmabilaṃ gataḥ || 79 ||
[Analyze grammar]

dhāraṇāddhāritaṃ kṛtvā tribhiḥ prāṇairalaṅkṛtam |
svacchandasahitaṃ devaṃ varṇāntapariveṣṭitam || 80 ||
[Analyze grammar]

mukhe'naṅgāṃ tato dugdhvā dhenavīṃ cāmbarāṃ priye |
grāhyagrāhavimardaśca triśūlaṃ vaḍavāmukham || 81 ||
[Analyze grammar]

kuñcikā ghaṇṭikā caiva rājadantāmṛtāgamam |
āyuṣo jñānamutkrāntiraghorasya vaśe sthitaḥ || 82 ||
[Analyze grammar]

nāghorasadṛśo mantro mantrakoṭiśatairapi |
satyaṃ satyaṃ punaḥ satyaṃ bhūyaḥ satyaṃ punaḥ punaḥ || 83 ||
[Analyze grammar]

sarvajñaṃ paramaṃ mantraṃ muktidaṃ vyādhināśanam |
jarāmṛtyuharaṃ devi vidyārājeti kīrtitam || 84 ||
[Analyze grammar]

viṣuvaṃ ca sadā tatra yatra sarvaṃ pratiṣṭhitam |
utpattisthitikartāraṃ yatra sarve layaṃ gatāḥ || 85 ||
[Analyze grammar]

kiṃ na sevyati deveśi bahurūpaṃ kujeśvari |
devādhidevaṃ paramaṃ yattatkāraṇamavyayam || 86 ||
[Analyze grammar]

tattvavyāpīti paramaṃ vyomavyāpīti kathyate |
brahmaviṣṇusurādīnāmutpattipralayāntikam || 87 ||
[Analyze grammar]

aghoraṃ ghorarūpeti aghorīśa iti smṛtaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 9

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: