Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
tṛptāhaṃ devadeveśa bījamantrairanekadhā |
cakraiśca vividhākāraiḥ sadyaḥpratyayakārakaiḥ || 1 ||
[Analyze grammar]

adyāpi saṃśayo nātha mantrāṇāṃ nirṇayaṃ prati |
pūrvaṃ ca kathitā mantrāḥ saptakoṭirasaṅkhyayā || 2 ||
[Analyze grammar]

sādhanāni punasteṣāṃ sadyaḥpratyayakārakāḥ |
kliṣyanti manujātyantaṃ japahomaparāyaṇāḥ || 3 ||
[Analyze grammar]

vrataiśca vividhākāraiḥ kaṣṭaiścāndrāyaṇādibhiḥ |
kimarthaṃ te na sidhyanti japtvā koṭiśatairapi || 4 ||
[Analyze grammar]

tvaṃ ca devo vibhuḥ kartā tvayoktaṃ sat yamucyate |
avicāreṇa tadgrāhyaṃ mithyā kiṃ deva bhāṣitam || 5 ||
[Analyze grammar]

dhvaṃsitāśca tvayā lokā māyārūpeṇa bhairava || 6 ||
[Analyze grammar]

śrībhairava uvāca |
sādhu sādhu mahāprājñe vastucodyavikalpini |
ye mayā kathitā mantrāḥ pūrvaṃ ye kāmasiddhidāḥ || 7 ||
[Analyze grammar]

te gopitā mayā devi varṇarūpāḥ prakāśitāḥ |
tena te na prasidhyanti japtvā koṭiśatairapi || 8 ||
[Analyze grammar]

oṃkāreṇa tu te guptā namaskāreṇa bhāmini |
tena guptena guptāste śeṣā varṇāstu kevalāḥ || 9 ||
[Analyze grammar]

ekākṣarā dvyakṣarāśca catuḥpañcanavākṣarāḥ |
kūṭamantrāśca ye kecitpiṇḍamantrāstathaiva ca || 10 ||
[Analyze grammar]

ekāśītipadāścānye sahasrāntāḥ śatārdhikāḥ |
sarve te niṣphalāḥ proktāḥ kiṃ tu jīvavivarjitāḥ || 11 ||
[Analyze grammar]

loke prasiddhamevaṃ hi jīvahīnā mṛtāḥ kila |
mṛtasya copacāreṇa kiṃ teṣāṃ jīvitaṃ bhavet || 12 ||
[Analyze grammar]

evaṃ mantrā varārohe akṣarārthe vyavasthitāḥ |
vratacaryairna sidhyanti sat yametadudāhṛtam || 13 ||
[Analyze grammar]

sidhyante jīvayuktāstu kimatra pravicāryate |
anyonyavalitāścaiva bheditā dvādaśasvaraiḥ || 14 ||
[Analyze grammar]

rañjitāḥ śaktibījena sidhyante varavarṇini |
uktāḥ kāmapradāḥ sarve sarve cāmoghaśaktayaḥ || 15 ||
[Analyze grammar]

śivavaktrodbhavāḥ sarve mananatrāṇadharmiṇaḥ |
trāṇaṃ tu rakṣaṇaṃ proktaṃ tacca varṇavivarjitam || 16 ||
[Analyze grammar]

śuddhasphaṭikasa ekāśaṃ cāroccāravivarjitam |
jvalantaṃ svena tejena hṛtpadme saṃvyavasthitam || 17 ||
[Analyze grammar]

bhāvayecchūnyamātmānamekībhūtaṃ tayā saha |
suṣumṇācārayogena udyantaṃ ravibimbavat || 18 ||
[Analyze grammar]

o-jā-pū-kā-kramānbhittvā vidyākubjapade sthitam |
tāvatkampatyasau yogī stobhamāyāti tatkṣaṇāt || 19 ||
[Analyze grammar]

mudrā mantraṃ tathā bhāṣā sarvaṃ jānāti tattvataḥ |
kubjīśānapadaṃ prāptaṃ suptāvasthā prajāyate || 20 ||
[Analyze grammar]

īṣanmātraṃ vijānāti suptāvasthāvyavasthitaḥ |
brahmarandhragatā cājñā kāṣṭhavattiṣṭhate tadā || 21 ||
[Analyze grammar]

yavamātrapramāṇaṃ tu trikoṇākṛtimuttamam |
vaḍavāmaṇīndriyaṃ yadvanmīlanonmīlanāni ca || 22 ||
[Analyze grammar]

tatra madhye gataṃ cetaḥ kāṣṭhāvasthā tu jāyate |
bherīmṛdaṅgaśabdādyairgītavādyairanekadhā || 23 ||
[Analyze grammar]

na śṛṇoti na paśyeta na cānyaṃ manyate prabhum |
khaḍgacakrādibhiḥ śastraiśchidyamāno na vindati || 24 ||
[Analyze grammar]

īṣanmātraṃ vijānāti śaktyāvasthā varānane |
śaktyantaṃ tu yadā prāptastadā cotpatate kṣaṇāt || 25 ||
[Analyze grammar]

evaṃ krameṇa deveśi śaktyuccāraṃ samabhyaset |
satatābhyāsayogena vāgīśatvaṃ prajāyate || 26 ||
[Analyze grammar]

māsamekaṃ yadābhyastaṃ kāvyakartā na saṃśayaḥ |
dvibhirmāsairvapuṣmantaḥ kṣuttṛṣṇādyairna bādhyate || 27 ||
[Analyze grammar]

vicaredakhilān lokānyāvadābhūtasamplavam |
akṣarārthena ye mantrāsteṣāmeva vidhiḥ sphuṭam || 28 ||
[Analyze grammar]

śrīkubjikā uvāca |
akṣarārthopadeśaśca sampradāyaśca kaulikaḥ |
yathā vijñāyate deva prasādaṃ kuru bhairava || 29 ||
[Analyze grammar]

śrībhairava uvāca |
śṛṇu devi pravakṣyāmi mantrāṇāṃ nirṇayaṃ sphuṭam |
prastārādi-r-anekaiśca ye mantrāścoditāḥ priye || 30 ||
[Analyze grammar]

akṣarārthena te jñeyāḥ khaṇḍamantrāḥ śivoditāḥ |
rañjakena samāyuktā upadeśaḥ surārcite || 31 ||
[Analyze grammar]

sampradāyo bhaveddevi so'pi ṣaṭsu prabhedataḥ |
pallavo yogarodhaśca sampuṭo grathanastathā || 32 ||
[Analyze grammar]

vidarbhaśca ṣaḍete hi sampradāyāḥ prakīrtitāḥ |
mālinī śabdarāśiśca kauliko vidhiruttamaḥ || 33 ||
[Analyze grammar]

sā tu jñeyā varārohe bhedāḥ pañcāśa suvrate |
kulaṃ tu ṣaḍvidhaṃ jñeyaṃ tasya vakṣyāmi lakṣaṇam || 34 ||
[Analyze grammar]

paraṃ bījaṃ tathā mūlamāgamo vidhireva ca |
varṇarāśisamāyuktaḥ ṣaḍvidhastu kulakramaḥ || 35 ||
[Analyze grammar]

sakalo niṣkalaścaiva tathā sakalaniṣkalaḥ |
sūkṣmo bhinnakalaścaiva kalātīto varānane || 36 ||
[Analyze grammar]

ṣaṭprakāro bhavenmantro jñātavyaḥ siddhimicchatā |
śuddhadvandvajasaṭkīrṇa upadeśastribhedataḥ || 37 ||
[Analyze grammar]

śrīkubjikā uvāca |
sūcitā mantramārge tu ye mantrā lakṣaṇānvitāḥ |
te jñeyāstvatprasādena dhyānadhāraṇayogataḥ || 38 ||
[Analyze grammar]

kulamārgagatā deva yathā bhavati tatkatham |
kathaṃ tu pallavo yoga ādi ṣaṭsu prakārataḥ || 39 ||
[Analyze grammar]

kaulikaṃ ṣaḍvidhaṃ kiṃ tu mantrāṇāṃ ṣaḍvidhā gatiḥ |
trividhaścopadeśaśca etadicchāmi veditum || 40 ||
[Analyze grammar]

śrībhairava uvāca |
pallavo ādideśe tu yogo madhye vijānataḥ |
rodhastu ādimadhyānte sampuṭaścādi-r-antagaḥ || 41 ||
[Analyze grammar]

grathanaṃ cāntare jñeyamakṣarākṣarayogataḥ |
vidarbho mantra-m-ādau tu mantrānte vīranāyike || 42 ||
[Analyze grammar]

mālāgrathanametaddhi jñātavyaṃ mantravādinā |
pallavo mantrabodhe tu yogo jñeyastu sarvadā || 43 ||
[Analyze grammar]

amalīkaraṇe caiva sandhānasya vidhau priye |
yogastu kathito hyevaṃ rodhaścaivānukathyate || 44 ||
[Analyze grammar]

tīvramantrapadastambhe vākstambhe sainyastambhane |
hastyādiśakaṭayantre nāvānte ca prakīrtitaḥ || 45 ||
[Analyze grammar]

teṣu rodhaḥ praśasyeta paśūnāmutkrameṣu ca |
sampuṭo mantrarakṣāsu vaśyārthe caiva yojayet || 46 ||
[Analyze grammar]

amṛtīkaraṇe caiva viṣe sthāvarajaṅgame |
śāntikādiṣu kāryeṣu sampuṭastu praśayate || 47 ||
[Analyze grammar]

grathanaṃ rūpakāryeṣu ākṛṣṭyādiṣu karmasu |
sandhāne tu varārohe grathanaṃ samudāhṛtam || 48 ||
[Analyze grammar]

vidarbhaḥ sarvakāryeṣu uktānukteṣu vastuṣu |
kartavyaṃ satataṃ devi yadi siddhiṃ samīhate || 49 ||
[Analyze grammar]

etaddevi samākhyātaṃ sampradāyavidhiḥ śubhaḥ |
na mayā kasyacitkhyātaṃ satyaṃ satyaṃ gaṇāmbike || 50 ||
[Analyze grammar]

sāmprataṃ kulamārgastu yathā bhavati tacchṛṇu |
paraṃ binduḥ samākhyāto hṛtpadme suranāyike || 51 ||
[Analyze grammar]

grahaṇaṃ tasya copāyastaṃ jñeyaṃ kaulikaṃ param |
bījaṃ kuṇḍalinī śaktiryā karoti gamāgamam || 52 ||
[Analyze grammar]

tasyāntaṃ tu tato jñātvā bījaṃ kaulikamuttamam |
mūlaṃ śaktiḥ smṛtā kubjī jagataḥ kāraṇātmikā || 53 ||
[Analyze grammar]

tasyā jātamaśeṣaṃ tu ābrahmabhuvanāntikam |
sṛjate yena suśroṇi kāryakāraṇayogataḥ || 54 ||
[Analyze grammar]

jñeyā dharmiṇi dharmitvaṃ yathoṣmā kṛṣṇavartmanaḥ |
etatkaulikamākhyātaṃ mūlasaṃjñā varānane || 55 ||
[Analyze grammar]

āgamastatra sūtrārtho vidhistatraiva coditā |
varṇarāśikramo jñeyo nādiphāntasvarūpataḥ || 56 ||
[Analyze grammar]

ādikṣāntaśca deveśi śabdarāśikramo viduḥ |
etatkaulikamākhyataṃ ṣaṭprakāraṃ varānane || 57 ||
[Analyze grammar]

sakalādikrameṇaiva vakṣyamānaṃ nibodhata |
brahmasthaḥ sakalo mantra aṣṭatriṃśatkalairyutaḥ || 58 ||
[Analyze grammar]

pūryaṣṭakasamopeta udbhavastho vijānataḥ |
kaṇṭhastho niṣkalo devi kalākālavivarjitaḥ || 59 ||
[Analyze grammar]

rudrasthānagato bhadre mantro bhāvairdvibhiryutaḥ |
sthūlajālakalairyukto bindvādīnāṃ ca sambhavaiḥ || 60 ||
[Analyze grammar]

sūkṣmādhārasthito hyekaḥ sparśākhyo mantravedakaḥ |
sakalo niṣkalaścāsau mantro jñeyastu suvrate || 61 ||
[Analyze grammar]

vilīno bindudeve tu yonyākārasvarūpataḥ |
śabdasparśavinirmukto mantro jñeyastu niṣkalaḥ || 62 ||
[Analyze grammar]

sūkṣmātsūkṣmataro devi sa ca sūkṣmo nigadyate |
kālarūpaḥ smṛto bindustaṃ bhittvā vrajate yadi || 63 ||
[Analyze grammar]

ūrdhvapade pravṛttasya suṣumṇādhāragocaraḥ |
pralīnaḥ śabdadeve tu cicchaktipratibodhitaḥ || 64 ||
[Analyze grammar]

bhinnakalaḥ smṛto hyevaṃ layātītastu mokṣadaḥ |
pañcāvasthā samākhyātā mantrāṇāmamitaujasām || 65 ||
[Analyze grammar]

yāvadevaṃ na vindeta tāvatsiddhiḥ kuto bhavet |
hṛtkaṇṭhatālujihvauṣṭhau dantanāsodbhavākṣarāḥ || 66 ||
[Analyze grammar]

kṣaṇapradhvaṃsino devi yathotpattistathā kṣayaḥ |
kṛtakā hyacetanā śūnyā anityā jalpakārakāḥ || 67 ||
[Analyze grammar]

pañcāvasthāprabhinnastu tadā mantra-mihocyate |
evaṃ mantragatiṃ jñātvā sidhyante līlayā narāḥ || 68 ||
[Analyze grammar]

udbhave śuddhamityukto viśleṣe dvandvajaḥ smṛtaḥ |
saṅkīrṇe layasaṃsthā hi upadeśastridhā smṛtaḥ || 69 ||
[Analyze grammar]

sparśanaṃ cāvalokaṃ ca sambhāṣaṃ cātmadarśanam |
svayamāveśanaṃ caiva saṅkrāntiḥ pañcalakṣaṇā || 70 ||
[Analyze grammar]

sparśanaṃ hṛdisaṃsthaṃ tu ālokaṃ kaṇṭhadeśataḥ |
tālusthāne tu sambhāṣaṃ darśanaṃ bindumadhyataḥ || 71 ||
[Analyze grammar]

svayamāveśanaṃ devi kubjirandhre na saṃśayaḥ |
sparśane kampanaṃ jñeyamāloke dhunanaṃ bhavet || 72 ||
[Analyze grammar]

sambhāṣe tu bhavetstobhaḥ śāstrārthaṃ caiva manyate |
darśanena guṇāvāptiraṇimādiguṇāṣṭakam || 73 ||
[Analyze grammar]

svayamāviśane devi utpatennātra saṃśayaḥ |
evaṃ mantragatiṃ jñātvā sidhyate nātra saṃśayaḥ || 74 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi mantroddhāraṃ varānane |
sugupte bhūsame śuddhe gomayenopalepite || 75 ||
[Analyze grammar]

puṣpaprakaragandhāḍhye gahvaraṃ tu samālikhet |
saptatrayodaśairbhāgaiḥ ṣaḍ lopyāḥ ṣaṭkrameṇa tu || 76 ||
[Analyze grammar]

yathā caivaikapārśve tu dvitīyamevameva hi |
ekaṃ trīṇi tathā pañca sapta nava tathaiva ca || 77 ||
[Analyze grammar]

ekādaśa tathāpyevaṃ trayodaśāvasānataḥ |
pañcāśadūnamekena kartavyaṃ hi yathāvidhi || 78 ||
[Analyze grammar]

kāmarūpādakārādau likhedevaṃ krameṇa tu |
svarāḥ sparśā yathāvṛttyā yāvanmadhyamupāgatāḥ || 79 ||
[Analyze grammar]

oḍḍiyānagataṃ devi haṃsākhyaṃ tu mahātmanam |
ka-ṣākhyaṃ mantrarājānaṃ saṃyogena tu jāyate || 80 ||
[Analyze grammar]

evaṃ nyāse kṛte devi uddharenmālinīṃ śubhām |
nādiphāntakrameṇaiva yathā bhavati tacchṛṇu || 81 ||
[Analyze grammar]

pa-dha-madhye śikhā jñeyā adhaḥśiravyavasthitā |
e-pūrvākṣaracatuṣkaṃ śiromālā nigadyate || 82 ||
[Analyze grammar]

ai-śa-madhye śiro devyāḥ kārayecchubhalakṣaṇam |
tṛtīyaṃ nayanaṃ devyā ṅa-cha-madhyagataṃ punaḥ || 83 ||
[Analyze grammar]

na-da-madhyagataṃ jñeyaṃ dvidhābhūtaṃ varānane |
nayanau ca smṛtau devyāḥ kramāddakṣiṇavāmagau || 84 ||
[Analyze grammar]

ṭa-pūrve nāsikā jñeyā saṃsṛṣṭā caiva madhyagā |
ḍha-ta-madhyagataṃ gṛhya dvirabhyāsapaderitam || 85 ||
[Analyze grammar]

ṭha-ḍa-pūrvau yutau'dhastādbhūṣaṇau karṇayoḥ smṛtau |
vāmadakṣiṇamārgeṇa karṇabhūṣasthitāviha || 86 ||
[Analyze grammar]

sa-ca-madhyagataṃ vaktraṃ devyāyā vīranāyike |
visargānta-kha-madhyasthaṃ ka-ga-madhyagataṃ punaḥ || 87 ||
[Analyze grammar]

kha-paścimaṃ samuddiṣṭaṃ paścimottarameva ca |
gha-ca-madhyagataṃ caiva uddharedakṣaraṃ śubham || 88 ||
[Analyze grammar]

ete pañca smṛtā varṇā devyā daśanakalpanā |
ña-pūrve rasanā devyā jha-ūrdhvena sarasvatī || 89 ||
[Analyze grammar]

sa-ta-madhyasthitaḥ kaṇṭhaḥ ma-cha-madhyagatoddharet |
ra-ma-madhyagataṃ tadvadakṣarau tu śubhātmakau || 90 ||
[Analyze grammar]

śikharau tau smṛtau bhadre vāmadakṣiṇagau śubhau |
ū-ḍha-madhyagataṃ gṛhya ḍa-ṇa-madhye dvitīyakam || 91 ||
[Analyze grammar]

vāmadakṣiṇagau dvau tu bāhū devyāḥ surārcite |
ṭa-ḍa-madhyagataṃ caiva dvidhābhūtaṃ tu kārayet || 92 ||
[Analyze grammar]

karatalau smṛtau devyāḥ savyāsavyau vijānataḥ |
ja-ma-pūrvau tu aṅgulyau vāmadakṣiṇagau śubhau || 93 ||
[Analyze grammar]

aṃ-ka-madhye karapṛṣṭhe dvidhābhūtaṃ prakalpayet |
ña-ṭha-madhyagataṃ gṛhya vāmahaste pradāpayet || 94 ||
[Analyze grammar]

ūrdhvavaktrakapālaṃ tu amṛtākhyena pūritam |
dakṣiṇe tu kare jñeyaṃ ya-ḍha-madhye tu daṇḍakam || 95 ||
[Analyze grammar]

śūlasya kathitaṃ bhadre uddhāreṇa samuddhṛtam |
a-cha-madhyagataṃ śūlamuttānamūrdhvavaktragam || 96 ||
[Analyze grammar]

jñātavyaṃ tu vipaścidbhiryathālakṣaṇalakṣitam |
gha-na-madhye tu hṛdayaṃ devyāyāḥ sarvakāmadam || 97 ||
[Analyze grammar]

ma-ṣa-madhyagataṃ gṛhya ātmabījaṃ śivātmakam |
visargasahitaṃ bhadre uddhṛtaṃ mantramuttamam || 98 ||
[Analyze grammar]

ya-sa-madhyagataṃ prāṇaṃ devyāyā vīranāyike |
ja-ca-madhyagataṃ gṛhya ra-va-sandhigataṃ tathā || 99 ||
[Analyze grammar]

vāmadakṣiṇagau dvau tu akṣarau tau stanātmakau |
jha-pūrve tu payo jñeyamamṛtaṃ ca udāhṛtam || 100 ||
[Analyze grammar]

na-sa-madhyagataṃ gṛhya udaramuddhṛtaṃ'naghe |
ka-ṣākhyaṃ tattvarājānaṃ nābhiṃ devyāḥ prakalpayet || 101 ||
[Analyze grammar]

bha-ña-madhyagataṃ devi nitambaṃ sakalātmakam |
va-ṣa-madhyagataṃ guhyamau-paścimasamanvitam || 102 ||
[Analyze grammar]

ūrvākāraṃ bhavedbījaṃ ṇa-tha-madhyagataṃ'naghe |
ṇa-ta-dakṣiṇagau bījau jānunī dve prakalpayet || 103 ||
[Analyze grammar]

savyāsavyagatau jñeyau krameṇaiva śubhekṣaṇe |
tha-da-dakṣiṇagau dvau tu jaṅghau dve vāmadakṣiṇau || 104 ||
[Analyze grammar]

tha-da-madhyagataṃ devi pa-ba-madhyaṃ tathaiva ca |
dvau bījau coddhṛtau bhadre pādau jñeyau vipaścitā || 105 ||
[Analyze grammar]

vāmadakṣiṇagau proktau lakṣaṇena samanvitau |
evaṃ samyagvidhānena uddhṛtā mālinī priye || 106 ||
[Analyze grammar]

sapta koṭyastu vidyānāṃ mantrāṇāmamitaujasām |
eṣā hyekā parā yonirmālinī sarvakāmadā || 107 ||
[Analyze grammar]

mālayitvā sthitā yena tenaiṣā mālinī smṛtā |
ye bhūtā ye bhaviṣyanti aprameyā varānane || 108 ||
[Analyze grammar]

rudrāṇāṃ yoginīnāṃ ca sā mātaiva nigadyate |
avarṇā varṇasaṃyogā jñātavyā tu śubhekṣaṇe || 109 ||
[Analyze grammar]

sarvarudrātmakā mantrā rudrāḥ śaktyātmakāḥ priye |
śaktistu mātṛkā jñeyā sā jñeyā tu śivātmikā || 110 ||
[Analyze grammar]

evaṃ mantrapramāṇaṃ tu kathitaṃ tava śobhane |
etadādyaṃ samākhyātaṃ gopanīyaṃ prayatnataḥ || 111 ||
[Analyze grammar]

ekavīravidhānaṃ tu prāguktamanya āgame || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 4

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: