Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
śrutaṃ deva mayākhyātamaśeṣārthasuvistaram |
kathaṃ devyāḥ śikhāsaṃsthā svacchandaḥ katirūpadhṛk || 1 ||
[Analyze grammar]

prayogavipulaṃ deva sarvopāyavivarjitam |
adhunāśrotumicchāmi sārātsārataraṃ vibho || 2 ||
[Analyze grammar]

āpyāyanaṃ śarīrasya ākāśādiprasādhanam |
arcanaṃ caiva saṅkṣepādgrahamardakaraṃ yathā || 3 ||
[Analyze grammar]

ripumardakaraṃ caiva bilayantraprasādhanam |
jvaraduṣṭaviṣādīnāṃ sarvaduḥkhavimardanam || 4 ||
[Analyze grammar]

yathā smaraṇamātreṇa vyādhito mucyate kṣaṇāt |
dharmakāmārthasaṃsiddhamarthamokṣaprasādhanam || 5 ||
[Analyze grammar]

vaśīkaraṇakarmāṇi ākarṣaṇavidhikriyā |
divyādivyeṣu kāryeṣu nāgakāryeṣu bhairava || 6 ||
[Analyze grammar]

śarīrasthaṃ yathā brūhi nāḍisthaṃ mudrayā saha |
saṅkṣepārcanakarma ca saṃsiddhaṃ bhogasādhanam || 7 ||
[Analyze grammar]

vratayāgavihīnaṃ ca vittopāyavivarjitam |
smaraṇātkevalo mantraḥ sukhamutpādayed yathā || 8 ||
[Analyze grammar]

śrībhairava uvāca |
sādhu kubjini bhadre tvaṃ kathayataḥ śṛṇuṣva me |
śikhā guṇakalā yasya svacchandasyāmitadyuteḥ || 9 ||
[Analyze grammar]

kubjikāyāḥ śikhā raudrā raudrasiddhipradāyikā |
sārātsārataraṃ devi satyaṃ satyaṃ na cānyathā || 10 ||
[Analyze grammar]

aghorānna paro mantraḥ kasmāccūlīgatastu saḥ |
śamanaṃ sarvaduḥkhānāṃ vyādhīnāṃ ca nikṛntanam || 11 ||
[Analyze grammar]

sarvānugrahakaṃ devi bhuktimuktipradāyakam |
kālanirṇāśanaṃ devi jarāsiṃhamudāhṛtam || 12 ||
[Analyze grammar]

dāridraśamanaṃ cedamacireṇa gaṇāmbike |
āśāḥ saṃśodhayitvā tu devyā nyāsaṃ hi pūrvavat || 13 ||
[Analyze grammar]

hṛdayādiprabhedena astrāntaṃ yāvadāvadhim |
svasthānanyāsavinyāsaṃ pūrvavacca yathāsthitam || 14 ||
[Analyze grammar]

śikhāsvacchandadeveśaṃ mantredaṃ pārameśvaram |
ṣaḍaṅgayajanādvātha nirācāreṇa sidhyati || 15 ||
[Analyze grammar]

tato mudrāṃ parāṃ baddhvā cintayed yonimadhyagām |
mahāmudreti vikhyātā nākhyātā kasyacinmayā || 16 ||
[Analyze grammar]

dhyātvā pretaṃ purā devi sarvakāraṇakāraṇam |
mahāyogī mahāsiddhaḥ sarvalokadharaḥ prabhuḥ || 17 ||
[Analyze grammar]

sarvajñaguṇasaṃyuktaṃ padmaṃ tasyopari sthitam |
karṇikopari dīpyantaṃ prajvalantaṃ mahaujasam || 18 ||
[Analyze grammar]

anantaṃ tadvijānīyāttasyordhve tacchikhāśivam |
aṣṭapattrāsanāsīnaṃ dvātriṃśārcibhirāvṛtam || 19 ||
[Analyze grammar]

nānālaṅkārasampannaṃ nānāvarṇaṃ vicintayet |
daśabāhuṃ mahāghoraṃ caturvaktraṃ sulālasam || 20 ||
[Analyze grammar]

sarvavarṇadharaṃ devamatha śyāmaṃ vincintayet |
kapālaṃ caiva khaṭvāṅgamanyatparaśuśūladhṛk || 21 ||
[Analyze grammar]

ḍamaruṃ cākṣamālāṃ ca phalaṃ haste niveśayet |
gajacarmadharau cobhau hastau tu parikīrtitau || 22 ||
[Analyze grammar]

garjantaṃ bhīṣaṇaṃ nādaṃ sarvakāraṇakāraṇam |
bhakṣantaṃ cintayedvyādhiṃ viśveśvarakujeśvaram || 23 ||
[Analyze grammar]

khādyamānāṃ raṭantīṃ tāṃ tāḍyamānāṃ vibheditām |
bhedayantīṃ triśūlena chedayantīṃ mahāsinā || 24 ||
[Analyze grammar]

kruddhabhāvāddhunantīṃ tāṃ pūrvavyādhiṃ vicintayet |
tasyopari tamaikāramīśatattvāvadhisthitam || 25 ||
[Analyze grammar]

śikhāsvacchandadeveśaṃ tatsthāpyopari pūjayet |
svakīyāṅgasamudbhūtamekavīrāṅgapañcakam || 26 ||
[Analyze grammar]

āgneyyāṃ hṛdayaṃ nyasya śirastvīśānagocare |
śikhāṃ śikhātmakāṃ rakṣe tanutrāṇaṃ tu vāyave || 27 ||
[Analyze grammar]

astraṃ diśāsu vinyasya bhūyo madhye prapūjayet |
juṣṭacaṇḍeśvaraṃ kṣetre pūjādau vighnarāṭ kule || 28 ||
[Analyze grammar]

calādīnāmadhiṣṭhānaṃ jānīyādgurupaṅktivat |
dhūpacandananaivedyaṃ trayāṇāṃ prathamaṃ dadet || 29 ||
[Analyze grammar]

siddhisādhanayuktasya mārgo'yaṃ hyavicārakaḥ |
nirācārapadasthānāṃ kṣetracaṇḍīśavighnarāṭ || 30 ||
[Analyze grammar]

balipūjāsu naivedyaṃ trayāṇāṃ prathamaṃ dadet |
paścātkramasya kubjīśe ataḥ śāṭhyaṃ na kārayet || 31 ||
[Analyze grammar]

pāramparyakramaṃ pūjya paścānmaṇḍalakopari |
śikhāsvacchandadeveśaṃ yāmalaṃ tu catuṣkalam || 32 ||
[Analyze grammar]

hṛttanutrāṇaparyantaṃ yajeddevaṃ catuṣkalam |
yogamārgāvalambānāṃ śrīsiddhākhyaṃ catuṣkalam || 33 ||
[Analyze grammar]

pūjya svacchandadeveśaṃ kramāgre maṇḍalopari |
tato japecchikhānāthamaghoraṃ parameśvaram || 34 ||
[Analyze grammar]

praṇavādyaṃ namaskāramasiddhānāṃ niyuñjayet |
siddhārthayogayuktānāmaiṃpādādyantayojitam || 35 ||
[Analyze grammar]

tato' gnipūjanaṃ kṛtvā yathā pūjā tathāhutim |
sahasraṃ vā śataṃ vātha pañcāśatpañcaviṃśa vā || 36 ||
[Analyze grammar]

tilairhomaṃ prakurvīta dadhimadhvājyasaṃyutaiḥ |
ghṛtasaktvā ca madhunā sarvaduḥkhapramardakam || 37 ||
[Analyze grammar]

vyādhinirṇāśanaṃ kubji śeṣahomaṃ tu bhūtidam |
sahasreṇa mahābhūtiḥ śatena vyādhināśanam || 38 ||
[Analyze grammar]

śatamaṣṭaśataṃ kubji devatulyo bhaviṣyati |
sarvaduḥkhavinirmuktaṃ japapūjāsamanvitam || 39 ||
[Analyze grammar]

śatato' ṣṭasahasreṇa triṣkālena tu sundari |
ṣaṇmāsājjāyate siddhiḥ sākṣātpaśyati bhairavīm || 40 ||
[Analyze grammar]

yatheṣṭaṃ jāyate siddhirnāstyatra-m-anṛtaṃ vacaḥ |
sahasreṇa jvaraṃ yāti chāgasya piśitairhutaiḥ || 41 ||
[Analyze grammar]

triṣkālaṃ māsamekaṃ tu sahasraṃ hunate tu saḥ |
sidhyate māṃsahomena kṣaudrājyadadhisaṃyutam || 42 ||
[Analyze grammar]

yavakṣīrānnahomena śālitaṇḍulasādhitam |
prīyate tu śikhādevaḥ svacchando ghorarūpadhṛk || 43 ||
[Analyze grammar]

dadhihomātparā puṣṭiḥ kṣīrahomena śāntikam |
ṣaṇmāsāttu ghṛtaṃ hutvā sarvavyādhivināśanam || 44 ||
[Analyze grammar]

rājayakṭmaṃ tilairhomādāyuvṛddhiryavairhutaiḥ |
kuṣṭhasyaiva sadā homāttriyuktaistaṇḍulaiḥ priye || 45 ||
[Analyze grammar]

samasaktughṛtenāśu nāśayeta bhagandaram |
tilairhomaṃ prakurvīta dadhimadhvājyasaṃyutam || 46 ||
[Analyze grammar]

vyādhinirṇāśanaṃ kubji śeṣahomastu bhūtidaḥ |
ghṛtakevalahomena sarvavyādhinikṛntanam || 47 ||
[Analyze grammar]

prayogaṃ sampravakṣyāmi yaduktaṃ te purā mayā |
dharmakāmārthamokṣāṇāṃ caturvargaphalodayam || 48 ||
[Analyze grammar]

tava kubji pravakṣyāmi śṛṇuṣvekamanādhunā |
sarvavyādhiharaṃ dhyānaṃ paraṃ puṣṭivivardhanam || 49 ||
[Analyze grammar]

āśāṃ saṃśodhayetpūrvaṃ nyāsaṃ kṛtvā tu pūrvakam |
pūrvaṃ nyasya ca mantreśaṃ nāḍīvarṇaistathākṣaraiḥ || 50 ||
[Analyze grammar]

adhaḥsrotaṃ tu vāmena dakṣiṇordhvagataṃ priye |
nyāsaṃ kṛtvā śarīre tu mantrarājamanusmaret || 51 ||
[Analyze grammar]

pañcapraṇava-m-ādyena aghoreṇa surādhipe |
adhyuṣṭamātrāduttīrṇaṃ jñātvā mantramanusmaret || 52 ||
[Analyze grammar]

akulāditrimadhyasthaṃ kulāccādestrimadhyagam |
madhyamāditrimadhyasthaṃ piṇḍādestu trimadhyagam || 53 ||
[Analyze grammar]

trayārdhamātrasaṃyuktaṃ praṇavedaṃ śikhāśivam |
trināḍīpiṇḍasambhūtaṃ mudrayā cordhvadīpitam || 54 ||
[Analyze grammar]

tripakṣakṣayakartāraṃ tridhābaddhaṃ triśūlinam |
trimūrtiguṇasambhūtaṃ tenāsau tridaśeśvaraḥ || 55 ||
[Analyze grammar]

trimārgavihitaṃ śāntaṃ tripathāntasamudbhavam |
tripathena vinā bhadre bhrājate yonimaṇḍalam || 56 ||
[Analyze grammar]

yoniṃ vinā na niṣpattirdivyādivyeṣu vastuṣu |
uttamottamamadhyasthā kanyasāntavyavasthitā || 57 ||
[Analyze grammar]

bindu śaktistathā nādaṃ mātrātrayamudāhṛtam |
trayāṇāmapi saṃyogānniṣpadyeta bhagālayam || 58 ||
[Analyze grammar]

parārdhamātrasambhinnaṃ praṇavo'yaṃ kulāgame |
a-u-ma-kārasaṃyuktaṃ praṇavedaṃ kriyātmakam || 59 ||
[Analyze grammar]

sādākhyeśvararudrāṇāṃ brahmaviṣṇu-r-anukramāt |
ete te praṇavāḥ pañca kriyākāraṇagocare || 60 ||
[Analyze grammar]

praṇavādisamudbhūtāḥ pañcaite guṇavattarāḥ |
pañcapraṇava-m-ādyantaṃ tatordhve tu śikhāśivam || 61 ||
[Analyze grammar]

evaṃ tu praṇavaṃ divyaṃ sugopyaṃ prakaṭīkṛtam |
atra devi sphuṭaṃ tubhyaṃ bhrāntaṃ cātra jagattrayam || 62 ||
[Analyze grammar]

jñātvevaṃ saṃsmared yastu sannidhāno'sti tasya vai |
sudurlabhaḥ prayogo'yaṃ guruvaktrāttu labhyate || 63 ||
[Analyze grammar]

yatrotpannaṃ tato yāti layaṃ kṛtvā surādhipe |
utpattipralayaṃ jñātvā tato mantramanusmaret || 64 ||
[Analyze grammar]

yatkiñcitkurute kāryaṃ sādhakaḥ sādhanātmakaḥ |
uccarettu layāntasthaṃ tarjanyāgre vyavasthitam || 65 ||
[Analyze grammar]

nāḍīsūtreṇa vinyastaṃ bahirante ca mātaraḥ |
yā nāḍī sā bhavedvarṇastayā nāḍyā tu veṣṭayet || 66 ||
[Analyze grammar]

yadi candraṃ vaheccakraṃ sūryaṃ vā cakramuttamam |
tasya madhye svayaṃ sthitvā viśvo'hamiti cintayet || 67 ||
[Analyze grammar]

ahaṃ brahmā tathā viṣṇurahaṃ devo maheśvaraḥ |
bhairavo'hamiti devi cintayitvā tu sādhakaḥ || 68 ||
[Analyze grammar]

hṛnmadhye cintayeccakraṃ nāḍīvarṇaistathākṣaraiḥ |
ādyakṣaraṃ japenmantraṃ punarādyaṃ niyojayet || 69 ||
[Analyze grammar]

evaṃ saṃsmṛtya vidhivatsarvakarmāṇi sādhayet |
arcanaṃ havanaṃ dhyānaṃ japamekāntarūpiṇam || 70 ||
[Analyze grammar]

karma kṛtvā kujeśāni kujeśāya nivedayet |
tato dhyānaṃ prakurvīta viśuddhenāntarātmanā || 71 ||
[Analyze grammar]

sa eva mantramuccārya ādyādau yāvadantimam |
nādena tu gatiṃ kuryātsvacchandagatibhāvitaḥ || 72 ||
[Analyze grammar]

brahmaṃ bhittvā tato viṣṇuṃ rudramīśvarameva ca |
setumadhyena gamanaṃ kuñcikodghāṭayedbilam || 73 ||
[Analyze grammar]

udghāṭya paramaṃ sthānamaghoraṃ yatra saṃsthitam |
aṣṭākapāla ghorīśaṃ tryakṣaraṃ samanusmaret || 74 ||
[Analyze grammar]

sarvamantreṣu hṛdayaṃ yatkubjīśaśikhātmakam |
manasā smṛtamātreṇa khecaratvaṃ prajāyate || 75 ||
[Analyze grammar]

sarvavighnopaśamanaṃ mantraṃ tryakṣaramuttamam |
śeṣaṣaṭkaṃ tu yaddevi tadaṅgānyasya kalpayet || 76 ||
[Analyze grammar]

japtavyaṃ tu śikhāsūtraṃ sakṛtsiddhiḥ prajāyate |
ākāśādiprasiddhyarthaṃ siddhiranyāsu kā kathā || 77 ||
[Analyze grammar]

mantrasannaddhadehastu sarvāvastho'pi sādhakaḥ |
tiṣṭhan jāgran svapan gacchanbhuñjāno maithune rataḥ || 78 ||
[Analyze grammar]

caryādhārī nirācāro mantrasaṃsmaraṇācchuciḥ |
sāmānyasmaraṇādeva vyādhibhirnābhibhūyate || 79 ||
[Analyze grammar]

prajvalandṛśyate bhūtairyasyedaṃ tu śarīragam |
ataḥ kiṃ bahunoktena siṃhasyaiva yathā mṛgāḥ || 80 ||
[Analyze grammar]

gandhena pralayaṃ yānti satyaṃ satyaṃ mahātape |
japena sādhayetsarvaṃ vratastho yastu sādhakaḥ || 81 ||
[Analyze grammar]

pūrvameva japel lakṣaṃ sidhyate ghoramūrdhajam |
aviditvā vidhānena kiñcitkāryaṃ na sādhayet || 82 ||
[Analyze grammar]

yaḥ kuryādvidhihīnaṃ tu sa vighnaiścābhibhūyate |
tasmātpadārthanavakaṃ jñātavyaṃ tu kujeśvari || 83 ||
[Analyze grammar]

kṣetrasthānāni suśroṇi jñātavyāni suniścitaiḥ |
kṣetraṃ vratāni mantrāśca akṣasūtraṃ japaṃ tathā || 84 ||
[Analyze grammar]

dhyānaṃ pūjā tathā dravyaṃ varṇaṃ mukhasamanvitam |
mukhahīnā na sidhyanti agnihotravivarjitāḥ || 85 ||
[Analyze grammar]

mukhamāhavanīyaṃ syāttasminmantrāḥ sadā sthitāḥ |
aghoraṃ kālamityuktamaghoraṃ viṣṇurucyate || 86 ||
[Analyze grammar]

aghorastvaṃ maheśāni aghoraścāhameva ca |
bahurūpadharo hyagniḥ pracaṇḍaḥ kāla-m-antagaḥ || 87 ||
[Analyze grammar]

sa śivaḥ paramo brahmā nirvāṇaḥ sa sadāśivaḥ |
īśvaraḥ sa paro nityamasmātparataro na hi || 88 ||
[Analyze grammar]

anena smṛtamātreṇa sarvaduḥkhaiḥ pramucyate |
dāridrasiṃho'ghorīśo vyādhisiṃhaḥ kuleśvari || 89 ||
[Analyze grammar]

pracaṇḍaduṣṭasiṃhaśca mahāpātakanāśanaḥ |
sarvatīrthābhiṣekaśca saptajaptena jāyate || 90 ||
[Analyze grammar]

śatajaptena devena sarvayajñaphalaṃ labhet |
dīkṣānirvāṇakārī syāttrisaptaparivartanāt || 91 ||
[Analyze grammar]

daśāvartena duritaṃ brahmahatyāṃ vyapohati |
daśāvartādguropekṣī smaraṇādeva mucyate || 92 ||
[Analyze grammar]

vidhihīne tathā pāne pañcabhiścopapātakī |
śatena caiva triṣkālyaṃ varṣātsiddhiryathepsitā || 93 ||
[Analyze grammar]

balavatāṃ ripūṇāṃ tu vyastamāvartayetprabhuḥ |
dakṣiṇāsyo mahādevi sahasreṇa nipātayet || 94 ||
[Analyze grammar]

saṅgrāmakāle smartavyamasipattragataṃ hṛdi |
veṣṭantaṃ mātṛbhiḥ sainyaṃ bhakṣa bhakṣeti bhāṣayet || 95 ||
[Analyze grammar]

hatadarpāḥ prajāyante na punaḥ saṃharanti ca |
duḥsvapne dviguṇaṃ jāpyaṃ vraṇe caiva caturguṇam || 96 ||
[Analyze grammar]

lūtā daśaguṇaṃ caiva viṣe vai viṃśatistathā |
dine dine śataṃ japtvā vibhūtirvardhate' cirāt || 97 ||
[Analyze grammar]

prāṅmukho yasya nāmnā tu sādhyārūḍho hṛdi sthitaḥ |
vaśībhavati rājānaṃ śatajāpyena dhīmatā || 98 ||
[Analyze grammar]

saptāhātsa balopeto vaśībhavati nānyathā |
dine dine sahasreṇa nāsti tad yanna sādhayet || 99 ||
[Analyze grammar]

ādityābhimukho bhūtvā sahasraṃ parivartayet |
yatkiñcidvihitaṃ citte saptāhātsādhayiṣyati || 100 ||
[Analyze grammar]

nyastaṃ sarvāṅgikaṃ mantraṃ bhairavākārasaṃsthitam |
sa tu bhojanakāle tu pātre sañcintya sādhakaḥ || 101 ||
[Analyze grammar]

sampūrṇaśaśinaṃ dhyāyedbhuñjāno'mṛtamaśnute |
sampūrṇacandramadhyasthamadhordhvasampuṭīkṛtam || 102 ||
[Analyze grammar]

paryaṭetsādhako nityaṃ sarvaśreyamavāpnuyāt |
yadicchetsādhakaḥ siddhiṃ hṛdi kṛtvā kujeśvaram || 103 ||
[Analyze grammar]

candramaṇḍalamadhyasthaṃ svacchandagatibhāvitam |
tatpraviṣṭaṃ vicinteta antyādantaṃ parāparam || 104 ||
[Analyze grammar]

parasparaṃ tu sañcintya yāvadbrahmabilaṃ gataḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 8

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: