Kubjikamatatantra [sanskrit]
27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429
The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata
Chapter 10
śrībhairava uvāca |
kavacasya tu māhātmyaṃ śṛṇu devi vadāmyaham |
yena saṃrakṣayetsarvaṃ kruddhaḥ śatrūnnipātayet || 1 ||
[Analyze grammar]
āgataṃ rakṣayetkālaṃ kruddhaḥ kālaṃ vināśayet |
kālavatkulasiddho'sau tanutrāṇāvalambakaḥ || 2 ||
[Analyze grammar]
śākinībhūtavetālānnāśayetsādhayeti ca |
māyārūpadharo mantrī māhendraguṇaśālinaḥ || 3 ||
[Analyze grammar]
kurute vividhāścaryaṃ picchakabhrāmaṇena vai |
kavacaṃ tu samākhyātamasiddhabhedakṛdbhavet || 4 ||
[Analyze grammar]
asya dūtīṃ pravakṣyāmi sadyaḥsiddhāṃ kulodbhavām |
yasyā lekhanamātreṇa prasrāvo'ṅghritalaṃ bhavet || 5 ||
[Analyze grammar]
ākhkhilla bheṭṭā durvasa ākhkhille usi ānnidi |
āṭṭi vasaṃ viha pūrvasa aṭṭi masi ālitto u || 6 ||
[Analyze grammar]
evaṃ pārampareṇaiva kaulabhāṣā samuddhṛtā |
guruvaktrādvilomena tarjanyagreṣu siddhidā || 7 ||
[Analyze grammar]
kavacaṃ tu samākhyātaṃ śṛṇu netraṃ yathāsthitam |
netrasiddho mahāyogī lokālokaṃ carācaram || 8 ||
[Analyze grammar]
paśyate nikhilaṃ sarvaṃ śivādyavanigocaram |
kruddhaḥ saṃśoṣayetsarvaṃ sāgarāṃśca nadānadīn || 9 ||
[Analyze grammar]
āpyāyati tadāvasthaṃ pañcavyāptyantagocaram |
nirācārapadastho'sau tattvastho japate yadi || 10 ||
[Analyze grammar]
asya dūtī parā devyā paradṛṣṭisamudbhavā |
sadyaḥsiddhā mahādevi sadyaḥpratyayakārikā || 11 ||
[Analyze grammar]
hāsvā yairīśvaṇḍemucā kterahāma ktera ktera oṃ || 12 ||
[Analyze grammar]
guruvaktropadeśena pāramparyakrameṇa vai |
tithisaṅkhyākalairyuktā kulabhāṣāsurakṣitā || 13 ||
[Analyze grammar]
asyopacāraḥ kartavyaḥ kaumāryau dve samāharet |
gandhadhūpapayaḥpānaṃ śucau sthāne nayettu te || 14 ||
[Analyze grammar]
śuklavastradharāṃ tāṃ vai devīṃ dhāyed yathā tu tām |
bhāvanāntānusāreṇa mardayeddārikānanām || 15 ||
[Analyze grammar]
śikhinocchiṣṭayogena śarīraṃ tasya lāñchitam |
svastikena tu kumbhordhvaṃ sitavastrāvaguṇṭhitam || 16 ||
[Analyze grammar]
kuryātsnānaṃ tu tailāktā bhuñjānastilapiṣṭakam |
tṛptāḥ santaḥ prapaśyanti dārikānanamadhyataḥ || 17 ||
[Analyze grammar]
yatkiñcidvāṅmayaṃ loke cintayitvā tu sādhakaḥ |
bhūtabhavyārthanirdeśaṃ tatpasyati tadodare || 18 ||
[Analyze grammar]
eṣā netragatā dūtī sadyaḥsiddhiphalapradā |
kālavelāvinirmuktā sādhitā sati sarvadā || 19 ||
[Analyze grammar]
astraṃ pracaṇḍadaṇḍograṃ sādhitaṃ vidhinā yadi |
hṛdādau kramaśo vṛddhyā saṅkruddhaḥ saṃharetkhilam || 20 ||
[Analyze grammar]
aśuddhaṃ śodhayetsarvaṃ sakṛduccāraṇāttu tam |
tanna vastvantaraṃ kiñcid yadanena na sidhyati || 21 ||
[Analyze grammar]
asya dūtī mahāmāyā śrīmadguhyeśvarī parā |
guhyakālīti nāmena sarvāyudhavimardanī || 22 ||
[Analyze grammar]
rakṣaṇī kālapāśānāṃ śatrūṇāṃ tu nikṛntanī |
chedanī paramantrāṇāṃ yantramantrāpavādinām || 23 ||
[Analyze grammar]
yasyeṣā tiṣṭhate kaṇṭhe mahākṛtyā sudāruṇā |
tasya yaḥ kurute kiñcittasyaiva tu punarbhavet || 24 ||
[Analyze grammar]
aśubhe vā śubhe vātha karmavṛttau niyojayet |
sādhakendrasya yaḥ kaścittasya pratyaṅgirā bhavet || 25 ||
[Analyze grammar]
mahābhaye samutpanne sitagandhāmbarānvitaḥ |
cintayanto niśābhāge śatroryuddhaṃ parasparam || 26 ||
[Analyze grammar]
evamanyāni karmāṇi sādhayetparameśvarī |
devyāḥ śastrasya dhāreṇa amoghotkaṭavarcasā || 27 ||
[Analyze grammar]
śrūyatāṃ kula-m-īśāni kālasya kālarūpiṇī |
amoghā śakti vikhyātā saṃvartāṅgasamudbhavā || 28 ||
[Analyze grammar]
hāsvā yaikābjikuhyagu ṭpha hūṃ hreṃ hūṃ hrīṃ hreṃ lirākaṣṭrādaṃ naha naha rvānsa tāntiṣyarika taṃpirākā taṃkṛ naye kaṃdigāyoprarṇacūntratantramantrayavāndraparvosa mama ṭpha hūṃ kebjikuhyagu oṃ || 29 ||
[Analyze grammar]
svāhā oṃ vai parityajya siddhavarṇāstriṣaṣṭi ca |
khādakāstreti vikhyātā sarvārthaguṇarūpadhṛk || 30 ||
[Analyze grammar]
asya nāmnā pṛthaktantraṃ svatantraṃ siddhasāgaram |
guhyakālīti nāmena sapādalakṣapūrvakam || 31 ||
[Analyze grammar]
vyāvarṇitaṃ tu tatrasthamatra kiñcidudāhṛtam |
kubjikāstrasya māhātmyaṃ kulālītantranirgatam || 32 ||
[Analyze grammar]
pāramparyakramāyātamupadeśasamanvitam |
vilomavihitaṃ sarvaṃ khādakāstre'pyayaṃ vidhiḥ || 33 ||
[Analyze grammar]
khādakāstrasya lakṣeṇa nirācāreṇa yojayet |
māṃsāhārasvarūpasya parivartaṃ karoti ca || 34 ||
[Analyze grammar]
tatkṣaṇādviṣṇupaṅkena lepanātsiṃharūpadhṛk |
jāyate nārasiṃhatvaṃ yaddhṛtaṃ viṣṇunā purā || 35 ||
[Analyze grammar]
viṣṇunāpi purā cīrṇaṃ vrataṃ hyasyāḥ subhīṣaṇam |
tena taṃ nārasiṃhatvaṃ tasya siddhaṃ sudāruṇam || 36 ||
[Analyze grammar]
nāyātaṃ martyalokedaṃ kvacitsiddhaṃ krame sthitam |
māhātmyaṃ gopitaṃ hyasyāḥ siddhairbhṛgupuraḥsaraiḥ || 37 ||
[Analyze grammar]
astrasya dūtikā hyeṣā kubjikāmnāyanirgatā |
siddhavidyāmahaughaiṣā āśusiddhā sugopitā || 38 ||
[Analyze grammar]
kuleśvaryāṅgasambhūtā suvratā yā guṇojjvalā |
gopitā anyatantreṣu pratyakṣā kubjikāmate || 39 ||
[Analyze grammar]
etaddevyāṅgaṣaṭkaṃ tu nānānandapradāyakam |
devyā hṛdayamāhātmyaṃ nityātantramaśeṣakam || 40 ||
[Analyze grammar]
nityānandakarī dūtī devyā hṛdi samudbhavā |
tena nityā samākhyātā svādhiṣṭhānaṃ samāśritā || 41 ||
[Analyze grammar]
siddhātantraṃ śirodbhūtaṃ tatra devyā mahābalā |
siddhayogeśvarī nāma raudraśaktirmahojjvalā || 42 ||
[Analyze grammar]
anāhatena saṃyuktā raudradevyā mahābalā |
siddhayogeśvarītantre asyāḥ kīrtiranekadhā || 43 ||
[Analyze grammar]
devyāḥ śikhiśikhodbhūtā svacchandānekabhedataḥ |
maṇibhedāntarālena svacchandādyaṃ vinirmitam || 44 ||
[Analyze grammar]
svatantrā sahajā śāntā svacchandagatigāminī |
maṇibhedaṃ pūrayantī svacchandārthaprabodhikā || 45 ||
[Analyze grammar]
svacchandena svarūpeṇa śikhāsūtraṃ pravartate |
svacchandāghorarūpasya tasyedaṃ tantramuttamam || 46 ||
[Analyze grammar]
tanutrāṇasamudbhūtaṃ tantraṃ sammohanādikam |
viśuddhibhāvanāsīnaṃ dūtyanekasusaṅkulam || 47 ||
[Analyze grammar]
anekāścaryakartāraṃ sammohadhvaṃsakārakam |
sammohanaṃ tu tenedaṃ māhātmyaṃ tatra tasya vai || 48 ||
[Analyze grammar]
devyā netrasamudbhūtaṃ jyotiḥśāstraṃ svarodayam |
ājñādhāragataṃ hyetatsāmarthyānekasaṅkulam || 49 ||
[Analyze grammar]
kaivalyādyaṃ ca yatkiñcittannetrāṅgasamudbhavam |
asyāṅgasya tu māhātmyaṃ jyotiṣeśvarasāgare || 50 ||
[Analyze grammar]
paramāstrasya madhye tu khādakāstraṃ mahābalam |
tasya vyāvarṇitaṃ pūrvaṃ tantraṃ svābhāvalakṣaṇam || 51 ||
[Analyze grammar]
abhiṣekaṃ pravakṣyāmi sarvapāpapraṇāśanam |
paramāstraprayogena sarvaṃ tatra na saṃśayaḥ || 52 ||
[Analyze grammar]
śūladaṇḍaṃ samuddhṛtya nābhisthaṃ varṇamuddharet |
śūladaṇḍāsanasthaṃ tu karṇabhūṣaṇavāmakam || 53 ||
[Analyze grammar]
vāmajaṅghāsamāyuktaṃ nitambālaṅkṛtaṃ priye |
etaddevyāstraparamaṃ nāpuṇyo labhate sphuṭam || 54 ||
[Analyze grammar]
kramapūjāvidhānena yathāvibhavavistaram |
dīpamālābhiruddyotaṃ kṛtvā dhūpādhivāsitam || 55 ||
[Analyze grammar]
śaṅkhaṃ vā kalaśaṃ vāpi abhimantrya svavidyayā |
uttamādhamamadhyasya karmasevānusārataḥ || 56 ||
[Analyze grammar]
tayā vidyābhiṣekaṃ tu nyastavyā kalaśe tu sā |
śiṣyahaste tu taṃ dattvā idaṃ kūṭaṃ tu yojayet || 57 ||
[Analyze grammar]
yāvatkṣubhyatyasau hastaḥ svayameva calatyasau |
dhāraṇādiva saṃyātaṃ yadā patati mastake || 58 ||
[Analyze grammar]
tadā tu jāyate'sau vai sādhyalakṣaṇasādhakaḥ |
dagdhapāpaḥ prajāyeta nātra kāryavicāraṇāt || 59 ||
[Analyze grammar]
nāśiṣyāya pradātavyaṃ na dhūrtāya na nindake |
bhaktāya śraddadhānāya gurubhaktāya sundari || 60 ||
[Analyze grammar]
tasya deyamidaṃ devi abhiṣekaṃ varānane |
tadā tu sādhayetkarma yaduktaṃ karmasantatau || 61 ||
[Analyze grammar]
3 ṭpha 3 hūṃ 2 yataghāvi 2 yataghā 2 mava 2 haka 2 ṭacapra 2 ṭaca parūnuta rataragho 2 rasphupra hrauṃ hrīṃ hrāṃ || 62 ||
[Analyze grammar]
lakṣaṃ vai pūrvasevāyāṃ sidhyate nātra saṃśayaḥ |
ṣaḍaṅgaṃ ṣaṭprakāraṃ ca ṣaḍyoginyaḥ ṣaḍadhvaram || 63 ||
[Analyze grammar]
ṣaṭ prakārāṇi ṣaṭ siddhā jñātvaitānbhinnadṛṣṭinā |
sa jānāti varārohe samastāmnāyapaddhatim || 64 ||
[Analyze grammar]
anyathā na bhavetsiddhiḥ kiñcijjñaḥ paścimānvaye |
śrutvā savismayaṃ vākyamānandapraṇayānvitam || 65 ||
[Analyze grammar]
uvācedaṃ punaḥ kubjī ṣaḍadhvaṃ vada me prabho || 66 ||
[Analyze grammar]
śrībhairava uvāca |
yuktamuktaṃ ca deveśi śrūyatāṃ paramārthataḥ |
saṅkṣepātkathayiṣyāmi śeṣānyatpurataḥ punaḥ || 67 ||
[Analyze grammar]
bhūtaṃ bhāvaṃ tathā śāktaṃ māntraṃ raudraṃ ca śāmbhavam |
ājñātaḥ sampravarteta ṣaḍadhvedaṃ kulānvaye || 68 ||
[Analyze grammar]
bhūtaṃ bhuvanāvaraṇaṃ padaṃ bhāvaṃ prayujyate |
śāktaṃ varṇāḥ samākhyātā māntraṃ dvādaśa kīrtitāḥ || 69 ||
[Analyze grammar]
raudraṃ kalādhvaraṃ proktaṃ śāmbhavaṃ tattvalakṣaṇam |
ājñānalavatī dīkṣā mantrāṇāṃ sādhane hitā || 70 ||
[Analyze grammar]
sā cājñā pūrvikā siddhā anyathā tilaghātakī |
sā ca tattvavatāṃ caiva tattvaṃ vai śāmbhavam padam || 71 ||
[Analyze grammar]
tatpadaṃ vidyate yasya sāmarthajñaḥ sa sarvaśaḥ |
jñānamārgaprasiddhyarthaṃ dīkṣā vedhavatī śubhā || 72 ||
[Analyze grammar]
yogyatātaḥ pradātavyā subhaktasya kulādhvare |
sarvāsāmeva dīkṣānāṃ cottamā parikīrtitā || 73 ||
[Analyze grammar]
tena vedho na kartavyo na jñātaṃ yāva niścayam |
śāmbhavājñābhimānena lobhamohaḥ prakīrtitaḥ || 74 ||
[Analyze grammar]
sāmarthyo'nyo na me tulyo ya evaṃ manyate kudhīḥ |
ājñātaḥ sampravarteta kiṃ tu bhūtavatī bhavet || 75 ||
[Analyze grammar]
atha cetparipakvasya ṣaḍvidho hyalpasvalpavat |
pṛthivyādīni bhūtāni cāviśanti ca yasya vai || 76 ||
[Analyze grammar]
bhūtāveśaṃ tu tadviddhi bhāvāveśamataḥ śṛṇu |
śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvajam || 77 ||
[Analyze grammar]
śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ śaktimano viduḥ |
vācā pāṇistathā pādaṃ pāyūpasthaṃ tu māntrajam || 78 ||
[Analyze grammar]
mano buddhistathā garvaḥ prakṛtau guṇa raudrajam |
puruṣādinivṛttyantamunmanatvaṃ parāntikam || 79 ||
[Analyze grammar]
etatte śāmbhavaṃ jñānaṃ bhuvanādyaṃ mahāhradam || 80 ||
[Analyze grammar]
śrīkubjikā uvāca |
bhūtādiśāmbhavāntasya bhedopāyaṃ pṛthakpṛthak |
kathitaṃ tu yathā nātha tathā tatpratyayaṃ vada || 81 ||
[Analyze grammar]
śrībhairava uvāca |
sādhu devi mahāprājñe kathayāmi sapratyayam |
anyathā tatkathaṃ tasya bhrāntijñānaṃ vinaśyati || 82 ||
[Analyze grammar]
kampate bhramate rodeccotpatennipatedvadet |
anibaddharavonmādī sasaṃjño bhūtavad yathā || 83 ||
[Analyze grammar]
bhūtāveśasya cihnedaṃ bhāvāveśamataḥ śṛṇu |
yāni cihnāni jāyante bhāvaviddhasya bhāvini || 84 ||
[Analyze grammar]
ghūrmaṇaṃ svedaromāñca aśrupātāṅgamoṭanam |
ārādhya smaraṇādevaṃ sampadyante svabhāvadhṛk || 85 ||
[Analyze grammar]
bhramate cakravatpātaḥ kāṣṭhavatkṣubhitekṣaṇaḥ |
paśyate vibhramāpannaḥ śaktivedhopalakṣayet || 86 ||
[Analyze grammar]
kampate bhramate caiva jalpate vadate'khilam |
mantrāveśasya cihnedaṃ kathitaṃ tava śobhane || 87 ||
[Analyze grammar]
raudraṃ caivamato brūmi pañcāvasthāstu raudrajāḥ |
anādhītāni śāstrāṇi granthataścārthataḥ sudhīḥ || 88 ||
[Analyze grammar]
atītānāgataṃ sarvaṃ vartamānasya yatphalam |
raudraśaktisamāveśātsarvameva prapadyate || 89 ||
[Analyze grammar]
yasyedaṃ vartate cihnaṃ raudrāveśaṃ taducyate |
śāmbhavena tu vedhena sarvāṇyetāni suvrate || 90 ||
[Analyze grammar]
śuddhaśāmbhavavedhasya sāmprataṃ nirṇayaṃ śṛṇu |
yena viddhasya loke'smin sarvajñatvaṃ prapadyate || 91 ||
[Analyze grammar]
pūrvoktena tu kālena śodhitastu yadā śiśuḥ |
tadā sampadyate tasya śāmbhavaṃ guṇadāyakam || 92 ||
[Analyze grammar]
kubjīśo yaṃ yadāyātaḥ puṃso janmanyapaścime |
tadā sampadyate tasya śāmbhavaṃ kubjike tanau || 93 ||
[Analyze grammar]
bahvarthakāle'pi viśodhitātmā ātmaiva sau paśyati sarvabhūtān |
na me samāno bhuvanāntarāle viśuddhabhāvo bhavate hyakāle || 94 ||
[Analyze grammar]
ekaikaṃ bhuvanaṃ paśyetpuṃsādau conmanāvadhim |
viśuddhatanujo hyevaṃ dehenānena cotpatet || 95 ||
[Analyze grammar]
na kampadhunane tasya īśadghūrmiḥ pravartate |
viṣonmūrchāgatastvevaṃ tiṣṭhate bhūtakumbhavat || 96 ||
[Analyze grammar]
paśyate cāgrataḥ sarvaṃ tattvavrātaṃ sadoditam |
tatkṣaṇādviṣayānmucyejjīrṇakañcuryathoragaḥ || 97 ||
[Analyze grammar]
sadānandamadonmattaḥ sarvajñaguṇabhūṣitaḥ |
śāmbhavena tu viddhasya cihnedaṃ sampravartate || 98 ||
[Analyze grammar]
bhūtabhāvanaśaktīnāṃ mantrāveśaṃ saraudrajam |
krameṇa śāmbhavasteṣāṃ viśuddhatvaṃ yathā yathā || 99 ||
[Analyze grammar]
jhalajhaleti yadvedhaṃ sampūrṇaghaṭavad yathā |
bhūtāntaśaktimantrādau tathedaṃ sampracakṣyate || 100 ||
[Analyze grammar]
gurubhaktivihīnānāṃ vañcakānāṃ yaśasvini |
pūrvaṃ śāmbhavaviddhasya bhūtādyaṃ sampravartate || 101 ||
[Analyze grammar]
śrīkubjikā uvāca |
vedhadīkṣāparaṃ nāsti kathaṃ sā pratyayātmikā |
pratyaye sati sañjāte kathaṃ tanmokṣalakṣaṇam || 102 ||
[Analyze grammar]
śrībhairava uvāca |
pratyaye sati mokṣo' sti piṇḍapātena sarvathā |
viṣayeṣu na mucyeta siddhabhāvaṃ na gacchati || 103 ||
[Analyze grammar]
śāmbhavena tu vedhena tatkṣaṇādviṣayojjhitaḥ |
viṣayojjhita-ātmā vai dehenānena cotpatet || 104 ||
[Analyze grammar]
yena vedhena viddhasya sukhāsvādo na vidyate |
sa kathaṃ svārthanirmukto viṣayeṣu virajyate || 105 ||
[Analyze grammar]
śāmbhave na hi samprāpte darpeṇākulitekṣaṇaḥ |
nāyakaiḥ so'bhibhūyeta na sidhyatyadhikārakṛt || 106 ||
[Analyze grammar]
ājñānande samutpanne na gantavyaṃ guroḥ kulāt |
kasmātsāmarthyahetvarthaṃ yāvannotpādayedguṇān || 107 ||
[Analyze grammar]
divā preṣaṇatanniṣṭho rātrau jñānaparigrahaḥ |
evaṃ sampādayetsarvaṃ sāmarthyaṃ tu guroḥ kule || 108 ||
[Analyze grammar]
apreṣite na gantavyaṃ na kuryāccolbaṇādikam |
ye na kopavaśādājñāṃ dāsyanti gamanaṃ prati || 109 ||
[Analyze grammar]
śāmbhavājñāsamutpanne ya evaṃ kurute kudhīḥ |
tasya pīṭhādhipāḥ pālāścābhibhūyantyanekadhā || 110 ||
[Analyze grammar]
anuṣṭhānatapopāyairyadānandabhṛtastanuḥ |
tadādhikāraḥ kartavyo yasyājñā tasya tatpade || 111 ||
[Analyze grammar]
anujñāto'bhiṣiktasya nāmamālāṃ prakāśayet |
navapañcavidhaṃ dravyaṃ pūjārthe sampradarśitam || 112 ||
[Analyze grammar]
śubhe'hani muhūrte ca caturdaśyāṣṭamīṣu ca |
darpaṇodarabhūbhāge vastre vātha suśobhane || 113 ||
[Analyze grammar]
tatopari yajetsiddhān sarvajñaguṇaśālinān |
caturviṃśa ṣoḍaśaivamaṣṭau caiva tripaṅktiṣu || 114 ||
[Analyze grammar]
dvau siddhau madhyadeśe tu kuṅkumena tu cākṣataiḥ |
trihastaṃ maṇḍalaṃ kuryādūrdhvādau pūrvapaścimam || 115 ||
[Analyze grammar]
śṛṅgātakākṛti hyevaṃ tatra pūjāṃ samārabhet |
pūjayitvā vidhānena dravyaiḥ pañcanavādibhiḥ || 116 ||
[Analyze grammar]
pṛthagdīpaiḥ pūjayitvā phalguṣālisugandhibhiḥ |
supraṇītaṃ subhaktaṃ ca ājñāguṇavidhāyinam || 117 ||
[Analyze grammar]
tataḥ praveśayecchiṣyaṃ puṣpaṃ mocāpayediti |
yasminmārge patetpuṣpaṃ tannāma tasya dāpayet || 118 ||
[Analyze grammar]
prakaṭaṃ śiva vijñeyaṃ guptamānanda-m-ucyate |
akārādikṣakārāntaṃ pañcāśaguṇalakṣitam || 119 ||
[Analyze grammar]
akṣare akṣare siddhaṃ puṣpapātādvilakṣayet |
śrīkaṇṭhānantasūkṣmeśaṃ trimūrtiramaro'rghinaḥ || 120 ||
[Analyze grammar]
tithīśo bhārabhūtiśca sthāṇunāmo harastathā |
jhaṇṭīśo bhauktikaścaiva sadyojātastvanugrahī || 121 ||
[Analyze grammar]
krūrasenastathānyo vai mahāsenastataḥ paraḥ |
prathamādau sthitā hyete upariṣṭādvilakṣayet || 122 ||
[Analyze grammar]
krodhaścaṇḍaḥ pracaṇḍaśca śivaikarudra eva ca |
kūrmaścaivaikanetraśca caturāsyo'vasānugaḥ || 123 ||
[Analyze grammar]
prathamā yā sthitā paṅktiḥ pīṭhatrayavibhūṣitā |
ajeśaḥ śarma somaśca lāṅgulīśo'tha dārukaḥ || 124 ||
[Analyze grammar]
ardhanāryo hyumākānto āṣāḍhī diṇḍireva ca |
dhātrīśaśca tathā mīno meṣo lohita-m-eva ca || 125 ||
[Analyze grammar]
śikhīśaśchagalaṇḍaśca dviraṇḍo madhyapaṅktigāḥ |
mahākālaśca vālākhyo bhujaṅgākhyaḥ pinākinaḥ || 126 ||
[Analyze grammar]
khaḍgānando bakānandaḥ śvetānandastathaiva ca |
bhṛguścaivāntime cakre aṣṭau tāṃśca prapūjayet || 127 ||
[Analyze grammar]
lākulānanda madhyasthaṃ saṃvartānandasaṃyutam |
tayormadhyagatāṃ devīṃ kubjikāṃ parameśvarīm || 128 ||
[Analyze grammar]
pūjayetpīṭhasaṃyuktāṃ pāramparyeṇa saṃyutām |
yathā siddhāstathā devyāḥ saṃhāryādi prapūjayet || 129 ||
[Analyze grammar]
vāgeśyantāḥ krameṇaiva guruvaktraprasādataḥ |
ṣaḍāre ḍādiṣaṭkaṃ tu krameṇaiva prapūjayet || 130 ||
[Analyze grammar]
kulāṣṭakaṃ tato bāhye aṣṭāre paṅkaje kramāt |
pañcadravyabhṛtaṃ pātraṃ tadagre sanniveśayet || 131 ||
[Analyze grammar]
kramāmnāyaṃ punaḥ pātre kuryāttenābhiṣecanam |
mukhena vātha kartavyaṃ yasyopari subhāvanā || 132 ||
[Analyze grammar]
tataścādeśayettaṃ tu kuru kāryaṃ yadṛcchayā |
adhikārapadaṃ sarvaṃ mokṣitaṃ te prasādataḥ || 133 ||
[Analyze grammar]
tataḥ prabhṛti deveśi yogyo bhavati śāsane |
śāsanaṃ bhūṣayennityaṃ guptācāravidhau sthitaḥ || 134 ||
[Analyze grammar]
avyaktena tu liṅgena vyaktaliṅgena vā punaḥ |
yena liṅgena yasyedaṃ talliṅgaṃ na parityajet || 135 ||
[Analyze grammar]
ākāśātpatitaṃ toyaṃ yathā gacchati sāgaram |
gartānadyopacāreṇa tathā sarvaṃ kulānvaye || 136 ||
[Analyze grammar]
yāsyanti liṅginaḥ sarve niścayārtho'nyathā na hi |
kasmātpratyakṣarūpeṇa tatrājñā vartate yataḥ || 137 ||
[Analyze grammar]
samudravatkulānandaṃ yasmāttatsarvatomukham |
kulaṃ tadeva vijñeyaṃ sarvānugrahakārakam || 138 ||
[Analyze grammar]
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ prākṛtamantyajam |
mātaṅgamlecchajātyutthaṃ bauddhasāṅkhyadigambaram || 139 ||
[Analyze grammar]
tridaṇḍamuṇḍakhaṭvāṅgamuṣalānyakriyānvitam |
yāsyanti paramaṃ śaivaṃ śaivo yāti na kutracit || 140 ||
[Analyze grammar]
tacca kaulabhṛtānandaṃ netaraṃ tu kriyākulam |
sarvajñamārgavihitaṃ sarvācāraprapālakam || 141 ||
[Analyze grammar]
kaulikācāramārgeṇa bhāvādvaitena sarvathā |
tattvādvaitena mārgeṇa sarvathā yatra saṃsthitaḥ || 142 ||
[Analyze grammar]
pālayel laukikācāramadvaitaṃ samanuṣṭhayet |
gopayedguptaliṅgāni tatpraviṣṭāni sarvathā || 143 ||
[Analyze grammar]
adhamāduttamaṃ jñānaṃ yadyarthī uttamo bhavet |
liṅgino vā dvijanmā vā ājñārthī tu na vañcayet || 144 ||
[Analyze grammar]
ekānte vihitaṃ sarvaṃ kurvīta na janākule |
anyathā sthitibhaṅgaḥ syānnaśyate śāsanaṃ priye || 145 ||
[Analyze grammar]
varjayetkaulikānbauddhāntathā mīmāṃsakāsthitān |
kasmādbhraṣṭakriyā teṣāṃ na mokṣo naiva sādhanam || 146 ||
[Analyze grammar]
jihvopasthanimittārthamadvaitaṃ teṣu sarvathā |
kaulikācāranirmuktāḥ śvānavadvicaranti te || 147 ||
[Analyze grammar]
nirācāraṃ prakurvanti nirācāravivarjitāḥ |
viṣaṃ bhakṣanti te mūḍhā yathājñāmantravarjitāḥ || 148 ||
[Analyze grammar]
yadyapi te trikālajñāstrailokyākarṣaṇakṣamāḥ |
tathāpi saṃvṛtācārāḥ pālayanti kulasthitim || 149 ||
[Analyze grammar]
nirācāreṇa yogena paśyanti viṣayojjhitāḥ |
viṣayastho'pahāsitvaṃ nirācāreṇa yātyasau || 150 ||
[Analyze grammar]
bhraṣṭanaṣṭakulaṃ tyajya kulakaulaṃ samāśrayet |
tatra yogigurūṇāṃ ca pūjyate caraṇāmbujam || 151 ||
[Analyze grammar]
samayena vinā devi samartho bhavate katham |
sāmarthyena vinā caryā nirācārātmikā bhavet || 152 ||
[Analyze grammar]
jñātvāmnāyapadaṃ sarvaṃ yathāvasthaṃ kuleśvaram |
ṣaṭprakāravidhānena nirgatācārarūpiṇam || 153 ||
[Analyze grammar]
sāmarthyaguṇayuktātmā viṣayātīto jitendriyaḥ |
virajo rañjitātmā vai nirācāro bhavettu saḥ || 154 ||
[Analyze grammar]
etatte kathitaṃ devi sarahasyaṃ sugopitam |
anyad yatte manasthaṃ tu tatpṛccha vadato mama || 155 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 10
A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)
[Indica Books, Varanasi]
Buy now!